ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page335.

Suttantapiṭake aṅguttaranikāyassa ekādasakanipāto --------- namo tassa bhagavato arahato sammāsambuddhassa nissāyavaggo paṭhamo [208] 1 Evamme 1- sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca kimatthiyāni bhante kusalāni sīlāni kimānisaṃsānīti . avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsāni. {208.1} Avippaṭisāro pana bhante kimatthiyo kimānisaṃsoti . Avippaṭisāro kho ānanda pāmujjattho pāmujjānisaṃso . pāmujjaṃ pana bhante kimatthiyaṃ kimānisaṃsanti . pāmujjaṃ kho ānanda pītatthaṃ pītānisaṃsaṃ . pīti pana bhante kimatthiyā kimānisaṃsāti . pīti kho ānanda passaddhatthā passaddhānisaṃsā . passaddhi pana bhante kimatthiyā kimānisaṃsāti . passaddhi kho ānanda sukhatthā sukhānisaṃsā . sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti . sukhaṃ kho ānanda samādhatthaṃ samādhānisaṃsaṃ . samādhi pana bhante kimatthiyo kimānisaṃsoti . samādhi kho ānanda yathābhūtañāṇadassanattho @Footnote: 1 Yu. evamme sutaṃ ... ārāmeti natthi.

--------------------------------------------------------------------------------------------- page336.

Yathābhūtañāṇadassanānisaṃso . yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti . yathābhūtañāṇadassanaṃ kho ānanda nibbidatthaṃ nibbidānisaṃsaṃ . nibbidā pana bhante kimatthiyā kimānisaṃsāti . nibbidā kho ānanda virāgatthā virāgānisaṃsā . Virāgo pana bhante kimatthiyo kimānisaṃsoti . virāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃsoti iti kho ānanda kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni avippaṭisāro pāmujjattho pāmujjānisaṃso pāmujjaṃ pītatthaṃ pītānisaṃsaṃ pīti passaddhatthā passaddhānisaṃsā passaddhi sukhatthā sukhānisaṃsā sukhaṃ samādhatthaṃ samādhānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ nibbidā virāgatthā virāgānisaṃsā virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso iti kho ānanda kusalāni sīlāni anupubbena arahattāya paripūrentīti.


             The Pali Tipitaka in Roman Character Volume 24 page 335-336. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7067&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7067&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=208&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=197              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=208              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8555              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8555              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]