ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [106]  Dasayimāni  bhikkhave  nijjaravatthūni katamāni dasa sammādiṭṭhikassa
bhikkhave  micchādiṭṭhi  nijjiṇṇā  hoti  ye  ca  micchādiṭṭhipaccayā  aneke
pāpakā   akusalā   dhammā   sambhavanti   te   cassa   nijjiṇṇā  honti
sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {106.1}   Sammāsaṅkappassa   bhikkhave   micchāsaṅkappo  nijjiṇṇo
hoti    ye    ca   micchāsaṅkappapaccayā   aneke   pāpakā   akusalā
Dhammā   sambhavanti   te   cassa   nijjiṇṇā  honti  sammāsaṅkappapaccayā
ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {106.2}  Sammāvācassa  bhikkhave  micchāvācā  nijjiṇṇā hoti ye
ca  micchāvācāpaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti  te
cassa   nijjiṇṇā  honti  sammāvācāpaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ gacchanti.
     {106.3}  Sammākammantassa  bhikkhave  micchākammanto nijjiṇṇo hoti
ye  ca  micchākammantapaccayā  aneke  pāpakā  akusalā  dhammā sambhavanti
te   cassa   nijjiṇṇā  honti  sammākammantapaccayā  ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {106.4}    Sammāājīvassa   bhikkhave   micchāājīvo   nijjiṇṇo
hoti   ye   ca   micchāājīvapaccayā  aneke  pāpakā  akusalā  dhammā
sambhavanti     te    cassa    nijjiṇṇā    honti    sammāājīvapaccayā
ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {106.5}   Sammāvāyāmassa   bhikkhave   micchāvāyāmo  nijjiṇṇo
hoti   ye   ca  micchāvāyāmapaccayā  aneke  pāpakā  akusalā  dhammā
sambhavanti  te  cassa  nijjiṇṇā  honti  sammāvāyāmapaccayā  ca  aneke
kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {106.6}   Sammāsatissa  bhikkhave  micchāsati  nijjiṇṇā  hoti  ye
ca   micchāsatipaccayā   aneke  pāpakā  akusalā  dhammā  sambhavanti  te
cassa   nijjiṇṇā   honti   sammāsatipaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ gacchanti.
     {106.7}    Sammāsamādhissa    bhikkhave   micchāsamādhi   nijjiṇṇo
hoti   ye   ca   micchāsamādhipaccayā  aneke  pāpakā  akusalā  dhammā
Sambhavanti    te    cassa   nijjiṇṇā   honti   sammāsamādhipaccayā   ca
aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {106.8}   Sammāñāṇissa   bhikkhave   micchāñāṇaṃ   nijjiṇṇaṃ  hoti
ye   ca  micchāñāṇapaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
te  cassa  nijjiṇṇā  honti  sammāñāṇapaccayā  ca  aneke kusalā dhammā
bhāvanāpāripūriṃ gacchanti.
     {106.9}   Sammāvimuttissa  bhikkhave  micchāvimutti  nijjiṇṇā  hoti
ye  ca  micchāvimuttipaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
te   cassa   nijjiṇṇā   honti  sammāvimuttipaccayā  ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti. Imāni kho bhikkhave dasa nijjaravatthūnīti.



             The Pali Tipitaka in Roman Character Volume 24 page 229-231. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4872              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4872              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=106&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8385              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8385              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]