ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [115]   Adhammo   ca   bhikkhave  veditabbo  dhammo  ca  anattho
Ca   veditabbo   attho   ca   adhammanca   viditva   dhammanca  anatthanca
viditva   atthanca   yatha   dhammo   yatha  attho  tatha  patipajjitabbanti
idamavoca bhagava idam vatvana sugato utthayasana viharam pavisi.
     {115.1}  Athakho  tesam  bhikkhunam  acirapakkantassa bhagavato etadahosi
idam  kho  no  avuso  bhagava  sankhittena  uddesam uddisitva vittharena
attham   avibhajitva   utthayasana  viharam  pavittho  adhammo  ca  bhikkhave
veditabbo  dhammo  ca  anattho  ca  veditabbo attho ca adhammanca viditva
dhammanca   anatthanca  viditva  atthanca  yatha  dhammo  yatha  attho  tatha
patipajjitabbanti   ko   nu   kho  imassa  bhagavata  sankhittena  uddesassa
udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati
     {115.2}  athakho tesam bhikkhunam etadahosi ayam kho ayasma anando
satthuceva  samvannito  sambhavito ca vinnunam sabrahmacarinam pahoti ayasma 1-
anando  imassa  bhagavata  sankhittena  uddesassa  udditthassa  vittharena
attham   avibhattassa   vittharena   attham  vibhajitum  yannuna  mayam  yenayasma
anando    tenupasankameyyama    upasankamitva    ayasmantam   anandam
etamattham   puccheyyama   yatha   no   ayasma  anando  byakarissati
tatha   nam   dharessamati   athakho   te  bhikkhu  yenayasma  anando
tenupasankamimsu   upasankamitva   ayasmata   anandena   saddhim  sammodimsu
sammodaniyam   katham   saraniyam   vitisaretva  ekamantam  nisidimsu  ekamantam
@Footnote: 1 Ma. Yu. cayasma.
Nisinna  kho  te  bhikkhu ayasmantam anandam etadavocum idam kho 1- avuso
ananda   bhagava   sankhittena   uddesam   uddisitva   vittharena  attham
avibhajitva  utthayasana  viharam  pavittho  adhammo  ca bhikkhave veditabbo
dhammo  ca  anattho  ca  veditabbo  attho  ca  adhammanca viditva dhammanca
anatthanca viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti
     {115.3}   tesam  no  avuso  amhakam  acirapakkantassa  bhagavato
etadahosi  idam  kho  no  avuso  bhagava  sankhittena uddesam uddisitva
vittharena   attham   avibhajitva   utthayasana  viharam  pavittho  adhammo
ca  bhikkhave  veditabbo  dhammo ca anattho ca veditabbo attho ca adhammanca
viditva  dhammanca  anatthanca  viditva  atthanca  yatha  dhammo  yatha attho
tatha  patipajjitabbanti  ko  nu  kho  imassa  bhagavata sankhittena uddesassa
udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati
     {115.4}  tesam  no  avuso amhakam etadahosi ayam kho ayasma
anando   satthuceva   samvannito   sambhavito   ca  vinnunam  sabrahmacarinam
pahoti   ayasma   anando   imassa   bhagavata  sankhittena  uddesassa
udditthassa  vittharena  attham  avibhattassa  vittharena  attham  vibhajitum yannuna
mayam   yenayasma  anando  tenupasankamissama  upasankamitva  ayasmantam
anandam etamattham puccheyyama yatha no ayasma anando byakarissati tatha
@Footnote: 1 Ma. Yu. kho no.
Nam dhareyyamati 1- vibhajatayasma anandoti.
     {115.5} Seyyathapi avuso puriso saratthiko saragavesi sarapariyesanam
sarapariyesanam  caramano  mahato  rukkhassa titthato saravato atikkammeva mulam
atikkamma   2-  khandham  sakhapalase  saram  pariyesitabbam  manneyya  evam
sampadamidam  ayasmantanam  satthari  sammukhibhute  tam  bhagavantam  atisitva amhe
etamattham  patipucchitabbam  mannatha  so  3-  avuso  bhagava  janam  janati
passam  passati  cakkhubhuto  nanabhuto  dhammabhuto  brahmabhuto  vatta  pavatta
atthassa  ninneta  amatassa  data  dhammasami tathagato so ceva panetassa
kalo  ahosi  yam  tumhe  bhagavantamyeva upasankamitva etamattham puccheyyatha
yatha no 4- bhagava byakareyya 5- tatha nam dhareyyathati.
     {115.6}  Addhavuso  ananda  bhagava  janam  janati passam passati
cakkhubhuto   nanabhuto   dhammabhuto   brahmabhuto   vatta  pavatta  atthassa
ninneta  amatassa  data  dhammasami  tathagato  so ceva panetassa kalo
ahosi  yam  mayam  bhagavantamyeva  upasankamitva  etamattham  puccheyyama  yatha
no   bhagava  byakareyya  tatha  nam  dhareyyama  apicayasma  anando
satthuceva   samvannito   sambhavito   ca   vinnunam   sabrahmacarinam   pahoti
ayasma   anando  imassa  bhagavata  sankhittena  uddesassa  udditthassa
vittharena   attham   avibhattassa   vittharena  attham  vibhajitum  vibhajitayasma
anando agarukatvati.
     {115.7}     Tenahavuso     sunatha     sadhukam     manasikarotha
bhasissamiti    .     evamavusoti    kho    te   bhikkhu   ayasmato
@Footnote: 1 Ma. Yu. dharessamati. 2 Po. atikkammeva. 3 Ma. Yu. so havuso.
@4 Ma. Yu. vo. 5 Po. byakarissati.
Anandassa  paccassosum  .  ayasma  1-  anando  etadavoca  yam  kho
no   avuso  bhagava  sankhittena  uddesam  uddisitva  vittharena  attham
avibhajitva  utthayasana  viharam  pavittho  adhammo  ca bhikkhave veditabbo
dhammo  ca  anattho  ca  veditabbo  attho  ca  adhammanca viditva dhammanca
anatthanca viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti.
     {115.8}  Katamo cavuso adhammo katamo ca dhammo katamo ca anattho
ca  katamo  ca  attho  micchaditthi  avuso  adhammo sammaditthi dhammo ye
ca   micchaditthipaccaya  aneke  papaka  akusala  dhamma  sambhavanti  ayam
anattho   sammaditthipaccaya   ca  aneke  kusala  dhamma  bhavanaparipurim
gacchanti ayam attho
     {115.9} micchasankappo avuso adhammo sammasankappo dhammo ...
Micchavaca  avuso  adhammo  sammavaca  dhammo  ...  micchakammanto
avuso   adhammo   sammakammanto  dhammo  ...  micchaajivo  avuso
adhammo   sammaajivo   dhammo  ...  micchavayamo  avuso  adhammo
sammavayamo  dhammo  ...  micchasamadhi  avuso  adhammo  sammasamadhi
dhammo  ... Micchananam avuso adhammo sammananam dhammo ... Micchavimutti
avuso   adhammo   sammavimutti   dhammo   ye   ca  micchavimuttipaccaya
aneke    papaka    akusala    dhamma    sambhavanti    ayam   anattho
sammavimuttipaccaya   ca  aneke  kusala  dhamma  bhavanaparipurim  gacchanti
ayam attho
     {115.10}  yam kho no avuso bhagava sankhittena uddesam uddisitva
@Footnote: 1 Ma. athayasama.
Vittharena   attham   avibhajitva   utthayasana  viharam  pavittho  adhammo
ca   bhikkhave  veditabbo  dhammo  ca  anattho  ca  veditabbo  attho  ca
adhammanca    viditva    dhammanca   anatthanca   viditva   atthanca   yatha
dhammo   yatha   attho  tatha  patipajjitabbanti  imassa  kho  aham  avuso
bhagavata  sankhittena  uddesassa  udditthassa  vittharena  attham  avibhattassa
evam  vittharena  attham  ajanami  akankhamana  ca  pana tumhe avuso
bhagavantamyeva  upasankamitva  etamattham  puccheyyatha  yatha  no  1- bhagava
byakareyya tatha nam dhareyyathati.
     {115.11}  Evamavusoti  kho  te  bhikkhu  ayasmato  anandassa
bhasitam    abhinanditva    anumoditva    utthayasana    yena   bhagava
tenupasankamimsu   upasankamitva   bhagavantam   abhivadetva  ekamantam  nisidimsu
ekamantam nisinna kho te bhikkhu bhagavantam etadavocum
     {115.12}  yam  kho  no  bhante  2-  bhagava  sankhittena uddesam
uddisitva    vittharena    attham    avibhajitva   utthayasana   viharam
pavittho  adhammo  ca  bhikkhave  veditabbo  dhammo ca anattho ca veditabbo
attho   ca   adhammanca   viditva   dhammanca  anatthanca  viditva  atthanca
yatha dhammo yatha attho tatha patipajjitabbanti
     {115.13}   tesam  no  bhante  amhakam  acirapakkantassa  bhagavato
etadahosi  idam  kho  no  avuso  bhagava  sankhittena uddesam uddisitva
vittharena  attham  avibhajitva  utthayasana  viharam  pavittho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammanca
viditva            dhammanca           anatthanca           viditva
@Footnote: 1 Ma. Yu. yatha vo bhagava byakaroti. 2 Ma. ayam patho natthi.
Atthanca   yatha   dhammo   yatha   attho   tatha   patipajjitabbanti   ko
nu    kho    imassa    bhagavata    sankhittena   uddesassa   udditthassa
vittharena attham avibhattassa vittharena attham vibhajeyyati
     {115.14}  tesam  no  bhante amhakam etadahosi ayam kho ayasma
anando   satthuceva   samvannito   sambhavito   ca  vinnunam  sabrahmacarinam
pahoti   ayasma   anando   imassa   bhagavata  sankhittena  uddesassa
udditthassa   vittharena   attham   avibhattassa   vittharena   attham  vibhajitum
yannuna   mayam   yenayasma   anando  tenupasankameyyama  upasankamitva
ayasmantam  anandam  etamattham  puccheyyama  yatha  no ayasma anando
byakarissati tatha nam dhareyyamati 1-
     {115.15}  athakho mayam bhante yenayasma anando tenupasankamimha
upasankamitva   ayasmantam   anandam   etamattham   apucchimha  tesam  no
bhante  ayasmata  anandena  imehi  akarehi  imehi  padehi  imehi
byanjanehi attho suvibhattoti.
     {115.16}  Sadhu sadhu bhikkhave pandito bhikkhave anando mahapanno
bhikkhave   anando   mam  cepi  tumhe  bhikkhave  upasankamitva  etamattham
puccheyyatha   ahampicetam   evameva   byakareyyam   yathatam   anandena
byakatam eso ceva tassa attho evanca nam dhareyyathati.



             The Pali Tipitaka in Roman Character Volume 24 page 240-246. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5126&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5126&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=115&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8425              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8425              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]