ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [114]   Adhammo   ca   bhikkhave  veditabbo  dhammo  ca  anattho
ca   veditabbo   attho   ca   adhammañca   viditvā   dhammañca  anatthañca
@Footnote: 1 Ma.   saññā bojjhaṅgā micchattaṃ    bījaṃ vijjāya nijjaraṃ
@       dhovanaṃ tikicchā vamanaṃ                 niddhamanaṃ dve asekhāti.
Viditvā   atthañca   yathā   dhammo   yathā   attho   tathā  paṭipajjitabbaṃ
katamo  ca  bhikkhave  adhammo  katamo  ca  dhammo  katamo ca anattho katamo
ca   attho   micchādiṭṭhi   bhikkhave  adhammo  sammādiṭṭhi  dhammo  ye  ca
micchādiṭṭhipaccayā    aneke    pāpakā    akusalā   dhammā   sambhavanti
ayaṃ    anattho    sammādiṭṭhipaccayā    ca    aneke   kusalā   dhammā
bhāvanāpāripūriṃ gacchanti ayaṃ attho.
     {114.1}    Micchāsaṅkappo   bhikkhave   adhammo   sammāsaṅkappo
dhammo   ye  ca  micchāsaṅkappapaccayā  aneke  pāpakā  akusalā  dhammā
sambhavanti  ayaṃ  anattho  sammāsaṅkappapaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ gacchanti ayaṃ attho.
     {114.2}  Micchāvācā  bhikkhave  adhammo sammāvācā dhammo ye ca
micchāvācāpaccayā  aneke  pāpakā  akusalā dhammā sambhavanti ayaṃ anattho
sammāvācāpaccayā   ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ attho.
     {114.3}  Micchākammanto  bhikkhave  adhammo  sammākammanto dhammo
ye  ca  micchākammantapaccayā  aneke  pāpakā  akusalā  dhammā sambhavanti
ayaṃ  anattho  sammākammantapaccayā  ca aneke kusalā dhammā bhāvanāpāripūriṃ
gacchanti ayaṃ attho.
     {114.4}  Micchāājīvo  bhikkhave  adhammo sammāājīvo dhammo ye
ca  micchāājīvapaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ
anattho   sammāājīvapaccayā  ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti ayaṃ attho.
     {114.5}    Micchāvāyāmo   bhikkhave   adhammo   sammāvāyāmo
dhammo            ye           ca           micchāvāyāmapaccayā
Aneke    pāpakā    akusalā    dhammā    sambhavanti    ayaṃ   anattho
sammāvāyāmapaccayā    ca    aneke   kusalā   dhammā   bhāvanāpāripūriṃ
gacchanti ayaṃ attho.
     {114.6}   Micchāsati   bhikkhave   adhammo  sammāsati  dhammo  ye
ca   micchāsatipaccayā   aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ
anattho   sammāsatipaccayā   ca   aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti ayaṃ attho.
     {114.7}     Micchāsamādhi    bhikkhave    adhammo    sammāsamādhi
dhammo   ye   ca  micchāsamādhipaccayā  aneke  pāpakā  akusalā  dhammā
sambhavanti    ayaṃ   anattho   sammāsamādhipaccayā   ca   aneke   kusalā
dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho.
     {114.8}   Micchāñāṇaṃ  bhikkhave  adhammo  sammāñāṇaṃ  dhammo  ye
ca   micchāñāṇapaccayā   aneke   pāpakā   akusalā   dhammā  sambhavanti
ayaṃ  anattho   sammāñāṇapaccayā  ca  aneke kusalā dhammā bhāvanāpāripūriṃ
gacchanti ayaṃ attho.
     {114.9}  Micchāvimutti  bhikkhave  adhammo sammāvimutti dhammo ye ca
micchāvimuttipaccayā   aneke   pāpakā   akusalā  dhammā  sambhavanti  ayaṃ
anattho   sammāvimuttipaccayā  ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti ayaṃ attho.
     {114.10}  Adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho
ca   veditabbo   attho   ca   adhammañca   viditvā   dhammañca  anatthañca
viditvā   atthañca   yathā   dhammo   yathā  attho  tathā  paṭipajjitabbanti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 24 page 238-240. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5075              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5075              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=114&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=114              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8423              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8423              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]