ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [193]  Saṃsappatipariyāyaṃ  1-  vo bhikkhave dhammapariyāyaṃ desissāmi taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  katamo  ca  bhikkhave
saṃsappatipariyāyo  dhammapariyāyo  kammassakā  bhikkhave  sattā  kammadāyādā
kammayonī    kammabandhū    kammapaṭisaraṇā   yaṃ   kammaṃ   karonti   kalyāṇaṃ
vā   pāpakaṃ  vā  tassa  dāyādā  bhavanti  .   idha  bhikkhave  ekacco
@Footnote: 1 Po. saṃsappatiyapariyāyaṃ. Ma. Yu. sabbattha saṃsappaniyapariyāyaṃ.
Pāṇātipātī   hoti   luddho  lohitapāṇī  hatapahate  niviṭṭho  adayāpanno
sabbapāṇabhūtesu   so   saṃsappati   kāyena   saṃsappati   vācāya   saṃsappati
manasā   tassa   jimhaṃ   kāyakammaṃ  hoti  jimhaṃ  vacīkammaṃ  jimhaṃ  manokammaṃ
jimhā     gati     jimhā     1-     upapatti    jimhagatikassa    kho
panāhaṃ   bhikkhave   jimhūpapattikassa   dvinnaṃ   gatīnaṃ  aññataraṃ  gatiṃ  vadāmi
ye   vā   ekantadukkhā  nirayā  yā  vā  saṃsappajātikā  tiracchānayoni
katamā   ca   sā   bhikkhave   saṃsappajātikā  tiracchānayoni  ahi  vicchikā
satapadī   nakulā   biḷārā   mūsikā   ulūkā   ye  vā  panaññepi  keci
tiracchānayonikā   sattā   manusse  disvā  saṃsappanti  iti  kho  bhikkhave
bhūtā   bhūtassa   upapatti  hoti  yaṃ  karoti  tena  upapajjati  upapannamenaṃ
phassā phusanti evamahaṃ bhikkhave kammadāyādā sattāti vadāmi.
     {193.1}  Idha pana bhikkhave ekacco adinnādāyī hoti ... Kāmesu
micchācārī  hoti ... Musāvādī hoti ... Pisuṇavāco hoti ... Pharusavāco
hoti  ...  samphappalāpī  hoti  ...  abhijjhālu hoti ... Byāpannacitto
hoti  ...  micchādiṭṭhiko  hoti  viparittadassano  natthi  dinnaṃ  natthi yiṭṭhaṃ
natthi  hutaṃ  natthi  sukatadukkatānaṃ  kammānaṃ  phalaṃ  vipāko  natthi  ayaṃ loko
natthi  paro  loko  natthi  mātā  natthi  pitā  natthi  sattā opapātikā
natthi    loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye
imañca   lokaṃ  parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti  so
saṃsappati   kāyena   saṃsappati   vācāya   saṃsappati   manasā   tassa  jimhaṃ
@Footnote: 1 Po. Yu. jimhupapati. Ma. jimhūpapati.
Kāyakammaṃ    hoti    jimhaṃ   vacīkammaṃ   jimhaṃ   manokammaṃ   jimhā   gati
jimhūpapatti    jimhagatikassa    kho    panāhaṃ    bhikkhave   jimhūpapattikassa
dvinnaṃ   gatīnaṃ   aññataraṃ   gatiṃ   vadāmi  ye  vā  ekantadukkhā  nirayā
yā   vā   saṃsappajātikā   tiracchānayoni   katamā   ca   sā   bhikkhave
saṃsappajātikā   tiracchānayoni   ahi   vicchikā   satapadī   nakulā  biḷārā
mūsikā   ulūkā   ye   vā   panaññepi   keci  tiracchānayonikā  sattā
manusse   disvā   saṃsappanti   iti  kho  bhikkhave  bhūtā  bhūtassa  upapatti
hoti   yaṃ  karoti  tena  upapajjati  upapannamenaṃ  phassā  phusanti  evamahaṃ
bhikkhave kammadāyādā sattāti vadāmi.
     {193.2}   Kammassakā   bhikkhave  sattā  kammadāyādā  kammayonī
kammabandhū   kammapaṭisaraṇā   yaṃ  kammaṃ  karonti  kalyāṇaṃ  vā  pāpakaṃ  vā
tassa  dāyādā  bhavanti  .  idha  bhikkhave  ekacco  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato    hoti    nihitadaṇḍo    nihitasattho    lajjī
dayāpanno     sabbapāṇabhūtahitānukampī    viharati    so    na    saṃsappati
kāyena   na   saṃsappati   vācāya   na  saṃsappati  manasā  tassa  uju  1-
kāyakammaṃ   hoti   uju   vacīkammaṃ   uju   manokammaṃ  uju  gati  ujūpapatti
ujūgatikassa    kho    panāhaṃ    bhikkhave   ujūpapattikassa   dvinnaṃ   gatīnaṃ
aññataraṃ   gatiṃ   vadāmi   ye   ca   ekantasukhā   sattā   2-   yāni
vā     pana     tāni     uccākulāni     khattiyamahāsālakulāni    vā
brāhmaṇamahāsālakulāni            vā           gahapatimahāsālakulāni
vā     aḍḍhāni     mahaddhanāni     mahābhogāni     bahutajātarūparajatāni
bahutavittūpakaraṇāni     bahutadhanadhaññāni    iti    kho    bhikkhave    bhūtā
@Footnote: 1 Ma. Yu. ujuṃ. 2 Ma. Yu. saggā.
Bhūtassa   upapatti   hoti   yaṃ   karoti   tena   upapajjati   upapannamenaṃ
phassā phusanti evamahaṃ bhikkhave kammadāyādā sattāti vadāmi.
     {193.3} Idha pana bhikkhave ekacco adinnādānaṃ pahāya adinnādānā
paṭivirato hoti ... Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato
hoti  ... Musāvādaṃ pahāya musāvādā paṭivirato hoti ... Pisuṇavācaṃ pahāya
pisuṇāya  vācāya  paṭivirato  hoti  ...  pharusavācaṃ pahāya pharusāya vācāya
paṭivirato  hoti  ... Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti ...
Anabhijjhālu  hoti  ...  abyāpannacitto  hoti  ...  sammādiṭṭhiko hoti
aviparittadassano  atthi  dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  atthi sukatadukkatānaṃ
kammānaṃ   phalaṃ   vipāko   atthi  ayaṃ  loko  atthi  paro  loko  atthi
mātā   atthi   pitā   atthi  sattā  opapātikā  atthi  samaṇabrāhmaṇā
sammaggatā  sammāpaṭipannā  ye  imañca  lokaṃ  parañca  lokaṃ  sayaṃ abhiññā
sacchikatvā  pavedentīti  so  na  saṃsappati  kāyena  na  saṃsappati  vācāya
na   saṃsappati   manasā   tassa   uju  kāyakammaṃ  hoti  uju  vacīkammaṃ  uju
manokammaṃ   uju   gati   ujūpapatti   ujūgatikassa   kho   panāhaṃ   bhikkhave
ujūpapattikassa  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  vadāmi  ye  vā  ekantasukhā
sattā   yāni   vā   pana  tāni  uccākulāni  khattiyamahāsālakulāni  vā
brāhmaṇamahāsālakulāni       vā       gahapatimahāsālakulāni       vā
aḍḍhāni        mahaddhanāni       mahābhogāni       bahutajātarūparajatāni
bahutavittūpakaraṇāni     bahutadhanadhaññāni    iti    kho    bhikkhave    bhūtā
Bhūtassa   upapatti   hoti   yaṃ   karoti   tena   upapajjati   upapannamenaṃ
phassā   phusanti   evamahaṃ   bhikkhave   kammadāyādā  sattāti  vadāmi .
Kammassakā    bhikkhave    sattā    kammadāyādā   kammayonī   kammabandhū
kammapaṭisaraṇā   yaṃ   kammaṃ   karonti   kalyāṇaṃ   vā  pāpakaṃ  vā  tassa
dāyādā bhavanti. Ayaṃ kho bhikkhave saṃsappatipariyāyo dhammapariyāyoti.



             The Pali Tipitaka in Roman Character Volume 24 page 309-313. https://84000.org/tipitaka/read/roman_read.php?B=24&A=6545              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=6545              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=193&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=191              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=193              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8505              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8505              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]