ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [215]  8  Athakho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  siyā  nu  kho
bhante   bhikkhuno  tathārūpo  samādhipaṭilābho  yathā  na  cakkhuṃ  manasikareyya
na   rūpaṃ   manasikareyya   na   sotaṃ  manasikareyya  na  saddaṃ  manasikareyya
@Footnote: 1 Ma. ceva. 2 Po. vigaṇhissati. Yu. viggahissati. 3 Ma. etehi akkharehi.

--------------------------------------------------------------------------------------------- page347.

Na ghānaṃ manasikareyya na gandhaṃ manasikareyya na jivhaṃ manasikareyya na rasaṃ manasikareyya na kāyaṃ manasikareyya na phoṭṭhabbaṃ manasikareyya na paṭhaviṃ manasikareyya na āpaṃ manasikareyya na tejaṃ manasikareyya na vāyaṃ manasikareyya na ākāsānañcāyatanaṃ manasikareyya na viññāṇañcāyatanaṃ manasikareyya na ākiñcaññāyatanaṃ manasikareyya na nevasaññānāsaññāyatanaṃ manasikareyya na idhalokaṃ manasikareyya na paralokaṃ manasikareyya yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi na manasikareyya manasi ca pana kareyyāti. {215.1} Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasikareyya na rūpaṃ manasikareyya na sotaṃ manasikareyya na saddaṃ manasikareyya na ghānaṃ manasikareyya na gandhaṃ manasikareyya na jivhaṃ manasikareyya na rasaṃ manasikareyya na kāyaṃ manasikareyya na phoṭṭhabbaṃ manasikareyya na paṭhaviṃ manasikareyya na āpaṃ manasikareyya na tejaṃ manasikareyya na vāyaṃ manasikareyya na ākāsānañcāyatanaṃ manasikareyya na viññāṇañcāyatanaṃ manasikareyya na ākiñcaññāyatanaṃ manasikareyya na nevasaññānāsaññāyatanaṃ manasikareyya na idhalokaṃ manasikareyya na paralokaṃ manasikareyya yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi na manasikareyya manasi ca pana kareyyāti . yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasikareyya na rūpaṃ manasikareyya .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ

--------------------------------------------------------------------------------------------- page348.

Pariyesitaṃ anuvicaritaṃ manasā tampi na manasikareyya manasi ca pana kareyyāti . idhānanda bhikkhu evaṃ manasikaroti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasikareyya na rūpaṃ manasikareyya na sotaṃ manasikareyya na saddaṃ manasikareyya na ghānaṃ manasikareyya na gandhaṃ manasikareyya na jivhaṃ manasikareyya na rasaṃ manasikareyya na kāyaṃ manasikareyya na phoṭṭhabbaṃ manasikareyya na paṭhaviṃ manasikareyya na āpaṃ manasikareyya na tejaṃ manasikareyya na vāyaṃ manasikareyya na ākāsānañcāyatanaṃ manasikareyya na viññāṇañcāyatanaṃ manasikareyya na ākiñcaññāyatanaṃ manasikareyya na nevasaññānāsaññāyatanaṃ manasikareyya na idhalokaṃ manasikareyya na paralokaṃ manasikareyya yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi na manasikareyya manasi ca pana kareyyāti.


             The Pali Tipitaka in Roman Character Volume 24 page 346-348. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7311&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7311&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=215&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=215              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8565              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8565              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]