ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                Suttantapiṭake aṅguttaranikāyassa
                     ekādasakanipāto
                       ---------
            namo tassa bhagavato arahato sammāsambuddhassa
                    nissāyavaggo paṭhamo
     [208]  1  Evamme  1- sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  athakho  āyasmā  ānando yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca
kimatthiyāni   bhante  kusalāni  sīlāni  kimānisaṃsānīti  .  avippaṭisāratthāni
kho ānanda kusalāni sīlāni avippaṭisārānisaṃsāni.
     {208.1}   Avippaṭisāro  pana  bhante  kimatthiyo  kimānisaṃsoti .
Avippaṭisāro   kho   ānanda   pāmujjattho  pāmujjānisaṃso  .  pāmujjaṃ
pana   bhante   kimatthiyaṃ   kimānisaṃsanti  .  pāmujjaṃ  kho  ānanda  pītatthaṃ
pītānisaṃsaṃ   .   pīti   pana  bhante  kimatthiyā  kimānisaṃsāti  .  pīti  kho
ānanda    passaddhatthā    passaddhānisaṃsā   .   passaddhi   pana   bhante
kimatthiyā    kimānisaṃsāti    .    passaddhi    kho    ānanda   sukhatthā
sukhānisaṃsā   .   sukhaṃ   pana  bhante  kimatthiyaṃ  kimānisaṃsanti  .  sukhaṃ  kho
ānanda   samādhatthaṃ   samādhānisaṃsaṃ   .   samādhi   pana  bhante  kimatthiyo
kimānisaṃsoti    .    samādhi    kho    ānanda    yathābhūtañāṇadassanattho
@Footnote: 1 Yu. evamme sutaṃ ... ārāmeti natthi.
Yathābhūtañāṇadassanānisaṃso     .     yathābhūtañāṇadassanaṃ     pana    bhante
kimatthiyaṃ     kimānisaṃsanti     .    yathābhūtañāṇadassanaṃ    kho    ānanda
nibbidatthaṃ    nibbidānisaṃsaṃ    .    nibbidā    pana    bhante   kimatthiyā
kimānisaṃsāti   .   nibbidā   kho  ānanda  virāgatthā  virāgānisaṃsā .
Virāgo   pana  bhante  kimatthiyo  kimānisaṃsoti  .  virāgo  kho  ānanda
vimuttiñāṇadassanattho    vimuttiñāṇadassanānisaṃsoti    iti    kho   ānanda
kusalāni       sīlāni       avippaṭisāratthāni      avippaṭisārānisaṃsāni
avippaṭisāro     pāmujjattho     pāmujjānisaṃso     pāmujjaṃ    pītatthaṃ
pītānisaṃsaṃ    pīti    passaddhatthā    passaddhānisaṃsā    passaddhi   sukhatthā
sukhānisaṃsā   sukhaṃ   samādhatthaṃ   samādhānisaṃsaṃ  samādhi  yathābhūtañāṇadassanattho
yathābhūtañāṇadassanānisaṃso          yathābhūtañāṇadassanaṃ          nibbidatthaṃ
nibbidānisaṃsaṃ      nibbidā     virāgatthā     virāgānisaṃsā     virāgo
vimuttiñāṇadassanattho       vimuttiñāṇadassanānisaṃso       iti       kho
ānanda kusalāni sīlāni anupubbena arahattāya paripūrentīti.



             The Pali Tipitaka in Roman Character Volume 24 page 335-336. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7067              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7067              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=208&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=197              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=208              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8555              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8555              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]