ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [96]  Ekaṃ  samayaṃ  āyasmā  ānando  [6]- rattiyā paccūsasamayaṃ
paccuṭṭhāya  yena  tapodā  tenupasaṅkami  gattāni  parisiñcituṃ  tapodāya 7-
gattāni    parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi   gattāni
@Footnote: 1 Ma. biḷāranikkhamanamattampi. 2 Po. Ma. ussukkaṃ. 3 Po. yadeva khvettha
@āvuso imaṃ pañhaṃ apuccha. 4 Ma. Yu. ayaṃ pāṭho natthi. 5 Po. apuccha.
@6 Ma. Yu. rājagahe viharati tapodārāme athakho āyasmā ānandoti atthi. 7 Po. Ma.
@tapode.
Pubbāpayamāno   .   kokanudopi   kho  paribbājako  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   yena   tapodā   tenupasaṅkami   gattāni  parisiñcituṃ  addasā
kho   kokanudo   paribbājako   āyasmantaṃ  ānandaṃ  dūratova  āgacchantaṃ
disvāna  āyasmantaṃ  ānandaṃ etadavoca kvettha 1- āvusoti. Ahamāvuso
bhikkhūti  .  katame āvuso bhikkhūti 2-. Samaṇā āvuso sakyaputtiyāti 3-.
Puccheyyāma   mayaṃ  āyasmantaṃ  kiñcideva  desaṃ  sace  āyasmā  okāsaṃ
karoti   pañhassa  veyyākaraṇāyāti  pucchāvuso  sutvā  vedissāmāti  kiṃ
nu    kho    bho    sassato    loko   idameva   saccaṃ   moghamaññanti
evaṃdiṭṭhiko  4-  bhavanti . Na kho ahaṃ āvuso evaṃdiṭṭhiko sassato loko
idameva saccaṃ moghamaññanti.
     {96.1} Kiṃ nu kho 5- bho asassato loko idameva saccaṃ moghamaññanti
evaṃdiṭṭhiko  bhavanti  .  na  kho  ahaṃ āvuso evaṃdiṭṭhiko asassato loko
idameva  saccaṃ  moghamaññanti . Kiṃ nu kho bho antavā loko ... Anantavā
loko  ...  taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato
parammaraṇā  ...  na  hoti  tathāgato  parammaraṇā ... Hoti ca na ca hoti
tathāgato  parammaraṇā  ...  neva  hoti  na  na hoti tathāgato parammaraṇā
idameva  saccaṃ  moghamaññanti  evaṃdiṭṭhiko  bhavanti  .  na  kho ahaṃ āvuso
evaṃdiṭṭhiko   neva   hoti  na  na  hoti  tathāgato  parammaraṇā  idameva
saccaṃ   moghamaññanti   .   tenahi   bhavaṃ   na   jānāti  na  passatīti .
Na   kho   ahaṃ   āvuso   na  jānāmi  na  passāmi  jānāmihaṃ  āvuso
@Footnote: 1 Yu. kavattha. 2 Po. Ma. Yu. katamesaṃ āvuso bhikkhūnanti. 3 Po. Ma. Yu.
@samaṇānaṃ āvuso sakyaputtiyānanti. 4 Po. Ma. Yu. evaṃdiṭṭhi. sabbattha
@īdisameva. 5 Ma. Yu. kiṃ pana bho.
Passāmīti.
     {96.2}  Kiṃ  nu  kho  bho sassato loko idameva saccaṃ moghamaññanti
evaṃdiṭṭhiko  bhavanti  iti  puṭṭho  samāno  na kho ahaṃ āvuso evaṃdiṭṭhiko
sassato  loko  idameva  saccaṃ  moghamaññanti  vadesi  kiṃ  nu  kho 1- bho
asassato   loko   idameva   saccaṃ   moghamaññanti   evaṃdiṭṭhiko  bhavanti
puṭṭho  samāno  na  kho  ahaṃ āvuso evaṃdiṭṭhiko asassato loko idameva
saccaṃ  moghamaññanti  vadesi  kiṃ  nu  kho  bho antavā loko ... Anantavā
loko  ...  taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato
parammaraṇā  ...  na  hoti  tathāgato  parammaraṇā ... Hoti ca na ca hoti
tathāgato  parammaraṇā  ...  neva  hoti  na  na hoti tathāgato parammaraṇā
idameva   saccaṃ   moghamaññanti  evaṃdiṭṭhiko  bhavanti  iti  puṭṭho  samāno
na  kho  ahaṃ  āvuso  evaṃdiṭṭhiko  neva  hoti  na  na  hoti  tathāgato
parammaraṇā    idameva    saccaṃ    moghamaññanti    vadesi   tenahi   bhavaṃ
na   jānāti   na  passatīti  iti  puṭṭho  samāno  na  kho  ahaṃ  āvuso
na jānāmi na passāmi jānāmahaṃ āvuso passāmīti vadesi.
     {96.3}  Yathākathaṃ  panāvuso  imassa  bhāsitassa  attho  daṭṭhabboti
sassato   loko  idameva  saccaṃ  moghamaññanti  kho  āvuso  diṭṭhigatametaṃ
asassato    loko    idameva    saccaṃ    moghamaññanti   kho   āvuso
diṭṭhigatametaṃ  antavā  loko  ...  anantavā  loko  ...  taṃ  jīvaṃ  taṃ
sarīraṃ  ...  aññaṃ  jīvaṃ  aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... Na
@Footnote: 1 Po. Ma. Yu. kiṃ pana.
Hoti   tathāgato   parammaraṇā   ...  hoti  ca  na  ca  hoti  tathāgato
parammaraṇā  ...  neva  hoti  na  na  hoti  tathāgato parammaraṇā idameva
saccaṃ    moghamaññanti   kho   āvuso   diṭṭhigatametaṃ   yāvatā   āvuso
diṭṭhigatā  yāvatā  diṭṭhiṭṭhānā  adhiṭṭhānaṃ  pariyuṭṭhānaṃ  [1]-  samugghāto
tamahaṃ   jānāmi   tamahaṃ   passāmi   tamahaṃ   jānanto   jānāmīti   tamahaṃ
passanto   passāmīti   kyāhaṃ   vakkhāmi   na   jānāmi   na   passāmīti
jānāmahaṃ āvuso passāmīti.
     {96.4}   Ko  nāma  āyasmā  kathañca  panāyasmantaṃ  sabrahmacārī
sañjānantīti  .  ānandoti  kho  me  āvuso  nāmaṃ  ānandoti  ca pana
maṃ  sabrahmacārī  sañjānantīti  .  mahācariyena  kira  bho saddhiṃ mantayamānā
na  jānimhā  2-  āyasmā  ānandoti  .  sace  hi mayaṃ sañjāneyyāma
ayamāyasmā   ānandoti  ettakampi  no  nappaṭibhāseyya  3-  khamatu  ca
me āyasmā ānandoti.



             The Pali Tipitaka in Roman Character Volume 24 page 209-212. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4424              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4424              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=96&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=96              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8308              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8308              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]