ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [99]  Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
āyasmā  upāli  bhagavantaṃ  etadavoca icchāmahaṃ bhante araññavanapatthāni 1-
pantāni  senāsanāni  paṭisevitunti  .  durabhisambhavāni  hi  2-  kho upāli
araññavanapatthāni    pantāni    senāsanāni   dukkaraṃ   pavivekaṃ   durabhiramaṃ
ekatte   haranti   maññe   mano  vanāni  samādhiṃ  alabhamānassa  bhikkhuno
yo  kho  upāli  evaṃ  vadeyya  ahaṃ  samādhiṃ  alabhamāno araññavanapatthāni
pantāni   senāsanāni  paṭisevissāmīti  tassetaṃ  pāṭikaṅkhaṃ  saṃsīdissati  vā
uppilavissati 3- vā
     {99.1}   seyyathāpi   upāli   mahāudakarahado  atha  āgaccheyya
hatthināgo   sattaratano   vā   aḍḍhaṭṭharatano  4-  vā  tassa  evamassa
yannūnāhaṃ      imaṃ      udakarahadaṃ     ogāhetvā     kaṇṇasandhovikaṃpi
khiḍḍaṃ    kīḷeyyaṃ    piṭṭhisandhovikaṃpi    khiḍḍaṃ    kīḷeyyaṃ   kaṇṇasandhovikaṃpi
khiḍḍaṃ    kīḷitvā    piṭṭhisandhovikaṃpi    khiḍḍaṃ   kīḷitvā   nhātvā   5-
ca   pīvitvā   ca   paccuttaritvā   yena   kāmaṃ  pakkameyyanti  so  taṃ
udakarahadaṃ   ogāhetvā   kaṇṇasandhovikaṃpi  khiḍḍaṃ  kīḷeyya  piṭṭhisandhovikaṃpi
khiḍḍaṃ    kīḷeyya    kaṇṇasandhovikaṃpi    khiḍḍaṃ    kīḷitvā   piṭṭhisandhovikaṃpi
khiḍḍaṃ    kīḷitvā   nhātvā   ca   pivitvā   ca   paccuttaritvā   yena
kāmaṃ  pakkameyya  taṃ  kissa  hetu  mahā  upāli  6-  attabhāvo gambhīre
gādhaṃ vindati
     {99.2}  atha  āgaccheyya  saso  vā  biḷāro vā tassa evamassa
@Footnote: 1 Po. Yu. araññe vanapatkāni. sabbattha īdisameva. 2 Yu. hisaddo natthi.
@3 Ma. sabbattha vāresu uplavissati. 4 Po. aḍḍhaṭṭhttararatano. Yu. aḍḍharatano.
@5 Ma. sabbattha vāresu nhatvā. 6 Sī. Yu. mahā hupāla.

--------------------------------------------------------------------------------------------- page217.

Ko cāhaṃ ko ca hatthināgo yannūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasandhovikaṃpi khiḍḍaṃ kīḷeyyaṃ piṭṭhisandhovikaṃpi khiḍḍaṃ kīḷeyyaṃ kaṇṇasandhovikaṃpi khiḍḍaṃ kīḷitvā piṭṭhisandhovikaṃpi khiḍḍaṃ kīḷitvā nhātvā ca pīvitvā ca paccuttaritvā yena kāmaṃ pakkameyyanti so taṃ udakarahadaṃ sahasā appaṭisaṅkhāya 1- tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā uppilavissati vā taṃ kissa hetu paritto upāli 2- attabhāvo gambhīre gādhaṃ na vindati evameva kho upāli yo evaṃ vadeyya ahaṃ samādhiṃ alabhamāno araññavanapatthāni pantāni senāsanāni paṭisevissāmīti tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā uppilavissati 3- vā seyyathāpi upāli daharo kumāro mando uttānaseyyako sakena muttakarīsena kīḷati taṃ kiṃ maññasi upāli nanvāyaṃ kevalā paripūrā bālakhiḍḍāti 4- . Evaṃ bhante. {99.3} Sa kho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni 5- kumārakānaṃ kīḷāpanakāni bhavanti seyyathīdaṃ vaṅkakaṃ 6- ghaṭikaṃ mokkhacikaṃ piṅgulikaṃ 7- pattāḷhakaṃ rathakaṃ dhanukaṃ tehi kīḷati taṃ kiṃ maññasi upāli nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca paṇītatarā cāti. Evaṃ bhante. {99.4} Sa kho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi @Footnote: 1 Po. Ma. appaṭisaṅkhā. etthantare ca pakkhandeyyāti dissati. 2 Yu. hupāli. @3 Ma. upalvissati vāti. 4 Po. bālakiḷāti. 5 Ma. yāni kānici. @6 Po. Yu. vaṅkaṃ. 7 Po. vatulakaṃ. Ma. Yu. ciṅgulakaṃ.

--------------------------------------------------------------------------------------------- page218.

Kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi ... Ghānaviññeyyehi gandhehi ... jivhāviññeyyehi rasehi ... Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi taṃ kiṃ maññasi upāli nanvāyaṃ khiḍḍā purimāhi khiḍḍāhi abhikkantatarā ca paṇītatarā cāti. Evaṃ bhante. {99.5} Idha kho pana [1]- upāli tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti {99.6} so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni @Footnote: 1 Ma. Yu. etthantare voti atthi.

--------------------------------------------------------------------------------------------- page219.

Vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati so evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā {99.7} musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti na ito sutvā amutra 1- akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā kaṇṇasukhā pemaniyā 2- hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ {99.8} so bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko hoti rattūparato virato vikālabhojanā naccagītavāditavisūkadassanā paṭivirato hoti mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti uccāsayanamahāsayanā paṭivirato @Footnote: 1 Ma. ito sutvā na amutra. 2 Ma. pemanīyā.

--------------------------------------------------------------------------------------------- page220.

Hoti jātarūparajatapaṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumāripaṭiggahaṇā paṭivirato hoti dāsidāsapaṭiggahaṇā paṭivirato hoti ajeḷakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthigavāssavaḷavapaṭiggahaṇā 1- paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahīnagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañca- nikatisāviyogā 2- paṭivirato hoti chedanavadhabandhaviparāmosaālopasāhasā 3- paṭivirato hoti {99.9} so santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti 4- sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī @Footnote: 1 Ma. Yu. ... gavāssa .... 2 Ma. Yu. sāciyogā. 3 Ma. Yu. chedanavadhabandhanaviparāmosa @ālopasahasākārā. 4 Po. saṇḍeti.

--------------------------------------------------------------------------------------------- page221.

Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ 1- paṭisaṃvedeti. So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti so iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā {99.10} so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ @Footnote: 1 Po. abyāpajjhaṃ sukhaṃ.

--------------------------------------------------------------------------------------------- page222.

Vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso 1- upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante. {99.11} Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā 2- araññavanapatthāni pantāni senāsanāni paṭisevanti no ca kho tāva anuppattasadatthā viharanti puna ca paraṃ upāli bhikkhu vitakkavicārānaṃ vūpasamā ... dutiyaṃ jhānaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante. {99.12} Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti no ca kho tāva anuppattasadatthā viharanti puna caparaṃ upāli bhikkhu pītiyā ca virāgā ... Tatiyaṃ jhānaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante. {99.13} Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti no ca kho tāva anuppattasadatthā @Footnote: 1 Po. cetasā. 2 Po. sabbattha vāresu samphassamānā.

--------------------------------------------------------------------------------------------- page223.

Viharanti puna caparaṃ upāli bhikkhu sukhassa ca pahānā ... catutthaṃ jhānaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante. {99.14} Imampi kho mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti no ca kho tāva anuppattasadatthā viharanti puna caparaṃ upāli bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante. {99.15} Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti no ca kho tāva anuppattasadatthā viharanti puna caparaṃ upāli bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ... sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ... sabbaso ākiñcaññāyatanaṃ samatikkamma santametaṃ paṇītametanti nevasaññānāsaññāyatanaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante. {99.16} Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni

--------------------------------------------------------------------------------------------- page224.

Paṭisevanti no ca kho tāva anuppattasadatthā viharanti puna caparaṃ upāli bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāya cassa disvā āsavā parikkhīṇā honti taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti. Evaṃ bhante. {99.17} Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti no ca kho tāva anuppattasadatthā viharanti iṅgha tvaṃ upāli saṅghe viharāhi saṅghe te viharato phāsu bhavissatīti.


             The Pali Tipitaka in Roman Character Volume 24 page 216-224. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4570&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4570&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=99&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=99              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8331              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8331              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]