ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [216]  9 Ekam samayam bhagava nadike 1- viharati injakavasathe 2-.
Athakho   ayasma  sandho  3-  yena  bhagava  tenupasankami  upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidi   .   ekamantam  nisinnam  kho
ayasmantam  sandham  bhagava  etadavoca  ajaniyajhayitam  kho  sandha jhaya 4-
ma  khalungajhayitam  5-  kathanca  sandha  6-  khalungajhayitam  hoti assakhalungo
@Footnote: 1 Ma. Yu. natike. 2 Ma. Yu. ginjakavasathe. 3 Po. Ma. saddho. ito
@param evameva natabbam. 4 Po. jhayitam. Yu. jhayatha. 5 Ma. Yu. khalunkajhayitam.
@6 Ma. ayam patho natthi.
Hi  sandha  doniya  bandho  1-  yavasassam  yavasassanti  2-  jhayati tam kissa
hetu   na   hi   sandha  assakhalungassa  doniya  bandhassa  evam  hoti  kim
nu  kho  mam  ajja assadammasarathi karanam karessati kimassaham 3- patikaromiti
so  doniya  bandho  yavasassam  yavasassanti  2-  jhayati evameva kho sandha
idhekacco   purisakhalungo   arannagatopi   rukkhamulagatopi   sunnagaragatopi
kamaragapariyutthitena   cetasa   viharati  kamaragaparetena  uppannassa  ca
kamaragassa  nissaranam  yathabhutam  nappajanati so kamaragam yeva anantaram 4-
karitva   jhayati   pajjhayati   nijjhayati  avajjhayati  byapadapariyutthitena
cetasa    viharati   ..   thinamiddhapariyutthitena   cetasa   viharati   ...
Uddhaccakukkuccapariyutthitena   cetasa   viharati   ...  vicikicchapariyutthitena
cetasa   viharati   vicikicchaparetena  uppannaya  ca  vicikicchaya  nissaranam
yathabhutam  nappajanati  so  vicikicchamyeva  anantaram  karitva jhayati pajjhayati
nijjhayati   avajjhayati   so  pathavimpi  nissaya  jhayati  apampi  nissaya
jhayati    tejampi    nissaya    jhayati    vayampi   nissaya   jhayati
akasanancayatanampi      nissaya      jhayati      vinnanancayatanampi
nissaya      jhayati      akincannayatanampi      nissaya      jhayati
nevasannanasannayatanampi       nissaya       jhayati       idhalokampi
nissaya    jhayati   paralokampi   nissaya   jhayati   yamidam   dittham   sutam
mutam   vinnatam   pattam   pariyesitam   anuvicaritam   manasa   tampi   nissaya
jhayati    evam    kho   sandha   purisakhalungajhayitam   hoti   .    kathanca
@Footnote: 1 Po. Ma. Yu. baddho. sabbattha eseva nayo. 2 Po. yavasassam varasassanti ...
@Ma. Yu. yavasam yavasanti. 3 Po. katamasasaham. 4 Ma. Yu. antaram karitva.
Sandha   ajaniyajhayitam   hoti   bhadro  hi  sandha  assajaniyo  doniya
bandho   na   yavasassam   yavasassanti   jhayati   tam   kissa  hetu  bhadrassa
hi   sandha   assajaniyassa   doniya  bandhassa  evam  hoti  kim  nu  kho
mam   ajja   assadammasarathi   karanam   karessati   kimassaham  patikaromiti
so   doniya   bandho   na   yavasassam   yavasassanti   jhayati  bhadro  hi
sandha  assajaniyo  yatha  inam  yathabandham  yatha  jani yatha kali 1- evam
patodassa    ajjhoharanam    samanupassati   evameva   kho   sandha   bhadro
purisajaniyo     arannagatopi    rukkhamulagatopi    sunnagaragatopi    na
kamaragapariyutthitena   cetasa   viharati  kamaragaparetena  uppannassa  ca
kamaragassa    nissaranam   yathabhutam   pajanati   na   byapadapariyutthitena
cetasa  viharati  ...  na  thinamiddhapariyutthitena  cetasa  viharati  ...  na
uddhaccakukkuccapariyutthitena  cetasa  viharati  ...  na  vicikicchapariyutthitena
cetasa   viharati   na   vicikicchaparetena   uppannaya   ca   vicikicchaya
nissaranam  yathabhutam  pajanati  so  neva  pathavim  nissaya  jhayati  na  apam
nissaya   jhayati  na  tejam  nissaya  jhayati  na  vayam nissaya jhayati  na
akasanancayatanam      nissaya     jhayati     na     vinnanancayatanam
nissaya     jhayati    na    akincannayatanam    nissaya    jhayati   na
nevasannanasannayatanam   nissaya   jhayati   na  idhalokam  nissaya  jhayati
na   paralokam   nissaya   jhayati   yamidam  dittham  sutam  mutam  vinnatam  pattam
pariyesitam   anuvicaritam   manasa   tampi  nissaya  na  jhayati  jhayati  capana
@Footnote: 1 Ma. Yu. yatha janim yatha thalim.
Evamjhayincapana   sandha   bhadram   purisajaniyam  sainda  deva  sabrahmaka
sapajapatika arakava namassanti
          namo te purisajanna       namo te purisuttama
          yassa tenabhijanama        yampi nissaya jhayatiti 1-.
     [2]-  Evam  vutte  ayasma  sandho bhagavantam etadavoca katham jhayi
pana   bhante   bhadro   purisajaniyo  jhayati  so  neva  pathavim  nissaya
jhayati    na   apam   nissaya   jhayati   na   tejam   nissaya   jhayati
na   vayam   nissaya   jhayati   na   akasanancayatanam  nissaya  jhayati
na     vinnanancayatanam     nissaya    jhayati    na    akincannayatanam
nissaya    jhayati    na    nevasannanasannayatanam    nissaya    jhayati
na   idhalokam   nissaya   jhayati   na   paralokam   nissaya  jhayati  yamidam
dittham   sutam   mutam   vinnatam   pattam   pariyesitam  anuvicaritam  manasa  tampi
nissaya   na   jhayati   jhayati   capana   katham   jhayincapana  bhante  bhadram
purisajaniyam    sainda    deva   sabrahmaka   sapajapatika   arakava
namassanti
          namo te purisajanna      namo te purisuttama
          yassa tenabhijanama       yampi nissaya jhayatiti 3-.
     Idha   sandha   bhadrassa  purisajaniyassa  pathaviya  pathavisanna  vibhuta
hoti    apasmim   aposanna   vibhuta   hoti   tejasmim   tejosanna
vibhuta   hoti   vayasmim  vayosanna  vibhuta  hoti  akasanancayatane
@Footnote: 1-3 Ma. Yu. jhayasiti. 2 Po. evam kho saddha ajaniyajhayitam hoti.
Akasanancayatanasanna       vibhuta      hoti      vinnanancayatane
vinnanancayatanasanna       vibhuta       hoti       akincannayatane
akincanayatanasanna      vibhuta      hoti     nevasannanasannayatane
nevasannanasannayatanasanna    vibhuta   hoti   idhaloke   idhalokasanna
vibhuta  hoti  paraloke  paralokasanna  vibhuta  hoti  yamidam  dittham sutam mutam
vinnatam   pattam   pariyesitam   anuvicaritam   manasa  tatrapi  sanna  vibhuta
hoti   evamjhayi  kho  sandha  bhadro  purisajaniyo  neva  pathavim  nissaya
jhayati   na  apam  nissaya  jhayati  na  tejam  nissaya  jhayati  na  vayam
nissaya    jhayati    na    akasanancayatanam    nissaya   jhayati   na
vinnanancayatanam    nissaya    jhayati    na   akincannayatanam   nissaya
jhayati    na   nevasannanasannayatanam   nissaya   jhayati   na   idhalokam
nissaya   jhayati   na   paralokam   nissaya   jhayati   yamidam   dittham  sutam
mutam   vinnatam   pattam   pariyesitam   anuvicaritam  manasa  tampi  nissaya  na
jhayati    jhayati    capana   evamjhayincapana   sandha   bhadram   purisajaniyam
sainda deva sabrahmaka sapajapatika arakava namassanti
          namo te purisajanna      namo te purisuttama
          yassa tenabhijanama       yampi nissaya jhayatiti 1-.



             The Pali Tipitaka in Roman Character Volume 24 page 348-352. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7353&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7353&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=216&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=205              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8566              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8566              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]