ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [166]  Athakho  jāṇussoṇi  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  jāṇussoṇi
brāhmaṇo   bhagavantaṃ   etadavoca   mayamassu   bho   gotama   brāhmaṇā
nāma  dānāni  dema  saddhāni  karoma  idaṃ  dānaṃ petānaṃ ñātisālohitānaṃ
upakappatu     idaṃ     dānaṃ    petā    ñātisālohitā    paribhuñjantūti
kacci   taṃ   bho   gotama   dānaṃ   petānaṃ   ñātisālohitānaṃ  upakappati
kacci   te   petā   ñātisālohitā  taṃ  dānaṃ  paribhuñjantīti  .  ṭhāne
kho brāhmaṇa upakappati no aṭṭhāneti.
     {166.1}  Katamaṃ  [2]-  bho  gotama  ṭhānaṃ  katamaṃ  aṭṭhānanti .
Idha    brāhmaṇa   ekacco   pāṇātipātī   hoti   adinnādāyī   hoti
kāmesu  micchācārī  hoti  musāvādī  hoti  pisuṇavāco  hoti  pharusavāco
hoti    samphappalāpī   hoti   abhijjhālu   hoti   byāpannacitto   hoti
@Footnote: 1 Ma. Yu. sugatiyoti. hotīti pāṭho natthi. 2 Ma. pana. Yu. katamañca pana.
Micchādiṭṭhiko   hoti   so  kāyassa  bhedā  parammaraṇā  nirayaṃ  upapajjati
yo  nerayikānaṃ  sattānaṃ  āhāro  tena so tattha yāpeti tena so tattha
tiṭṭhati idaṃ 1- kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati
     {166.2}    idha    pana    brāhmaṇa    ekacco   pāṇātipātī
hoti   .pe.   micchādiṭṭhiko   hoti   so  kāyassa  bhedā  parammaraṇā
tiracchānayoniṃ   upapajjati   yo   tiracchānayonikānaṃ   sattānaṃ   āhāro
tena  so  tattha  yāpeti  tena  so  tattha  tiṭṭhati  idampi kho brāhmaṇa
aṭṭhānaṃ   yattha   ṭhitassa   taṃ   dānaṃ  na  upakappati  idha  2-  brāhmaṇa
ekacco    pāṇātipātā   paṭivirato   hoti   adinnādānā   paṭivirato
hoti  kāmesu  micchācārā  paṭivirato  hoti  musāvādā  paṭivirato  hoti
pisuṇāya   vācāya   paṭivirato   hoti  pharusāya  vācāya  paṭivirato  hoti
samphappalāpā    paṭivirato   hoti   anabhijjhālu   hoti   abyāpannacitto
hoti   sammādiṭṭhiko   hoti  so  kāyassa  bhedā  parammaraṇā  manussānaṃ
sahabyataṃ   upapajjati  yo  manussānaṃ  āhāro  tena  so  tattha  yāpeti
tena   so  tattha  tiṭṭhati  idampi  kho  brāhmaṇa  aṭṭhānaṃ  yattha  ṭhitassa
taṃ dānaṃ na upakappati
     {166.3}  idha  pana  brāhmaṇa  ekacco  pāṇātipātā  paṭivirato
hoti  .pe.  sammādiṭṭhiko  hoti  so  kāyassa bhedā parammaraṇā devānaṃ
sahabyataṃ  upapajjati  yo  devānaṃ  āhāro  tena  so tattha yāpeti tena
so   tattha   tiṭṭhati   idampi   kho   brāhmaṇa   aṭṭhānaṃ  yattha  ṭhitassa
@Footnote: 1 Po. Ma. Yu. idampi kho. 2 Ma. Yu. idha pana.
Taṃ dānaṃ na upakappati
     {166.4}   idha   brāhmaṇa  ekacco  pāṇātipātī  hoti  .pe.
Micchādiṭṭhiko    hoti   so   kāyassa   bhedā   parammaraṇā   pittivisayaṃ
upapajjati   yo  pittivisayikānaṃ  1-  sattānaṃ  āhāro  tena  so  tattha
yāpeti  tena  so  tattha  tiṭṭhati  yaṃ  vā  panassa  ito  anuppavecchanti
mittāmaccā   2-   vā  ñātisālohitā  vā  tena  so  tattha  yāpeti
tena   so   tattha   tiṭṭhati  idampi  kho  brāhmaṇa  ṭhānaṃ  yattha  ṭhitassa
taṃ dānaṃ upakappatīti.
     {166.5}  Sace  pana  bho gotama so peto ñātisālohito taṃ ṭhānaṃ
anupapanno   hoti   ko  taṃ  dānaṃ  paribhuñjatīti  .  aññepissa  brāhmaṇa
petā   ñātisālohitā   taṃ   ṭhānaṃ   upapannā   honti  te  taṃ  dānaṃ
paribhuñjantīti  .  sace  pana  bho  gotama  soceva peto ñātisālohito taṃ
ṭhānaṃ  anupapanno  hoti  aññepissa  petā  ñātisālohitā  3-  taṃ ṭhānaṃ
anupapannā honti ko taṃ dānaṃ paribhuñjatīti.
     {166.6}  Aṭṭhānaṃ  kho  etaṃ  brāhmaṇa  anavakāso  yantaṃ  ṭhānaṃ
vivittaṃ   assa   iminā  dīghena  addhunā  yadidaṃ  petehi  ñātisālohitehi
apica   brāhmaṇa   dāyakopi   anipphaloti   .  aṭṭhānepi  bhavaṃ  gotamo
parikappaṃ   vadatīti   .   aṭṭhānepi  kho  ahaṃ  brāhmaṇa  parikappaṃ  vadāmi
idha  brāhmaṇa  ekacco  pāṇātipātī  hoti  adinnādāyī  hoti  kāmesu
micchācārī   hoti   musāvādī  hoti  pisuṇavāco  hoti  pharusavāco  hoti
samphappalāpī   hoti  abhijjhālu  hoti  byāpannacitto  hoti  micchādiṭṭhiko
hoti   so   dātā  hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ
@Footnote: 1 Ma. Yu. pettivisayikānaṃ. 2 Po. Yu. mittā vā amaccā vā. 3 Ma. ñāti
@sālohitā petā.
Vatthaṃ  yānaṃ  mālāgandhaṃ  1-  vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ so kāyassa
bhedā   parammaraṇā   hatthīnaṃ   sahabyataṃ   upapajjati   so   tattha   lābhī
hoti annassa pānassa mālānānālaṅkārassa
     {166.7}  yaṃ  kho  brāhmaṇa  idha pāṇātipātī adinnādāyī kāmesu
micchācārī   musāvādī   pisuṇavāco   pharusavāco   samphappalāpī  abhijjhālu
byāpannacitto   micchādiṭṭhiko   tena   so  kāyassa  bhedā  parammaraṇā
hatthīnaṃ   sahabyataṃ  upapajjati  yañca  kho  so  dātā  hoti  samaṇassa  vā
brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ
seyyāvasathaṃ   padīpeyyaṃ  tena  so  tattha  lābhī  hoti  annassa  pānassa
mālānānālaṅkārassa
     {166.8}   idha   pana   brāhmaṇa   ekacco  pāṇātipātī  hoti
adinnādāyī  hoti  kāmesu  micchācārī  hoti  musāvādī  hoti pisuṇavāco
hoti  pharusavāco  hoti  samphappalāpī  hoti  abhijjhālu hoti byāpannacitto
hoti  micchādiṭṭhiko  hoti  so  dātā  hoti  samaṇassa  vā  brāhmaṇassa
vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandhaṃ  vilepanaṃ  seyyāvasathaṃ padīpeyyaṃ
so  kāyassa  bhedā  parammaraṇā  assānaṃ  sahabyataṃ  upapajjati  ... Gunnaṃ
sahabyataṃ  upapajjati  ...  kukkurānaṃ  sahabyataṃ  upapajjati  so  tattha  lābhī
hoti annassa pānassa mālānānālaṅkārassa
     {166.9}   yaṃ   kho   brāhmaṇa   idha  pāṇātipātī  adinnādāyī
kāmesu   micchācārī   musāvādī   pisuṇavāco   pharusavāco   samphappalāpī
abhijjhālu    byāpannacitto    micchādiṭṭhiko    tena    so    kāyassa
bhedā     parammaraṇā     kukkurānaṃ     sahabyataṃ     upapajjati    yañca
@Footnote: 1 Po. Ma. Yu. mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.
Kho   so   dātā   hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ
vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ  tena  so
tattha lābhī hoti annassa pānassa mālānānālaṅkārassa
     {166.10}   idha   brāhmaṇa   ekacco  pāṇātipātā  paṭivirato
hoti   adinnādānā   paṭivirato   hoti  kāmesu  micchācārā  paṭivirato
hoti   musāvādā   paṭivirato   hoti  pisuṇāya  vācāya  paṭivirato  hoti
pharusāya   vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato   hoti
anabhijjhālu   hoti   abyāpannacitto   hoti   sammādiṭṭhiko   hoti  so
dātā   hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ
mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   so   kāyassa   bhedā
parammaraṇā   manussānaṃ   sahabyataṃ   upapajjati   so   tattha   lābhī  hoti
mānusakānaṃ pañcannaṃ kāmaguṇānaṃ
     {166.11}   yaṃ   kho   brāhmaṇa   idha  pāṇātipātā  paṭivirato
hoti   adinnādānā   paṭivirato   hoti  kāmesu  micchācārā  paṭivirato
hoti   musāvādā   paṭivirato   hoti  pisuṇāya  vācāya  paṭivirato  hoti
pharusāya   vācāya   paṭivirato   hoti   samphappalāpā   paṭivirato   hoti
anabhijjhālu    hoti    abyāpannacitto    hoti    sammādiṭṭhiko   hoti
tena   so   kāyassa   bhedā  parammaraṇā  manussānaṃ  sahabyataṃ  upapajjati
yañca   kho   so   dātā  hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ
pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ  vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  tena
so   tattha   lābhī   hoti   mānusakānaṃ  pañcannaṃ  kāmaguṇānaṃ   idha  pana
Brāhmaṇa  ekacco  pāṇātipātā  paṭivirato  hoti  .pe.  sammādiṭṭhiko
hoti   so   dātā   hoti   samaṇassa   vā   brāhmaṇassa   vā  annaṃ
pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  so
kāyassa   bhedā   parammaraṇā   devānaṃ   sahabyataṃ  upapajjati  so  tattha
lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ
     {166.12}  yaṃ  kho  brāhmaṇa  idha  pāṇātipātā  paṭivirato hoti
.pe.  sammādiṭṭhiko  hoti  tena  so  kāyassa bhedā parammaraṇā devānaṃ
sahabyataṃ  upapajjati  yañca  kho  so  dātā  hoti samaṇassa vā brāhmaṇassa
vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandhaṃ  vilepanaṃ  seyyāvasathaṃ padīpeyyaṃ
tena   so   tattha   lābhī   hoti   dibbānaṃ  pañcannaṃ  kāmaguṇānaṃ  apica
brāhmaṇa dāyakopi anipphaloti.
     {166.13}  Acchariyaṃ  bho  gotama  abbhūtaṃ  bho gotama yāvañcidaṃ bho
gotama  alameva  dānāni  dātuṃ  alaṃ  saddhāni kātuṃ yatra hi nāma dāyakopi
anipphaloti   .   evametaṃ   brāhmaṇa   evametaṃ   brāhmaṇa  dāyakopi
brāhmaṇa   anipphaloti   .   abhikkantaṃ  bho  gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
                   Jāṇussoṇivaggo dutiyo.
                      -----------



             The Pali Tipitaka in Roman Character Volume 24 page 290-295. https://84000.org/tipitaka/read/roman_read.php?B=24&A=6156              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=6156              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=166&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=164              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=166              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8482              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8482              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]