ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                   Jāṇussoṇivaggo dutiyo
     [156]    Tena   kho   pana   samayena   jāṇussoṇi   brāhmaṇo
tadahuposathe   sīsanhāto   navaṃ   khomayugaṃ  nivattho  allakusamuṭṭhiṃ  ādāya
bhagavato  avidūre  ekamantaṃ  ṭhito  hoti . Addasā kho bhagavā jāṇussoṇiṃ
brāhmaṇaṃ   tadahuposathe   sīsanhātaṃ   navaṃ   khomayugaṃ  nivatthaṃ  allakusamuṭṭhiṃ
ādāya   ekamantaṃ   ṭhitaṃ   disvāna   jāṇussoṇiṃ   brāhmaṇaṃ  etadavoca
kiṃ   nu   tvaṃ  brāhmaṇa  tadahuposathe  sīsanhāto  navaṃ  khomayugaṃ  nivattho
allakusamuṭṭhiṃ  ādāya  ekamantaṃ  ṭhito  kiṃ nu kho ajja brāhmaṇakulassāti.
Paccorohaṇī bho gotama ajja brāhmaṇakulassāti.
     {156.1}   Yathākathaṃ   pana   brāhmaṇa   brāhmaṇānaṃ  paccorohaṇī
hotīti   .   idha  bho  gotama  brāhmaṇā  tadahuposathe  sīsanhātā  navaṃ
khomayugaṃ  nivatthā  allena  gomayena  paṭhaviṃ  opuñjitvā  haritehi  kusehi
pattharitvā antarā ca velaṃ antarā ca agyāgāraṃ seyyaṃ kappenti te taṃ rattiṃ
Tikkhattuṃ   paccuṭṭhāya   pañjalikā   aggiṃ  namassanti  paccorohāma  bhavantaṃ
paccorohāma   bhavantanti   pahutena   ca   sappitelena   navanītena  aggiṃ
santappenti    tassā   ca   rattiyā   accayena   paṇītena   khādanīyena
bhojanīyena  brāhmaṇe  santappenti  evaṃ  kho  bho  gotama  brāhmaṇānaṃ
paccorohaṇī   hotīti   aññathā   kho   brāhmaṇānaṃ   paccorohaṇī  hoti
aññathā   ca   pana   ariyassa   vinaye   paccorohaṇī   hotīti   yathākathaṃ
pana  bho  gotama  ariyassa  vinaye  paccorohaṇī  hoti  sādhu  vata me bhavaṃ
gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti.
     {156.2}  Tenahi  brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti.
Evaṃ  bhoti  kho  jāṇussoṇi  brāhmaṇo  bhagavato  paccassosi  .  bhagavā
etadavoca  idha  brāhmaṇa  ariyasāvako  iti  paṭisañcikkhati  pāṇātipātassa
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
paṭisaṅkhāya     pāṇātipātaṃ     pajahati     pāṇātipātā    paccorohati
adinnādānassa  kho  pāpako  vipāko  diṭṭheceva dhamme abhisamparāyañcāti
so   iti   paṭisaṅkhāya   adinnādānaṃ  pajahati  adinnādānā  paccorohati
kāmesu   micchācārassa   kho   pāpako   vipāko   diṭṭheceva   dhamme
abhisamparāyañcāti    so    iti    paṭisaṅkhāya    kāmesu    micchācāraṃ
pajahati kāmesu micchācārā paccorohati
     {156.3}  musāvādassa  kho  pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti   so   iti   paṭisaṅkhāya  musāvādaṃ  pajahati  musāvādā
paccorohati   pisuṇāya   vācāya   kho   pāpako   vipāko   diṭṭheceva
Dhamme   abhisamparāyañcāti   so   iti   paṭisaṅkhāya  pisuṇaṃ  vācaṃ  pajahati
pisuṇāya   vācāya  paccorohati  pharusāya  vācāya  kho  pāpako  vipāko
diṭṭheceva   dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya  pharusaṃ  vācaṃ
pajahati   pharusāya   vācāya   paccorohati   samphappalāpassa  kho  pāpako
vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti   so  iti  paṭisaṅkhāya
samphappalāpaṃ pajahati samphappalāpā paccorohati
     {156.4}   abhijjhāya   kho  pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti   so   iti   paṭisaṅkhāya   abhijjhaṃ   pajahati   abhijjhāya
paccorohati   byāpādassa   kho   pāpako   vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti   so   iti   paṭisaṅkhāya  byāpādaṃ  pajahati  byāpādā
paccorohati   micchādiṭṭhiyā   kho   pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti     so    iti    paṭisaṅkhāya    micchādiṭṭhiṃ    pajahati
micchādiṭṭhiyā   paccorohati   evaṃ   kho   brāhmaṇa   ariyassa   vinaye
paccorohaṇī hotīti.
     {156.5}  Aññathā  [1]-  bho  gotama  brāhmaṇānaṃ  paccorohaṇī
hoti  aññathā  ca  pana  ariyassa  vinaye  paccorohaṇī hoti imissā ca bho
gotama    ariyassa   vinaye   paccorohaṇiyā   brāhmaṇānaṃ   paccorohaṇī
kallaṃ   nāgghati   soḷasiṃ   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 24 page 267-269. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5671              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5671              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=156&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=154              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=156              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]