ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [119]  Tena  kho  pana  samayena jāṇussoṇi brāhmaṇo tadahuposathe
sīsanhāto   navaṃ   khomayugaṃ   nivattho   allakusamuṭṭhiṃ   ādāya   bhagavato
avidūre   ekamantaṃ   ṭhito   hoti  .  addasā  kho  bhagavā  jāṇussoṇiṃ
brāhmaṇaṃ   tadahuposathe   sīsanhātaṃ   navaṃ   khomayugaṃ  nivatthaṃ  allakusamuṭṭhiṃ
ādāya    avidūre   ekamantaṃ   ṭhitaṃ   disvāna   jāṇussoṇiṃ   brāhmaṇaṃ
etadavoca  kiṃ  nu  tvaṃ  brāhmaṇa  tadahuposathe  sīsanhāto  navaṃ  khomayugaṃ
nivattho   allakusamuṭṭhiṃ   ādāya   ekamantaṃ   ṭhito   kiṃ  nu  ajja  1-
brāhmaṇakulassāti. Paccorohaṇī bho gotama ajja brāhmaṇakulassāti.
     {119.1}  Yathākathaṃ  pana brāhmaṇa brāhmaṇānaṃ paccorohaṇī hotīti.
Idha  bho  gotama  brāhmaṇā  tadahuposathe  sīsanhātā navaṃ khomayugaṃ nivatthā
allena gomayena paṭhaviṃ opuñjitvā 2- haritehi kusehi pattharitvā antarā ca
@Footnote: 1 Ma. nvajja. Yu. kiṃ nu kho ajja. 2 Po. omuñjetvā.
Velaṃ  antarā  ca  agyāgāraṃ  seyyaṃ  kappenti  te  taṃ  rattiṃ  tikkhattuṃ
paccuṭṭhāya    pañjalikā    aggiṃ    namassanti    paccorohāma    bhavantaṃ
paccorohāma   bhavantanti   pahutena   ca   sappitelena   navanītena  aggiṃ
santappenti  tassā  ca  rattiyā  accayena  paṇītena khādanīyena bhojanīyena
brāhmaṇe   santappenti   evaṃ   bho  gotama  brāhmaṇānaṃ  paccorohaṇī
hotīti.
     {119.2}  Aññathā  kho  brāhmaṇa  brāhmaṇānaṃ paccorohaṇī [1]-
aññathā  ca  pana  ariyassa  vinaye  paccorohaṇī  hotīti  .  yathākathaṃ  pana
bho  gotama  ariyassa  vinaye  paccorohaṇī  hoti  sādhu  me  bhavaṃ gotamo
tathādhammaṃ   desetu   yathā   ariyassa   vinaye   paccorohaṇī  hotīti .
Tenahi    brāhmaṇa    suṇāhi    sādhukaṃ   manasikarohi   bhāsissāmīti  .
Evaṃ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi.
     {119.3}   Bhagavā   etadavoca  idha  brāhmaṇa  ariyasāvako  iti
paṭisañcikkhati   micchādiṭṭhiyā   kho   pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti  so  iti  paṭisaṅkhāya  micchādiṭṭhiṃ  pajahati  micchādiṭṭhiyā
paccorohati
     {119.4}   micchāsaṅkappassa   kho   pāpako  vipāko  diṭṭheceva
dhamme    abhisamparāyañcāti    so    iti    paṭisaṅkhāya   micchāsaṅkappaṃ
pajahati    micchāsaṅkappā    paccorohati   micchāvācāya   kho   pāpako
vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti  so   iti  paṭisaṅkhāya
micchāvācaṃ    pajahati    micchāvācāya    paccorohati    micchākammantassa
kho    pāpako    vipāko    diṭṭheceva    dhamme    abhisamparāyañcāti
so     iti    paṭisaṅkhāya    micchākammantaṃ    pajahati    micchākammantā
@Footnote: 1 Ma. etthantare hotīti atthi.
Paccorohati   micchāājīvassa   kho  pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti    so    iti    paṭisaṅkhāya    micchāājīvaṃ    pajahati
micchāājīvā   paccorohati   micchāvāyāmassa   kho   pāpako   vipāko
diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya  micchāvāyāmaṃ
pajahati   micchāvāyāmā  paccorohati  micchāsatiyā  kho  pāpako  vipāko
diṭṭheceva   dhamme   abhisamparāyañcāti   so  iti  paṭisaṅkhāya  micchāsatiṃ
pajahati    micchāsatiyā    paccorohati    micchāsamādhissa   kho   pāpako
vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti   so  iti  paṭisaṅkhāya
micchāsamādhiṃ    pajahati    micchāsamādhimhā    paccorohati   micchāñāṇassa
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
paṭisaṅkhāya    micchāñāṇaṃ    pajahati    micchāñāṇā    1-   paccorohati
micchāvimuttiyā     kho     pāpako    vipāko    diṭṭheceva    dhamme
abhisamparāyañcāti    so    iti    paṭisaṅkhāya    micchāvimuttiṃ    pajahati
micchāvimuttiyā   paccorohati   evaṃ   kho   brāhmaṇa   ariyassa  vinaye
paccorohaṇī hotīti.
     {119.5}    Aññathā   bho   gotama   brāhmaṇānaṃ   paccorohaṇī
aññathā   capana   ariyassa   vinaye  paccorohaṇī  hoti  imissā  ca  bho
gotama    ariyassa   vinaye   paccorohaṇiyā   brāhmaṇānaṃ   paccorohaṇī
kallaṃ  na  agghati  soḷasiṃ  abhikkantaṃ  bho  gotama  .pe.  upāsakaṃ  maṃ bhavaṃ
gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatanti.



             The Pali Tipitaka in Roman Character Volume 24 page 251-253. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5351              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5351              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=119&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=119              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8453              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8453              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]