ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [159]   Orimañca  vo  bhikkhave  tīraṃ  desissāmi  pārimañca  tīraṃ
taṃ   suṇātha   .pe.   katamañca   bhikkhave   orimaṃ  tīraṃ  katamañca  pārimaṃ
tīraṃ   pāṇātipāto   kho   bhikkhave  orimaṃ  tīraṃ  pāṇātipātā  veramaṇī
pārimaṃ   tīraṃ   adinnādānaṃ   orimaṃ  tīraṃ  adinnādānā  veramaṇī  pārimaṃ
tīraṃ   kāmesu   micchācāro  orimaṃ  tīraṃ  kāmesu  micchācārā  veramaṇī
pārimaṃ   tīraṃ   musāvādo   orimaṃ   tīraṃ   musāvādā   veramaṇī  pārimaṃ
tīraṃ   pisuṇā   vācā   orimaṃ   tīraṃ  pisuṇāya  vācāya  veramaṇī  pārimaṃ
tīraṃ  pharusā  vācā  orimaṃ  tīraṃ  pharusāya  vācāya  veramaṇī  pārimaṃ  tīraṃ
samphappalāpo   orimaṃ  tīraṃ  samphappalāpā  veramaṇī  pārimaṃ  tīraṃ  abhijjhā
orimaṃ  tīraṃ  anabhijjhā  pārimaṃ  tīraṃ  byāpādo  orimaṃ  tīraṃ  abyāpādo
Pārimaṃ   tīraṃ   micchādiṭṭhi   orimaṃ   tīraṃ   sammādiṭṭhi  pārimaṃ  tīraṃ  idaṃ
kho bhikkhave orimaṃ tīraṃ idaṃ pārimaṃ tīranti.
         Appakā te manussesu       ye janā pāragāmino
         athāyaṃ itarā pajā            tīramevānudhāvati.
         Ye ca kho sammadakkhāte     dhamme dhammānuvattino
         te janā pāramessanti      maccudheyyaṃ suduttaraṃ.
         Kaṇhaṃ dhammaṃ vippahāya      sukkaṃ bhāvetha paṇḍito
         okā anokamāgamma       viveke yattha dūramaṃ.
         Tatrābhiratimiccheyya          hitvā kāme akiñcano
         pariyodapeyya attānaṃ      cittaklesehi paṇḍito.
         Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
         ādānapaṭinissagge        anupādāya ye ratā
         khīṇāsavā jutimanto         te loke parinibbutāti.



             The Pali Tipitaka in Roman Character Volume 24 page 272-273. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5779              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5779              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=159&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=157              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=159              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]