ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [108]   Tikicchakā   bhikkhave  virecanaṃ  denti  pittasamuṭṭhānānampi
ābādhānaṃ    paṭighātāya   semhasamuṭṭhānānampi   ābādhānaṃ   paṭighātāya
vātasamuṭṭhānānampi  ābādhānaṃ  paṭighātāya  atthetaṃ  bhikkhave virecanaṃ netaṃ
natthīti vadāmi tañca kho etaṃ bhikkhave virecanaṃ sampajjatipi vipajjatipi
     {108.1} ahañca kho bhikkhave ariyaṃ virecanaṃ desissāmi yaṃ virecanaṃ [2]-
sampajjatiyeva  no  vipajjati  yaṃ  virecanaṃ āgamma jātidhammā sattā jātiyā
parimuccanti   jarādhammā   sattā   jarāya  parimuccanti  maraṇadhammā  sattā
maraṇena     parimuccanti    sokaparidevadukkhadomanassupāyāsadhammā    sattā
sokaparidevadukkhadomanassupāyāsehi  parimuccanti  taṃ  suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {108.2}  Bhagavā etadavoca katamañca taṃ bhikkhave ariyaṃ virecanaṃ [3]-
sampajjatiyeva  no  vipajjati  yaṃ  virecanaṃ āgamma jātidhammā sattā jātiyā
parimuccanti  jarādhammā  sattā  jarāya parimuccanti maraṇadhammā sattā maraṇena
@Footnote: 1 Yu. yaṃ dhovanaṃ. 2 Po. taṃ. 3 Ma. Yu. yaṃ virecanaṃ.
Parimuccanti         sokaparidevadukkhadomanassupāyāsadhammā         sattā
sokaparidevadukkhadomanassupāyāsehi parimuccanti.
     {108.3}  Sammādiṭṭhikassa  bhikkhave  micchādiṭṭhi  viritā  1-  hoti
ye   ca  micchādiṭṭhipaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
te  cassa  viritā  honti  sammādiṭṭhipaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ gacchanti.
     {108.4}  Sammāsaṅkappassa bhikkhave micchāsaṅkappo virito hoti ...
Sammāvācassa  bhikkhave  micchāvācā  viritā  hoti  ...  sammākammantassa
bhikkhave   micchākammanto   virito   hoti  ...  sammāājīvassa  bhikkhave
micchāājīvo  virito  hoti  ...  sammāvāyāmassa bhikkhave micchāvāyāmo
virito  hoti  ...  sammāsatissa  bhikkhave  micchāsati  viritā  hoti  ...
Sammāsamādhissa   bhikkhave  micchāsamādhi  virito  hoti  ...  sammāñāṇissa
bhikkhave  micchāñāṇaṃ  viritaṃ  hoti  ... Sammāvimuttissa bhikkhave micchāvimutti
viritā  hoti  ye  ca  micchāvimuttipaccayā  aneke pāpakā akusalā dhammā
sambhavanti  te  cassa  viritā  honti  sammāvimuttipaccayā ca aneke kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
     {108.5}  Idaṃ kho taṃ bhikkhave ariyaṃ virecanaṃ yaṃ virecanaṃ sampajjatiyeva
no  vipajjati  yaṃ  virecanaṃ  āgamma  jātidhammā  sattā jātiyā parimuccanti
jarādhammā   sattā   jarāya   parimuccanti   maraṇadhammā   sattā  maraṇena
parimuccanti         sokaparidevadukkhadomanassupāyāsadhammā         sattā
sokaparidevadukkhadomanassupāyāsehi parimuccantīti.



             The Pali Tipitaka in Roman Character Volume 24 page 233-234. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4955              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4955              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=108&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=108              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8406              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8406              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]