ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [96]  Ekaṃ  samayaṃ  āyasmā  ānando  [6]- rattiyā paccūsasamayaṃ
paccuṭṭhāya  yena  tapodā  tenupasaṅkami  gattāni  parisiñcituṃ  tapodāya 7-
gattāni    parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi   gattāni
@Footnote: 1 Ma. biḷāranikkhamanamattampi. 2 Po. Ma. ussukkaṃ. 3 Po. yadeva khvettha
@āvuso imaṃ pañhaṃ apuccha. 4 Ma. Yu. ayaṃ pāṭho natthi. 5 Po. apuccha.
@6 Ma. Yu. rājagahe viharati tapodārāme athakho āyasmā ānandoti atthi. 7 Po. Ma.
@tapode.

--------------------------------------------------------------------------------------------- page210.

Pubbāpayamāno . kokanudopi kho paribbājako rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ addasā kho kokanudo paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ ānandaṃ etadavoca kvettha 1- āvusoti. Ahamāvuso bhikkhūti . katame āvuso bhikkhūti 2-. Samaṇā āvuso sakyaputtiyāti 3-. Puccheyyāma mayaṃ āyasmantaṃ kiñcideva desaṃ sace āyasmā okāsaṃ karoti pañhassa veyyākaraṇāyāti pucchāvuso sutvā vedissāmāti kiṃ nu kho bho sassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko 4- bhavanti . Na kho ahaṃ āvuso evaṃdiṭṭhiko sassato loko idameva saccaṃ moghamaññanti. {96.1} Kiṃ nu kho 5- bho asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko bhavanti . na kho ahaṃ āvuso evaṃdiṭṭhiko asassato loko idameva saccaṃ moghamaññanti . Kiṃ nu kho bho antavā loko ... Anantavā loko ... taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... na hoti tathāgato parammaraṇā ... Hoti ca na ca hoti tathāgato parammaraṇā ... neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhiko bhavanti . na kho ahaṃ āvuso evaṃdiṭṭhiko neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . tenahi bhavaṃ na jānāti na passatīti . Na kho ahaṃ āvuso na jānāmi na passāmi jānāmihaṃ āvuso @Footnote: 1 Yu. kavattha. 2 Po. Ma. Yu. katamesaṃ āvuso bhikkhūnanti. 3 Po. Ma. Yu. @samaṇānaṃ āvuso sakyaputtiyānanti. 4 Po. Ma. Yu. evaṃdiṭṭhi. sabbattha @īdisameva. 5 Ma. Yu. kiṃ pana bho.

--------------------------------------------------------------------------------------------- page211.

Passāmīti. {96.2} Kiṃ nu kho bho sassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evaṃdiṭṭhiko sassato loko idameva saccaṃ moghamaññanti vadesi kiṃ nu kho 1- bho asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhiko bhavanti puṭṭho samāno na kho ahaṃ āvuso evaṃdiṭṭhiko asassato loko idameva saccaṃ moghamaññanti vadesi kiṃ nu kho bho antavā loko ... Anantavā loko ... taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... na hoti tathāgato parammaraṇā ... Hoti ca na ca hoti tathāgato parammaraṇā ... neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhiko bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evaṃdiṭṭhiko neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi tenahi bhavaṃ na jānāti na passatīti iti puṭṭho samāno na kho ahaṃ āvuso na jānāmi na passāmi jānāmahaṃ āvuso passāmīti vadesi. {96.3} Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti sassato loko idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ asassato loko idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ antavā loko ... anantavā loko ... taṃ jīvaṃ taṃ sarīraṃ ... aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... Na @Footnote: 1 Po. Ma. Yu. kiṃ pana.

--------------------------------------------------------------------------------------------- page212.

Hoti tathāgato parammaraṇā ... hoti ca na ca hoti tathāgato parammaraṇā ... neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ yāvatā āvuso diṭṭhigatā yāvatā diṭṭhiṭṭhānā adhiṭṭhānaṃ pariyuṭṭhānaṃ [1]- samugghāto tamahaṃ jānāmi tamahaṃ passāmi tamahaṃ jānanto jānāmīti tamahaṃ passanto passāmīti kyāhaṃ vakkhāmi na jānāmi na passāmīti jānāmahaṃ āvuso passāmīti. {96.4} Ko nāma āyasmā kathañca panāyasmantaṃ sabrahmacārī sañjānantīti . ānandoti kho me āvuso nāmaṃ ānandoti ca pana maṃ sabrahmacārī sañjānantīti . mahācariyena kira bho saddhiṃ mantayamānā na jānimhā 2- āyasmā ānandoti . sace hi mayaṃ sañjāneyyāma ayamāyasmā ānandoti ettakampi no nappaṭibhāseyya 3- khamatu ca me āyasmā ānandoti.


             The Pali Tipitaka in Roman Character Volume 24 page 209-212. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4424&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4424&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=96&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=96              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8308              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8308              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]