ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [214]  7  Athakho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  āyasmā  ānando  bhagavantaṃ  etadavoca  siyā nu kho bhante bhikkhuno
tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī  assa  na
āpasmiṃ   āposaññī   assa  na  tejasmiṃ  tejosaññī  assa  na  vāyasmiṃ
vāyosaññī    assa    na   ākāsānañcāyatane   ākāsānañcāyatanasaññī
assa     na    viññāṇañcāyatane    viññāṇañcāyatanasaññī    assa    na
ākiñcaññāyatane         ākiñcaññāyatanasaññī        assa        na
nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī
assa  na  idhaloke  idhalokasaññī  assa  na  paraloke  paralokasaññī  assa
yamidaṃ   1-  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā
tatrāpi na saññī assa saññī ca pana assāti.
     {214.1}  Siyā  ānanda  bhikkhuno  tathārūpo  samādhipaṭilābho yathā
neva  paṭhaviyaṃ  paṭhavīsaññī  assa  na  āpasmiṃ  āposaññī  assa  na tejasmiṃ
tejosaññī  assa  na  vāyasmiṃ  vāyosaññī  assa  na  ākāsānañcāyatane
ākāsānañcāyatanasaññī   assa   na   viññāṇañcāyatane  viññāṇañcāyatana-
saññī      assa     na     ākiñcaññāyatane     ākiñcaññāyatanasaññī
@Footnote: 1 Ma. Yu. yampidaṃ. ito paraṃ īdisameva.
Assa     na     nevasaññānāsaññāyatane     nevasaññānāsaññāyatanasaññī
assa  na  idhaloke  idhalokasaññī  assa  na  paraloke  paralokasaññī  assa
yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ manasā tatrāpi
na saññī assa saññī ca pana assāti.
     {214.2}  Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho
yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa na āpasmiṃ āposaññī assa na tejasmiṃ
tejosaññī  assa  na  vāyasmiṃ  vāyosaññī  assa  na  ākāsānañcāyatane
ākāsānañcāyatanasaññī   assa   na   viññāṇañcāyatane  viññāṇañcāyatana-
saññī    assa   na   ākiñcaññāyatane   ākiñcaññāyatanasaññī  assa  na
nevasaññānāsaññāyatane     nevasaññānāsaññāyatanasaññī     assa     na
idhaloke  idhalokasaññī  assa  na  paraloke  paralokasaññī  assa yamidaṃ diṭṭhaṃ
sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tatrāpi  na  saññī
assa  saññī  ca  pana  assāti  .  idhānanda  bhikkhu  evaṃsaññī  hoti etaṃ
santaṃ    etaṃ    paṇītaṃ    yadidaṃ    sabbasaṃkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānanti   evaṃ  kho  ānanda  siyā
bhikkhuno   tathārūpo  samādhipaṭilābho  yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa
na  āpasmiṃ  āposaññī  assa  na  tejasmiṃ  tejosaññī  assa  na vāyasmiṃ
vāyosaññī    assa    na   ākāsānañcāyatane   ākāsānañcāyatanasaññī
assa         na        viññāṇañcāyatane        viññāṇañcāyatanasaññī
Assa      na      ākiñcaññāyatane     ākiñcaññāyatanasaññī     assa
na         nevasaññānāsaññāyatane         nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā
tatrāpi na saññī assa saññī ca pana assāti.
     {214.3}  Athakho  āyasmā  ānando  bhagavato bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  āyasmā  ānando  āyasmantaṃ
sārīputtaṃ  etadavoca  siyā  nu  kho  āvuso  sārīputta bhikkhuno tathārūpo
samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa  .pe.  yamidaṃ
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tatrāpi
na   saññī   assa   saññī  ca  pana  assāti  .  siyā  āvuso  ānanda
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa  .pe.  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā   tatrāpi   na   saññī   assa   saññī   ca   pana   assāti  .
Yathākathaṃ   panāvuso   sārīputta  siyā  bhikkhuno  tathārūpo  samādhipaṭilābho
yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa  .pe.  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ
viññātaṃ    pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tatrāpi   na   saññī
Assa saññī ca pana assāti.
     {214.4}  Idhāvuso  ānanda  bhikkhu  evaṃsaññī  hoti  etaṃ  santaṃ
etaṃ   paṇītaṃ   yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo  taṇhakkhayo
virāgo  nirodho  nibbānanti  evaṃ  kho  āvuso  ānanda  siyā bhikkhuno
tathārūpo   samādhipaṭilābho   yathā  neva  paṭhaviyaṃ  paṭhavīsaññī  assa  .pe.
Yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ manasā tatrāpi
na   saññī   assa  saññī  ca  pana  assāti  .  acchariyaṃ  āvuso  abbhūtaṃ
āvuso  yatra  hi  nāma  satthu ca 1- sāvakassa ca atthena atthaṃ byañjanena
byañjanaṃ   saṃsandissati   samessati   na  vigayhissati  2-  yadidaṃ  aggapadasmiṃ
idānāhaṃ   āvuso   bhagavantaṃ   upasaṅkamitvā  etamatthaṃ  apucchiṃ  bhagavāpi
me   [3]-   etehi  padehi  etehi  byañjanehi  etamatthaṃ  byākāsi
seyyathāpi   āyasmā   sārīputto   acchariyaṃ   āvuso  abbhūtaṃ  āvuso
yatra  hi  nāma  satthu  ca  sāvakassa  ca  atthena atthaṃ byañjanena byañjanaṃ
saṃsandissati samessati na vigayhissati yadidaṃ aggapadasminti.



             The Pali Tipitaka in Roman Character Volume 24 page 343-346. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7240              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7240              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=214&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=203              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=214              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8561              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]