ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [93]  Ekam  samayam  bhagava savatthiyam viharati jetavane anathapindikassa
arame  .  athakho  anathapindiko  gahapati  divadivassa  savatthiya nikkhami
bhagavantam  dassanaya  athakho  anathapindikassa  gahapatissa  etadahosi  akalo
kho   tava   bhagavantam   dassanaya   patisallino  bhagava  manobhavaniyanampi
bhikkhunam   akalo   dassanaya   patisallina  manobhavaniya  bhikkhu  yannunaham
yena annatitthiyanam paribbajakanam aramo tenupasankameyyanti
     {93.1}   athakho   anathapindiko   gahapati   yena   annatitthiyanam
paribbajakanam   aramo   tenupasankami   .   tena   kho  pana  samayena
annatitthiya      paribbajaka     sangamma     samagamma     unnadino
uccasadda    mahasadda    1-   anekavihitam   tiracchanakatham   kathenta
nisinna    honti    addasamsu    kho   te   annatitthiya   paribbajaka
anathapindikam    gahapatim    duratova    agacchantam    disvana    annamannam
santhapesum   appasadda   bhonto   hontu  ma  bhonto  saddamakattha  ayam
anathapindiko   gahapati   [2]-   agacchati   samanassa  gotamassa  savako
yavata   kho   pana   samanassa   gotamassa   savaka  gihi  odatavasana
savatthiyam    pativasanti   ayam   tesam   annataro   anathapindiko   gahapati
@Footnote: 1 Ma. uccasaddamahasadda .  2 Ma. aramanti dissati.
Appasaddakama   kho  pana  te  ayasmanto  appasaddavinita  appasaddassa
vannavadino   appeva   nama   appasaddam   parisam  viditva  upasankamitabbam
manneyyati athakho te [1]- paribbajaka tunhi ahesum.
     {93.2}  Athakho  anathapindiko  gahapati yena te [2]- paribbajaka
tenupasankami   upasankamitva   tehi   annatitthiyehi   paribbajakehi  saddhim
sammodi   sammodaniyam   katham  saraniyam  vitisaretva  ekamantam  nisidi .
Ekamantam   nisinnam   kho   anathapindikam   te   annatitthiya  paribbajaka
etadavocum   vadehi   gahapati   kimditthiko   samano  gotamoti  .  na  kho
aham   bhante   bhagavato   sabbam   ditthim   janamiti  .  idani  kira  tvam
gahapati    na    samanassa    gotamassa   sabbam   ditthim   janasi   vadehi
gahapati    kimditthika   bhikkhuti   .   bhikkhunampi  kho  aham  bhante  na  sabbam
ditthim janamiti.
     {93.3}  Iti  kira  tvam  gahapati  na  samanassa  gotamassa sabbam ditthim
janasi   napi   bhikkhunam  sabbam  ditthim  janasi  vadehi  gahapati  kimditthikosi
tuvanti  .  etam  kho  bhante  amhehi na dukkaram byakatum yamditthika mayanti
ingha  tava  ayasmanto  yathasakani  ditthigatani  byakarontu  pacchapetam
amhehi na dukkaram bhavissati byakatum yamditthika mayanti.
     {93.4}   Evam   vutte   annataro   paribbajako   anathapindikam
gahapatim    etadavoca   sassato   loko   idameva   saccam   moghamannanti
evamditthiko    aham    gahapatiti    .    annataropi   kho   paribbajako
anathapindikam   gahapatim   etadavoca   asassato   loko   idameva   saccam
moghamannanti     evamditthiko     aham     gahapatiti     .    annataropi
@Footnote: 1-2 Ma. annatitthiyati dissati.
Kho   paribbajako   anathapindikam   gahapatim   etadavoca   antava  loko
...  anantava  loko ... Tam jivam tam sariram ... Annam jivam annam sariram ...
Hoti  tathagato  parammarana  ...  na  hoti  tathagato  parammarana  ...
Hoti  ca  na  ca  hoti  tathagato  parammarana  ... Neva hoti na na hoti
tathagato    parammarana    idameva    saccam   moghamannanti   evamditthiko
aham gahapatiti.
     {93.5}   Evam   vutte  anathapindiko  gahapati  te  paribbajake
etadavoca    yvayam   bhante   ayasma   evamaha   sassato   loko
idameva    saccam    moghamannanti   evamditthiko   aham   gahapatiti   imassa
ayamayasmato     ditthi    attano    va    ayoniso    manasikarahetu
uppanna   paraghosapaccaya   1-   va   sa  kho  panesa  ditthi  bhuta
sankhata   cetayita   paticcasamuppanna   yam  kho  pana  kinci  bhutam  sankhatam
cetayitam    paticcasamuppannam   tadaniccam   yadaniccam   tam   dukkham   yam   dukkham
tadeva 2- so ayasma allino tadeva so ayasma ajjhupagato
     {93.6}  yopayam bhante ayasma evamaha asassato loko idameva
saccam   moghamannanti   evamditthiko  aham  gahapatiti  imassapi  ayamayasmato
ditthi   attano   va  ayoniso  manasikarahetu  uppanna  paraghosapaccaya
va  sa  kho  panesa  ditthi  bhuta  sankhata  cetayita  paticcasamuppanna
yam   kho   pana   kinci   bhutam   sankhatam  cetayitam  paticcasamuppannam  tadaniccam
yadaniccam  tam  dukkham  yam  dukkham  tadeva  so  ayasma  allino  tadeva so
ayasma   ajjhupagato   yopayam   bhante   ayasma  evamaha  antava
@Footnote: 1 Po. Ma. sabbatthavaresu parato ghosapaccaya. 2 Po. Ma. tadeveso.
Loko  ...  anantava  loko  ...  tam jivam tam sariram ... Annam jivam annam
sariram ... Hoti tathagato parammarana ... Na hoti tathagato parammarana ...
Hoti  ca  na  ca  hoti  tathagato  parammarana  ... Neva hoti na na hoti
tathagato    parammarana    idameva    saccam   moghamannanti   evamditthiko
aham   gahapatiti   imassapi   ayamayasmato  ditthi  attano  va  ayoniso
manasikarahetu    uppanna   paraghosapaccaya   va   sa   kho   panesa
ditthi   bhuta   sankhata   cetayita  paticcasamuppanna  yam  kho  pana  kinci
bhutam   sankhatam   cetayitam   paticcasamuppannam   tadaniccam   yadaniccam   tam  dukkham
yam dukkham tadeva so ayasma allino tadeva so ayasma ajjhupagatoti.
     {93.7}   Evam   vutte   te  paribbajaka  anathapindikam  gahapatim
etadavocum   byakatani   kho   gahapati   amhehi  sabbeheva  yathasakani
ditthigatani   vadehi   gahapati   kimditthikosi  tuvanti  .  yam  kho  pana  1-
bhante   kinci   bhutam   sankhatam  cetayitam  paticcasamuppannam  tadaniccam  yadaniccam
tam   dukkham   yam   dukkham  tam  netam  mama  nesohamasmi  na  meso  attati
evamditthiko   kho  aham  bhanteti  .  yam  kho  gahapati  kinci  bhutam  sankhatam
cetayitam    paticcasamuppannam   tadaniccam   yadaniccam   tam   dukkham   yam   dukkham
tadeva tvam gahapati allino tadeva tvam gahapati ajjhupagatoti.
     {93.8}   Yam   kho   pana   bhante   kinci  bhutam  sankhatam  cetayitam
paticcasamuppannam   tadaniccam   yadaniccam   tam  dukkham  yam  dukkham  tam  netam  mama
nesohamasmi   na   meso   attati   evametam   yathabhutam  sammappannaya
@Footnote: 1 Ma. Yu. panasaddo natthi.
Sudittham tassa ca uttarim 1- nissaranam yathabhutam pajanamiti.
     {93.9}   Evam   vutte   te  paribbajaka  tunhibhuta  mankubhuta
pattakkhandha    adhomukha    pajjhayanta   appatibhana   nisidimsu   athakho
anathapindiko  gahapati  te  paribbajake  tunhibhute  mankubhute  pattakkhandhe
adhomukhe  pajjhayante  appatibhane  viditva  utthayasana  yena  bhagava
tenupasankami   upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi
ekamantam   nisinno   kho  anathapindiko  gahapati  yavatako  ahosi  tehi
annatitthiyehi   paribbajakehi   saddhim   kathasallapo   tam  sabbam  bhagavato
arocesi. Sadhu sadhu gahapati evam kho te gahapati moghapurisa kalena kalam
sahadhammena    suniggahitam   niggahetabbati   athakho   bhagava   anathapindikam
gahapatim dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi.
     {93.10}  Athakho  anathapindiko  gahapati  bhagavata  dhammiya  kathaya
sandassito   samadapito   samuttejito  sampahamsito  utthayasana  bhagavantam
abhivadetva  padakkhinam  katva  pakkami  .  athakho  bhagava  acirapakkante
anathapindike  gahapatimhi  bhikkhu  amantesi  yopi  kho  bhikkhave  bhikkhu 2-
digharattam  avedhidhammo  imasmim  dhammavinaye  sopi  evamevam 3- annatitthiye
paribbajake  sahadhammena  suniggahitam  niggaheyya  4-  yathatam anathapindikena
gahapatina niggahitati.



             The Pali Tipitaka in Roman Character Volume 24 page 198-202. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4167&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4167&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=93&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=93              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8265              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8265              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]