ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [15]  Yāvatā  bhikkhave  sattā  apadā  vā dvipadā vā catuppadā
vā   bahuppadā  vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino
vā   nevasaññināsaññino   vā   tathāgato   tesaṃ   aggamakkhāyati  arahaṃ
sammāsambuddho   evameva  kho  bhikkhave  yekeci  kusalā  dhammā  sabbe
te   appamādamūlakā  appamādasamosaraṇā  appamādo  tesaṃ  aggamakkhāyati
seyyathāpi  bhikkhave  yānikānici  jaṅgalānaṃ  pāṇānaṃ  padajātāni  sabbāni
tāni   hatthipade  samodhānaṃ  gacchanti  hatthipadaṃ  tesaṃ  aggamakkhāti  yadidaṃ
mahantattena  evameva  kho  bhikkhave  yekeci  kusalā  dhammā sabbe te
appamādamūlakā       appamādasamosaraṇā       appamādo       tesaṃ
aggamakkhāyati      seyyathāpi     bhikkhave     kūṭāgārassa     yākāci

--------------------------------------------------------------------------------------------- page24.

Gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā kūṭaṃ 1- tāsaṃ aggamakkhāyati evameva kho bhikkhave yekeci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ aggamakkhāyati seyyathāpi bhikkhave yekeci mūlagandhā kāḷānusāriyaṃ tesaṃ aggamakkhāyati evameva kho bhikkhave .pe. seyyathāpi bhikkhave yekeci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati evameva kho bhikkhave .pe. seyyathāpi bhikkhave yekeci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati evameva kho bhikkhave .pe. seyyathāpi bhikkhave yekeci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā vattanti rājā tesaṃ cakkavatti aggamakkhāyati evameva kho bhikkhave .pe. Seyyathāpi bhikkhave yākāci tārakarūpānaṃ pabhā sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ candappabhā tāsaṃ aggamakkhāyati evameva kho bhikkhave .pe. seyyathāpi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca evameva kho bhikkhave .pe. Seyyathāpi bhikkhave yākāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī sabbā tā samuddaṅgamā samuddaninnā samuddapoṇā samuddapabbhārā mahāsamuddo tāsaṃ aggamakkhāyati evameva kho bhikkhave yekeci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ aggamakkhāyatīti. @Footnote: 1 Ma. kūṭo.


             The Pali Tipitaka in Roman Character Volume 24 page 23-24. https://84000.org/tipitaka/read/roman_read.php?B=24&A=472&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=472&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=15&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=15              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7215              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7215              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]