ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [214]  7  Athakho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  āyasmā  ānando  bhagavantaṃ  etadavoca  siyā nu kho bhante bhikkhuno
tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī  assa  na
āpasmiṃ   āposaññī   assa  na  tejasmiṃ  tejosaññī  assa  na  vāyasmiṃ
vāyosaññī    assa    na   ākāsānañcāyatane   ākāsānañcāyatanasaññī
assa     na    viññāṇañcāyatane    viññāṇañcāyatanasaññī    assa    na
ākiñcaññāyatane         ākiñcaññāyatanasaññī        assa        na
nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī
assa  na  idhaloke  idhalokasaññī  assa  na  paraloke  paralokasaññī  assa
yamidaṃ   1-  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā
tatrāpi na saññī assa saññī ca pana assāti.
     {214.1}  Siyā  ānanda  bhikkhuno  tathārūpo  samādhipaṭilābho yathā
neva  paṭhaviyaṃ  paṭhavīsaññī  assa  na  āpasmiṃ  āposaññī  assa  na tejasmiṃ
tejosaññī  assa  na  vāyasmiṃ  vāyosaññī  assa  na  ākāsānañcāyatane
ākāsānañcāyatanasaññī   assa   na   viññāṇañcāyatane  viññāṇañcāyatana-
saññī      assa     na     ākiñcaññāyatane     ākiñcaññāyatanasaññī
@Footnote: 1 Ma. Yu. yampidaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page344.

Assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {214.2} Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatana- saññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . idhānanda bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī

--------------------------------------------------------------------------------------------- page345.

Assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {214.3} Athakho āyasmā ānando bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sārīputtaṃ etadavoca siyā nu kho āvuso sārīputta bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . siyā āvuso ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . Yathākathaṃ panāvuso sārīputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī

--------------------------------------------------------------------------------------------- page346.

Assa saññī ca pana assāti. {214.4} Idhāvuso ānanda bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evaṃ kho āvuso ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. Yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . acchariyaṃ āvuso abbhūtaṃ āvuso yatra hi nāma satthu ca 1- sāvakassa ca atthena atthaṃ byañjanena byañjanaṃ saṃsandissati samessati na vigayhissati 2- yadidaṃ aggapadasmiṃ idānāhaṃ āvuso bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ bhagavāpi me [3]- etehi padehi etehi byañjanehi etamatthaṃ byākāsi seyyathāpi āyasmā sārīputto acchariyaṃ āvuso abbhūtaṃ āvuso yatra hi nāma satthu ca sāvakassa ca atthena atthaṃ byañjanena byañjanaṃ saṃsandissati samessati na vigayhissati yadidaṃ aggapadasminti.


             The Pali Tipitaka in Roman Character Volume 24 page 343-346. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7240&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7240&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=214&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=203              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=214              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8561              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]