ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [115]   Adhammo   ca   bhikkhave  veditabbo  dhammo  ca  anattho
Ca   veditabbo   attho   ca   adhammañca   viditvā   dhammañca  anatthañca
viditvā   atthañca   yathā   dhammo   yathā  attho  tathā  paṭipajjitabbanti
idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {115.1}  Athakho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ   avibhajitvā   uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca  bhikkhave
veditabbo  dhammo  ca  anattho  ca  veditabbo attho ca adhammañca viditvā
dhammañca   anatthañca  viditvā  atthañca  yathā  dhammo  yathā  attho  tathā
paṭipajjitabbanti   ko   nu   kho  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti
     {115.2}  athakho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā ānando
satthuceva  saṃvaṇṇito  sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti āyasmā 1-
ānando  imassa  bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa  vitthārena
atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ  yannūna  mayaṃ  yenāyasmā
ānando    tenupasaṅkameyyāma    upasaṅkamitvā    āyasmantaṃ   ānandaṃ
etamatthaṃ   puccheyyāma   yathā   no   āyasmā  ānando  byākarissati
tathā   naṃ   dhāressāmāti   athakho   te  bhikkhū  yenāyasmā  ānando
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ  sammodiṃsu
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  ekamantaṃ
@Footnote: 1 Ma. Yu. cāyasmā.
Nisinnā  kho  te  bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ idaṃ kho 1- āvuso
ānanda   bhagavā   saṅkhittena   uddesaṃ   uddisitvā   vitthārena  atthaṃ
avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca bhikkhave veditabbo
dhammo  ca  anattho  ca  veditabbo  attho  ca  adhammañca viditvā dhammañca
anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti
     {115.3}   tesaṃ  no  āvuso  amhākaṃ  acirapakkantassa  bhagavato
etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena uddesaṃ uddisitvā
vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo
ca  bhikkhave  veditabbo  dhammo ca anattho ca veditabbo attho ca adhammañca
viditvā  dhammañca  anatthañca  viditvā  atthañca  yathā  dhammo  yathā attho
tathā  paṭipajjitabbanti  ko  nu  kho  imassa  bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti
     {115.4}  tesaṃ  no  āvuso amhākaṃ etadahosi ayaṃ kho āyasmā
ānando   satthuceva   saṃvaṇṇito   sambhāvito   ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   āyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajituṃ yannūna
mayaṃ   yenāyasmā  ānando  tenupasaṅkamissāma  upasaṅkamitvā  āyasmantaṃ
ānandaṃ etamatthaṃ puccheyyāma yathā no āyasmā ānando byākarissati tathā
@Footnote: 1 Ma. Yu. kho no.
Naṃ dhāreyyāmāti 1- vibhajatāyasmā ānandoti.
     {115.5} Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ
sārapariyesanaṃ  caramāno  mahato  rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ
atikkamma   2-  khandhaṃ  sākhāpalāse  sāraṃ  pariyesitabbaṃ  maññeyya  evaṃ
sampadamidaṃ  āyasmantānaṃ  satthari  sammukhībhūte  taṃ  bhagavantaṃ  atisitvā amhe
etamatthaṃ  paṭipucchitabbaṃ  maññatha  so  3-  āvuso  bhagavā  jānaṃ  jānāti
passaṃ  passati  cakkhubhūto  ñāṇabhūto  dhammabhūto  brahmabhūto  vattā  pavattā
atthassa  ninnetā  amatassa  dātā  dhammasāmī tathāgato so ceva panetassa
kālo  ahosi  yaṃ  tumhe  bhagavantaṃyeva upasaṅkamitvā etamatthaṃ puccheyyātha
yathā no 4- bhagavā byākareyya 5- tathā naṃ dhāreyyāthāti.
     {115.6}  Addhāvuso  ānanda  bhagavā  jānaṃ  jānāti passaṃ passati
cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā  pavattā  atthassa
ninnetā  amatassa  dātā  dhammasāmī  tathāgato  so ceva panetassa kālo
ahosi  yaṃ  mayaṃ  bhagavantaṃyeva  upasaṅkamitvā  etamatthaṃ  puccheyyāma  yathā
no   bhagavā  byākareyya  tathā  naṃ  dhāreyyāma  apicāyasmā  ānando
satthuceva   saṃvaṇṇito   sambhāvito   ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti
āyasmā   ānando  imassa  bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa   vitthārena  atthaṃ  vibhajituṃ  vibhajitāyasmā
ānando agarukatvāti.
     {115.7}     Tenahāvuso     suṇātha     sādhukaṃ     manasikarotha
bhāsissāmīti    .     evamāvusoti    kho    te   bhikkhū   āyasmato
@Footnote: 1 Ma. Yu. dhāressāmāti. 2 Po. atikkammeva. 3 Ma. Yu. so hāvuso.
@4 Ma. Yu. vo. 5 Po. byākarissati.
Ānandassa  paccassosuṃ  .  āyasmā  1-  ānando  etadavoca  yaṃ  kho
no   āvuso  bhagavā  saṅkhittena  uddesaṃ  uddisitvā  vitthārena  atthaṃ
avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca bhikkhave veditabbo
dhammo  ca  anattho  ca  veditabbo  attho  ca  adhammañca viditvā dhammañca
anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti.
     {115.8}  Katamo cāvuso adhammo katamo ca dhammo katamo ca anattho
ca  katamo  ca  attho  micchādiṭṭhi  āvuso  adhammo sammādiṭṭhi dhammo ye
ca   micchādiṭṭhipaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ
anattho   sammādiṭṭhipaccayā   ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti ayaṃ attho
     {115.9} micchāsaṅkappo āvuso adhammo sammāsaṅkappo dhammo ...
Micchāvācā  āvuso  adhammo  sammāvācā  dhammo  ...  micchākammanto
āvuso   adhammo   sammākammanto  dhammo  ...  micchāājīvo  āvuso
adhammo   sammāājīvo   dhammo  ...  micchāvāyāmo  āvuso  adhammo
sammāvāyāmo  dhammo  ...  micchāsamādhi  āvuso  adhammo  sammāsamādhi
dhammo  ... Micchāñāṇaṃ āvuso adhammo sammāñāṇaṃ dhammo ... Micchāvimutti
āvuso   adhammo   sammāvimutti   dhammo   ye   ca  micchāvimuttipaccayā
aneke    pāpakā    akusalā    dhammā    sambhavanti    ayaṃ   anattho
sammāvimuttipaccayā   ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ attho
     {115.10}  yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā
@Footnote: 1 Ma. athāyasamā.
Vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo
ca   bhikkhave  veditabbo  dhammo  ca  anattho  ca  veditabbo  attho  ca
adhammañca    viditvā    dhammañca   anatthañca   viditvā   atthañca   yathā
dhammo   yathā   attho  tathā  paṭipajjitabbanti  imassa  kho  ahaṃ  āvuso
bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa
evaṃ  vitthārena  atthaṃ  ājānāmi  ākaṅkhamānā  ca  pana tumhe āvuso
bhagavantaṃyeva  upasaṅkamitvā  etamatthaṃ  puccheyyātha  yathā  no  1- bhagavā
byākareyya tathā naṃ dhāreyyāthāti.
     {115.11}  Evamāvusoti  kho  te  bhikkhū  āyasmato  ānandassa
bhāsitaṃ    abhinanditvā    anumoditvā    uṭṭhāyāsanā    yena   bhagavā
tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu
ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ
     {115.12}  yaṃ  kho  no  bhante  2-  bhagavā  saṅkhittena uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho  adhammo  ca  bhikkhave  veditabbo  dhammo ca anattho ca veditabbo
attho   ca   adhammañca   viditvā   dhammañca  anatthañca  viditvā  atthañca
yathā dhammo yathā attho tathā paṭipajjitabbanti
     {115.13}   tesaṃ  no  bhante  amhākaṃ  acirapakkantassa  bhagavato
etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammañca
viditvā            dhammañca           anatthañca           viditvā
@Footnote: 1 Ma. Yu. yathā vo bhagavā byākaroti. 2 Ma. ayaṃ pāṭho natthi.
Atthañca   yathā   dhammo   yathā   attho   tathā   paṭipajjitabbanti   ko
nu    kho    imassa    bhagavatā    saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti
     {115.14}  tesaṃ  no  bhante amhākaṃ etadahosi ayaṃ kho āyasmā
ānando   satthuceva   saṃvaṇṇito   sambhāvito   ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   āyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna   mayaṃ   yenāyasmā   ānando  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ  ānandaṃ  etamatthaṃ  puccheyyāma  yathā  no āyasmā ānando
byākarissati tathā naṃ dhāreyyāmāti 1-
     {115.15}  athakho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā
upasaṅkamitvā   āyasmantaṃ   ānandaṃ   etamatthaṃ   apucchimhā  tesaṃ  no
bhante  āyasmatā  ānandena  imehi  ākārehi  imehi  padehi  imehi
byañjanehi attho suvibhattoti.
     {115.16}  Sādhu sādhu bhikkhave paṇḍito bhikkhave ānando mahāpañño
bhikkhave   ānando   maṃ  cepi  tumhe  bhikkhave  upasaṅkamitvā  etamatthaṃ
puccheyyātha   ahampicetaṃ   evameva   byākareyyaṃ   yathātaṃ   ānandena
byākataṃ eso ceva tassa attho evañca naṃ dhāreyyāthāti.



             The Pali Tipitaka in Roman Character Volume 24 page 240-246. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5126              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5126              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=115&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8425              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8425              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]