ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [220]   13   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  bhagavā  sāvatthiyaṃ vassāvāsaṃ
upagantukāmo   hoti   .   assosi   kho  nandiyo  sakko  bhagavā  kira
sāvatthiyaṃ    vassāvāsaṃ    upagantukāmoti   athakho   nandiyassa   sakkassa
etadahosi    yannūnāhaṃpi    sāvatthiyaṃ   vassāvāsaṃ   upagaccheyyaṃ   tattha
kammantañceva    adhiṭṭhahissāmi    bhagavantañca   lacchāmi   kālena   kālaṃ
dassanāyāti  .   athakho  bhagavā  sāvatthiyaṃ  vassāvāsaṃ  upagacchi  1- .
Nandiyopi  kho  sakko  sāvatthiyaṃ  vassāvāsaṃ  upagacchi  tattha kammantañceva
@Footnote: 1 Po. Yu. upagañchi.

--------------------------------------------------------------------------------------------- page363.

Adhiṭṭhāya 1- bhagavantañca lacchati 2- kālena kālaṃ dassanāya. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . assosi kho nandiyo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti athakho nandiyo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca sutametaṃ bhante sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti. {220.1} Sādhu sādhu nandiya etaṃ kho nandiya tumhākaṃ paṭirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha tesaṃ no bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti saddho kho nandiya ārādhako hoti no asaddho sīlavā ārādhako hoti no dussīlo āraddhaviriyo ārādhako hoti no kusīto upaṭṭhitasati ārādhako hoti no muṭṭhassati samāhito ārādhako hoti no asamāhito paññavā ārādhako hoti no duppañño imesu kho te nandiya chasu dhammesu patiṭṭhāya pañcasu dhammesu ajjhattaṃ sati upaṭṭhapetabbā 3- idha tvaṃ nandiya tathāgataṃ anussareyyāsi itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato @Footnote: 1 Ma. Yu. adhiṭṭhāsi. 2 Ma. Yu. labhi. 3 Ma. sabbattha vāresu upaṭṭhāpetabbā.

--------------------------------------------------------------------------------------------- page364.

Lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti iti kho te nandiya tathāgataṃ ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.2} Puna caparaṃ tvaṃ nandiya dhammaṃ anussareyyāsi svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti iti kho te nandiya dhammaṃ ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.3} Puna caparaṃ tvaṃ nandiya kalyāṇamitte anussareyyāsi lābhā vata me suladdhaṃ vata me yassa [1]- kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakāti iti kho te nandiya kalyāṇamitte ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.4} Puna caparaṃ tvaṃ nandiya attano cāgaṃ anussareyyāsi lābhā vata me suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgaratoti iti kho te nandiya cāgaṃ ārabbha ajjhattaṃ sati upaṭṭhapetabbā. {220.5} Puna caparaṃ tvaṃ nandiya devatā anussareyyāsi yā tā 2- devatā atikkammeva kabaḷīkārabhakkhānaṃ 3- devatānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā tā karaṇīyaṃ attano na samanupassanti katassa vā paṭiccayaṃ seyyathāpi nandiya bhikkhu asamayavimutto akaraṇīyaṃ attano na samanupassati katassa vā paṭiccayaṃ evameva kho nandiya yā tā @Footnote: 1 Ma. Yu. mesaddo dissati. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. kabaḷīkārāhārabhakkhānaṃ.

--------------------------------------------------------------------------------------------- page365.

Devatā atikkammeva kabaḷīkārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā tā karaṇīyaṃ attano na samanupassanti katassa vā paṭiccayanti iti kho te nandiya devatā ārabbha ajjhattaṃ sati upaṭṭhapetabbā imehi kho nandiya ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme na upādiyati seyyathāpi nandiya kumbho nikkujjo no vantaṃ paccāmasati 1- seyyathāpi nandiya tiṇā aggi mutto ḍahaññeva gacchati no daḍḍhaṃ paccudāvattati evameva kho nandiya imehi ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme na upādiyatīti.


             The Pali Tipitaka in Roman Character Volume 24 page 362-365. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7643&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7643&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=220&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=209              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=220              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8604              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8604              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]