ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [215]  8  Athakho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  siyā  nu  kho
bhante   bhikkhuno  tathārūpo  samādhipaṭilābho  yathā  na  cakkhuṃ  manasikareyya
na   rūpaṃ   manasikareyya   na   sotaṃ  manasikareyya  na  saddaṃ  manasikareyya
@Footnote: 1 Ma. ceva. 2 Po. vigaṇhissati. Yu. viggahissati. 3 Ma. etehi akkharehi.
Na   ghānaṃ   manasikareyya   na  gandhaṃ  manasikareyya  na  jivhaṃ  manasikareyya
na   rasaṃ  manasikareyya  na  kāyaṃ  manasikareyya  na  phoṭṭhabbaṃ  manasikareyya
na   paṭhaviṃ   manasikareyya   na  āpaṃ  manasikareyya  na  tejaṃ  manasikareyya
na    vāyaṃ    manasikareyya   na   ākāsānañcāyatanaṃ   manasikareyya   na
viññāṇañcāyatanaṃ    manasikareyya    na    ākiñcaññāyatanaṃ    manasikareyya
na    nevasaññānāsaññāyatanaṃ   manasikareyya   na   idhalokaṃ   manasikareyya
na   paralokaṃ   manasikareyya   yamidaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ
pariyesitaṃ   anuvicaritaṃ   manasā   tampi   na   manasikareyya  manasi  ca  pana
kareyyāti.
     {215.1}   Siyā   ānanda   bhikkhuno   tathārūpo  samādhipaṭilābho
yathā  na  cakkhuṃ  manasikareyya  na  rūpaṃ  manasikareyya  na  sotaṃ manasikareyya
na   saddaṃ   manasikareyya   na  ghānaṃ  manasikareyya  na  gandhaṃ  manasikareyya
na   jivhaṃ   manasikareyya   na   rasaṃ  manasikareyya  na  kāyaṃ  manasikareyya
na  phoṭṭhabbaṃ  manasikareyya  na  paṭhaviṃ  manasikareyya  na  āpaṃ  manasikareyya
na   tejaṃ   manasikareyya   na  vāyaṃ  manasikareyya  na  ākāsānañcāyatanaṃ
manasikareyya       na       viññāṇañcāyatanaṃ      manasikareyya      na
ākiñcaññāyatanaṃ       manasikareyya      na      nevasaññānāsaññāyatanaṃ
manasikareyya   na   idhalokaṃ  manasikareyya  na  paralokaṃ  manasikareyya  yamidaṃ
diṭṭhaṃ   sutaṃ   mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tampi  na
manasikareyya  manasi  ca  pana  kareyyāti  .   yathākathaṃ  pana  bhante  siyā
bhikkhuno    tathārūpo   samādhipaṭilābho   yathā   na   cakkhuṃ   manasikareyya
na   rūpaṃ   manasikareyya   .pe.  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ
Pariyesitaṃ   anuvicaritaṃ   manasā   tampi   na   manasikareyya  manasi  ca  pana
kareyyāti   .   idhānanda   bhikkhu  evaṃ  manasikaroti  etaṃ  santaṃ  etaṃ
paṇītaṃ     yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo    taṇhakkhayo
virāgo  nirodho  nibbānanti  evaṃ  kho  ānanda  siyā bhikkhuno tathārūpo
samādhipaṭilābho   yathā   na   cakkhuṃ   manasikareyya   na  rūpaṃ  manasikareyya
na   sotaṃ   manasikareyya   na  saddaṃ  manasikareyya  na  ghānaṃ  manasikareyya
na   gandhaṃ   manasikareyya   na   jivhaṃ  manasikareyya  na  rasaṃ  manasikareyya
na  kāyaṃ  manasikareyya  na  phoṭṭhabbaṃ  manasikareyya  na  paṭhaviṃ  manasikareyya
na   āpaṃ   manasikareyya   na  tejaṃ  manasikareyya  na  vāyaṃ  manasikareyya
na      ākāsānañcāyatanaṃ     manasikareyya     na     viññāṇañcāyatanaṃ
manasikareyya       na       ākiñcaññāyatanaṃ      manasikareyya      na
nevasaññānāsaññāyatanaṃ     manasikareyya    na    idhalokaṃ    manasikareyya
na  paralokaṃ  manasikareyya  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ pattaṃ pariyesitaṃ
anuvicaritaṃ manasā tampi na manasikareyya manasi ca pana kareyyāti.



             The Pali Tipitaka in Roman Character Volume 24 page 346-348. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7311              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7311              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=215&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=215              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8565              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8565              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]