ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [157]   Ariyaṃ  vo  bhikkhave  paccorohaṇiṃ  desissāmi  taṃ  suṇātha
sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū bhagavato
@Footnote: 1 Ma. Yu. khosaddo dissati.

--------------------------------------------------------------------------------------------- page270.

Paccassosuṃ . bhagavā etadavoca katamā ca bhikkhave ariyā paccorohaṇī idha bhikkhave ariyasāvako iti paṭisañcikkhati pāṇātipātassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya pāṇātipātaṃ pajahati pāṇātipātā paccorohati adinnādānassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya adinnādānaṃ pajahati adinnādānā paccorohati kāmesu micchācārassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya kāmesu micchācāraṃ pajahati kāmesu micchācārā paccorohati {157.1} musāvādassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya musāvādaṃ pajahati musāvādā paccorohati pisuṇāya vācāya kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya pisuṇaṃ vācaṃ pajahati pisuṇāya vācāya paccorohati pharusāya vācāya kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya pharusaṃ vācaṃ pajahati pharusāya vācāya paccorohati samphappalāpassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya samphappalāpaṃ pajahati samphappalāpā paccorohati abhijjhāya kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya abhijjhaṃ pajahati abhijjhāya paccorohati byāpādassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti

--------------------------------------------------------------------------------------------- page271.

Paṭisaṅkhāya byāpādaṃ pajahati byāpādā paccorohati micchādiṭṭhiyā kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati micchādiṭṭhiyā paccorohati ayaṃ vuccati bhikkhave ariyā paccorohaṇīti.


             The Pali Tipitaka in Roman Character Volume 24 page 269-271. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5724&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5724&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=157&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=155              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=157              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]