ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [209]  2  Sīlavato  bhikkhave  sīlasampannassa  na  cetanāya  karaṇīyaṃ
avippaṭisāro   me   uppajjatūti   dhammatā  esā  bhikkhave  yaṃ  sīlavato
sīlasampannassa   avippaṭisāro   uppajjati   avippaṭisārissa   1-  bhikkhave
na   cetasā  karaṇīyaṃ  pāmujjaṃ  me  uppajjatūti  dhammatā  esā  bhikkhave
yaṃ   avippaṭisārissa  pāmujjaṃ  uppajjati  pamuditassa  bhikkhave  na  cetanāya
karaṇīyaṃ   pīti   me   uppajjatūti  dhammatā  esā  bhikkhave  yaṃ  pamuditassa
pīti   uppajjati   pītimanassa   bhikkhave   na   cetanāya   karaṇīyaṃ   kāyo
@Footnote: 1 Po. Ma. avippaṭisārassa.
Me   passambhatūti   dhammatā   esā   bhikkhave   yaṃ   pītimanassa   kāyo
passambhati   passaddhakāyassa   1-   bhikkhave   na   cetanāya  karaṇīyaṃ  sukhaṃ
vediyāmīti   dhammatā   esā   bhikkhave  yaṃ  passaddhakāyo  sukhaṃ  vediyati
sukhino   bhikkhave   na  cetanāya  karaṇīyaṃ  cittaṃ  me  samādhiyatūti  dhammatā
esā   bhikkhave   yaṃ   sukhino   cittaṃ   samādhiyati   samāhitassa  bhikkhave
na   cetanāya   karaṇīyaṃ   yathābhūtaṃ   pajānāmi  passāmīti  dhammatā  esā
bhikkhave   yaṃ   samāhito   yathābhūtaṃ   pajānāti  passati  yathābhūtaṃ  bhikkhave
jānato  2-  passato  na  cetanāya  karaṇīyaṃ  nibbindāmīti  dhammatā esā
bhikkhave   yaṃ   yathābhūtaṃ   jānaṃ   passaṃ   nibbindati   nibbinnassa  bhikkhave
na  cetanāya  karaṇīyaṃ  virajjāmīti  dhammatā  esā  bhikkhave  yaṃ  nibbinno
virajjati   virattassa   bhikkhave   na   cetanāya   karaṇīyaṃ  vimuttiñāṇadassanaṃ
sacchikaromīti   dhammatā   esā   bhikkhave   yaṃ  viratto  vimuttiñāṇadassanaṃ
sacchikaroti    iti    kho    bhikkhave    virāgo    vimuttiñāṇadassanattho
vimuttiñāṇadassanānisaṃso      nibbidā      virāgatthā      virāgānisaṃsā
yathābhūtañāṇadassanaṃ         nibbidatthaṃ        nibbidānisaṃsaṃ        samādhi
yathābhūtañāṇadassanattho           yathābhūtañāṇadassanānisaṃso          sukhaṃ
samādhatthaṃ     samādhānisaṃsaṃ     passaddhi    sukhatthā    sukhānisaṃsā    pīti
passaddhatthā    3-    passaddhānisaṃsā    pāmujjaṃ    pītatthaṃ    pītānisaṃsaṃ
avippaṭisāro     pāmujjattho     pāmujjānisaṃso     kusalāni    sīlāni
avippaṭisāratthāni  avippaṭisārānisaṃsāni  iti  kho  bhikkhave  dhammā  [4]-
@Footnote: 1 Po. passaddhikāyassa. 2 Po. jānatā passatā. 3 Po. passaddhitthā.
@4 Yu. casaddo atthi.
Dhamme   abhisandenti   1-   dhammā  [2]-  dhamme  paripūrenti  apārā
pāragamanāyāti.



             The Pali Tipitaka in Roman Character Volume 24 page 336-338. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7102              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7102              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=209&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=198              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=209              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]