ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [17]   Sanāthā   bhikkhave   viharatha  mā  anāthā  dukkhaṃ  bhikkhave
anātho   viharati   dasayime   bhikkhave   nāthakaraṇā   dhammā  katame  dasa
idha    bhikkhave    bhikkhu   sīlavā   hoti   pātimokkhasaṃvarasaṃvuto   viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati   sikkhāpadesu   yampi   bhikkhave   bhikkhu   sīlavā   hoti   .pe.
Samādāya sikkhati sikkhāpadesu ayampi dhammo nāthakaraṇo.
     {17.1}   Puna   caparaṃ   bhikkhave  bhikkhu  bahussuto  hoti  sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā    paricitā    manasānupekkhitā    diṭṭhiyā    suppaṭividdhā   yampi
bhikkhave    bhikkhu    bahussuto    hoti   .pe.   diṭṭhiyā   suppaṭividdhā
ayampi dhammo nāthakaraṇo.
     {17.2}  Puna  caparaṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko    yampi    bhikkhave    bhikkhu    kalyāṇamitto    hoti
kalyāṇasahāyo    kalyāṇasampavaṅko    ayampi   dhammo   nāthakaraṇo  .
Puna  caparaṃ  bhikkhave  bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato
khamo   padakkhiṇaggāhī   anusāsaniṃ   yampi   bhikkhave   bhikkhu  suvaco  hoti
sovacassakaraṇehi     dhammehi     samannāgato     khamo    padakkhiṇaggāhī
anusāsaniṃ ayampi dhammo nāthakaraṇo.
     {17.3} Puna caparaṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni
kiṃkaraṇīyāni  tattha  dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ
kātuṃ  alaṃ  saṃvidhātuṃ yampi bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni
kiṃkaraṇīyāni .pe. Alaṃ kātuṃ alaṃ saṃvidhātuṃ ayampi dhammo nāthakaraṇo.
     {17.4}  Puna  caparaṃ  bhikkhave  bhikkhu dhammakāmo hoti piyasamudāhāro
abhidhamme   abhivinaye   uḷārapāmujjo   yampi  bhikkhave  bhikkhu  dhammakāmo
hoti  piyasamudāhāro  abhidhamme  abhivinaye  uḷārapāmujjo  ayampi  dhammo
nāthakaraṇo.
     {17.5}  Puna  caparaṃ  bhikkhave  bhikkhu  āraddhaviriyo viharati akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā  daḷhaparakkamo
anikkhittadhuro   kusalesu   dhammesu   yampi   bhikkhave  bhikkhu  āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā   daḷhaparakkamo   anikkhittadhuro  kusalesu  dhammesu  ayampi  dhammo
nāthakaraṇo.
     {17.6} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena   yampi   bhikkhave  bhikkhu  santuṭṭho
hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
ayampi   dhammo   nāthakaraṇo   .    puna   caparaṃ  bhikkhave  bhikkhu  satimā
Hoti  paramena  satinepakkena  samannāgato  cirakatampi  cirabhāsitampi  saritā
anussaritā   yampi   bhikkhave  bhikkhu  satimā  hoti  paramena  satinepakkena
samannāgato   cirakatampi   cirabhāsitampi  saritā  anussaritā  ayampi  dhammo
nāthakaraṇo.
     {17.7}  Puna  caparaṃ  bhikkhave  bhikkhu  paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
yampi    bhikkhave    bhikkhu   paññavā   hoti   udayatthagāminiyā   paññāya
samannāgato    ariyāya    nibbedhikāya   sammādukkhakkhayagāminiyā   ayampi
dhammo   nāthakaraṇo   .   sanāthā  bhikkhave  viharatha  mā  anāthā  dukkhaṃ
bhikkhave anātho viharati ime kho bhikkhave dasa nāthakaraṇā dhammāti.



             The Pali Tipitaka in Roman Character Volume 24 page 25-27. https://84000.org/tipitaka/read/roman_read.php?B=24&A=509              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=509              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7238              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7238              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]