ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [97]  Dasahi  bhikkhave  dhammehi  samannāgato  bhikkhu āhuneyyo 4-
pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ  puññakkhettaṃ  lokassa
katamehi   dasahi   idha  bhikkhave  bhikkhu  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto
viharati   ācāragocarasampanno  aṇumattesu  vajjesu  bhayadassāvī  samādāya
sikkhati    sikkhāpadesu   bahussuto   hoti   sutadharo   sutasannicayo   ye
te   dhammā   ādikalyāṇā   majjhekalyāṇā  pariyosānakalyāṇā  sātthaṃ
sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   abhivadanti  tathārūpāssa
dhammā  bahussutā  honti  dhatā  vacasā  paricitā  manasānupekkhitā diṭṭhiyā
@Footnote: 1 Po. samuṭṭhānaṃ. Ma. diṭṭhiṭṭhānaṃ diṭṭhiadhiṭṭhānaṃ diṭṭhipariyuṭṭhānaṃ
@diṭṭhisamuṭṭhānaṃ diṭṭhisamugghāto. Yu. diṭṭhīṭhāna ... adhiṭṭhāna ...
@pariyuṭṭhāna ... samuṭṭhāna ... samugghāto .  2 Ma. Yu. jānimhā.
@3 nappaṭibhāseyyunti bhavitabbaṃ. 4 Ma. Yu. hotitī atthi.

--------------------------------------------------------------------------------------------- page213.

Suppaṭividdhā kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko sammādiṭṭhiko hoti sammādassanena samannāgato anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati {97.1} seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena ca 1- vasaṃ vatteti dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ ... Vītadosaṃ vā cittaṃ ... Samohaṃ vā cittaṃ ... Vītamohaṃ vā cittaṃ ... Saṅkhittaṃ vā cittaṃ ... vikkhittaṃ vā cittaṃ ... Mahaggataṃ vā cittaṃ ... Amahaggataṃ vā cittaṃ 2- ... Sauttaraṃ vā cittaṃ ... Anuttaraṃ vā cittaṃ ... Samāhitaṃ vā cittaṃ ... Asamāhitaṃ vā 3- cittaṃ ... Vimuttaṃ vā cittaṃ ... Avimuttaṃ vā cittaṃ avimuttaṃ cittanti 4- pajānāti {97.2} anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo @Footnote: 1 Ma. Yu. casaddo natthi. 2 Po. Yu. amahaggataṃ ... mahaggataṃ .... 3 Po. Yu. @asamāhitaṃ ... samāhitaṃ .... 4 Po. Yu. avimuttaṃ ... vimuttaṃ ....

--------------------------------------------------------------------------------------------- page214.

Vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrapāsiṃ 1- evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhuppannoti 2- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati {97.3} dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata [3]- bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti āsavānaṃ khayā anāsavaṃ cetovimuttiṃ @Footnote: 1 Po. Yu. tatrāpāsi. 2 Ma. idhūpapannoti. Po. Yu. idhupapannoti. @3 Ma. etthantare khosaddo dissati.

--------------------------------------------------------------------------------------------- page215.

Paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.


             The Pali Tipitaka in Roman Character Volume 24 page 212-215. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4488&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4488&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=97&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8327              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8327              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]