ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [17]   Sanāthā   bhikkhave   viharatha  mā  anāthā  dukkhaṃ  bhikkhave
anātho   viharati   dasayime   bhikkhave   nāthakaraṇā   dhammā  katame  dasa
idha    bhikkhave    bhikkhu   sīlavā   hoti   pātimokkhasaṃvarasaṃvuto   viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati   sikkhāpadesu   yampi   bhikkhave   bhikkhu   sīlavā   hoti   .pe.
Samādāya sikkhati sikkhāpadesu ayampi dhammo nāthakaraṇo.
     {17.1}   Puna   caparaṃ   bhikkhave  bhikkhu  bahussuto  hoti  sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā    paricitā    manasānupekkhitā    diṭṭhiyā    suppaṭividdhā   yampi
bhikkhave    bhikkhu    bahussuto    hoti   .pe.   diṭṭhiyā   suppaṭividdhā
ayampi dhammo nāthakaraṇo.
     {17.2}  Puna  caparaṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko    yampi    bhikkhave    bhikkhu    kalyāṇamitto    hoti
kalyāṇasahāyo    kalyāṇasampavaṅko    ayampi   dhammo   nāthakaraṇo  .

--------------------------------------------------------------------------------------------- page26.

Puna caparaṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ yampi bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ ayampi dhammo nāthakaraṇo. {17.3} Puna caparaṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ yampi bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni .pe. Alaṃ kātuṃ alaṃ saṃvidhātuṃ ayampi dhammo nāthakaraṇo. {17.4} Puna caparaṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmujjo ayampi dhammo nāthakaraṇo. {17.5} Puna caparaṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ayampi dhammo nāthakaraṇo. {17.6} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena yampi bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena ayampi dhammo nāthakaraṇo . puna caparaṃ bhikkhave bhikkhu satimā

--------------------------------------------------------------------------------------------- page27.

Hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā yampi bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā ayampi dhammo nāthakaraṇo. {17.7} Puna caparaṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā yampi bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā ayampi dhammo nāthakaraṇo . sanāthā bhikkhave viharatha mā anāthā dukkhaṃ bhikkhave anātho viharati ime kho bhikkhave dasa nāthakaraṇā dhammāti.


             The Pali Tipitaka in Roman Character Volume 24 page 25-27. https://84000.org/tipitaka/read/roman_read.php?B=24&A=509&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=509&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7238              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7238              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]