ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                      Pañcamapaṇṇāsako
                     paṭhamavaggo paṭhamo
     [189]   Dasahi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ  niraye  katamehi  dasahi  idha  bhikkhave  ekacco  pāṇātipātī  hoti
luddho   lohitapāṇī   hatapahate   niviṭṭho   adayāpanno   sabbapāṇabhūtesu
adinnādāyī    hoti    yantaṃ    parassa   paravittūpakaraṇaṃ   gāmagataṃ   vā
araññagataṃ    vā    adinnaṃ   theyyasaṅkhātaṃ   ādātā   hoti   kāmesu
micchācārī   hoti   yā   tā   māturakkhitā   piturakkhitā   bhāturakkhitā
bhaginirakkhitā     ñātirakkhitā     dhammarakkhitā    sasāmikā    saparidaṇḍā
antamaso mālāguṇaparikkhitāpi tathārūpāsu cārittaṃ āpajjitā hoti
     {189.1}  musāvādī  hoti  sabhaggato  vā  parisaggato  vā  ñāti
majjhaggato   vā   pūgamajjhaggato   vā   rājakulamajjhaggato  vā  abhinīto
sakkhiṃ  puṭṭho  ehi  bho  purisa  yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha
jānāmīti  jānaṃ  vā  āha  na  jānāmīti  apassaṃ vā āha passāmīti passaṃ
vā  āha  na  passāmīti  iti  attahetu vā parahetu vā āmisakiñcikkhahetu
vā  sampajānamusā  bhāsitā  hoti  pisuṇavāco  hoti  ito  sutvā amutra
akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya  iti  samaggānaṃ  vā  bhettā bhinnānaṃ vā anuppadātā vaggārāmo
Vaggarato    vagganandī   vaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusavāco
hoti   yā   sā   vācā   aṇḍakā   kakkasā   parakaṭukā  parābhisajjanī
kodhasāmantā    asamādhisaṃvattanikā    tathārūpiṃ    vācaṃ   bhāsitā   hoti
samphappalāpī    hoti   akālavādī   anatthavādī   adhammavādī   avinayavādī
anidhānavatiṃ   vācaṃ   bhāsitā   hoti   kālena   anapadesaṃ   apariyantavatiṃ
anatthasañhitaṃ abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ
     {189.2}  abhijjhitā  hoti  aho  vata  yaṃ  parassa  taṃ mama assāti
byāpannacitto   hoti   paduṭṭhamanasaṅkappo   ime   sattā  haññantu  vā
vajjhantu   vā  ucchijjantu  vā  vinassantu  vā  mā  vā  ahesunti  1-
micchādiṭṭhiko   hoti   viparittadassano   natthi   dinnaṃ  natthi  yiṭṭhaṃ  natthi
hutaṃ  natthi  sukatadukkatānaṃ  kammānaṃ  phalaṃ  vipāko  natthi  ayaṃ  loko natthi
paro  loko  natthi  mātā  natthi  pitā  natthi  sattā  opapātikā natthi
loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye   imañca
lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā  pavedentīti  imehi
kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
     {189.3}  Dasahi  bhikkhave  dhammehi  samannāgato  yathābhataṃ nikkhitto
evaṃ  sagge  katamehi  dasahi  idha  bhikkhave  ekacco  pāṇātipātaṃ pahāya
pāṇātipātā   paṭivirato  hoti  nihitadaṇḍo  nihitasattho  lajjī  dayāpanno
sabbapāṇabhūtahitānukampī    viharati    adinnādānaṃ    pahāya   adinnādānā
paṭivirato  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  gāmagataṃ  vā  araññagataṃ vā
@Footnote: 1 Po. Yu. ahesuṃ iti vāti.
Adinnaṃ  1-  theyyasaṅkhātaṃ  na  ādātā  hoti  kāmesu micchācāraṃ pahāya
kāmesu  micchācārā  paṭivirato  hoti  yā  tā  māturakkhitā  piturakkhitā
bhāturakkhitā     bhaginirakkhitā    ñātirakkhitā    dhammarakkhitā    sasāmikā
saparidaṇḍā    antamaso   mālāguṇaparikkhitāpi   tathārūpāsu   na   cārittaṃ
āpajjitā hoti
     {189.4}  musāvādaṃ  pahāya  musāvādā  paṭivirato  hoti sabhaggato
vā    parisaggato    vā    ñātimajjhaggato   vā   pūgamajjhaggato   vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho  ehi  bho  purisa  yaṃ
jānāsi  taṃ  vadehīti  so  ajānaṃ  vā  āha  na jānāmīti jānaṃ vā āha
jānāmīti   apassaṃ  vā  āha  na  passāmīti  passaṃ  vā  āha  passāmīti
iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā na sampajānamusā
bhāsitā   hoti  pisuṇavācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  hoti  na
ito  sutvā  amutra  akkhātā  imesaṃ bhedāya amutra vā sutvā na imesaṃ
akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ  vā  sandhātā  sahitānaṃ  vā
anuppadātā     samaggārāmo    samaggarato    samagganandī    samaggakaraṇiṃ
vācaṃ   bhāsitā   hoti  pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato
hoti   yā   sā   vācā   nelā   kaṇṇasukhā   pemaniyā   hadayaṅgamā
porī    bahujanakantā   bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti
samphappalāpaṃ    pahāya    samphappalāpā    paṭivirato    hoti   kālavādī
bhūtavādī   atthavādī   dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā
hoti    kālena    sāpadesaṃ    pariyantavatiṃ    atthasañhitaṃ    anabhijjhālu
@Footnote: 1 Ma. Yu. na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
Hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ
     {189.5}  anabhijjhitā  hoti  aho  vata  yaṃ  parassa taṃ mama assāti
abyāpannacitto   hoti   appaduṭṭhamanasaṅkappo   ime   sattā   averā
abyāpajjhā   anīghā   sukhī   attānaṃ   pariharantūti   sammādiṭṭhiko  hoti
aviparittadassano  atthi  dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  atthi sukatadukkatānaṃ
kammānaṃ  phalaṃ  vipāko  atthi ayaṃ loko atthi paro loko atthi mātā atthi
pitā  atthi  sattā  opapātikā  atthi  loke  samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā  ye  imañca  lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā sacchikatvā
pavedentīti   imehi  kho  bhikkhave  dasahi  dhammehi  samannāgato  yathābhataṃ
nikkhitto evaṃ saggeti.



             The Pali Tipitaka in Roman Character Volume 24 page 305-308. https://84000.org/tipitaka/read/roman_read.php?B=24&A=6450              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=6450              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=189&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=187              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=189              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8503              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8503              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]