ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [221]  14  Athakho  āyasmā  subhūti  saddhena  bhikkhunā saddhiṃ yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  subhūtiṃ  bhagavā  etadavoca
ko  nāma  ayaṃ  subhūti  bhikkhūti  .  saddho nāmāyaṃ bhante bhikkhu saddhassa 2-
upāsakassa    putto   saddhā   agārasmā   anagāriyaṃ   pabbajitoti  .
Kacci   panāyaṃ   subhūti  saddho  bhikkhu  saddhassa  upāsakassa  putto  saddhā
agārasmā    anagāriyaṃ    pabbajito    sandissati   saddhāpadānesūti  .
Etassa   bhagavā   kālo   etassa   sugata   kālo   bhagavā   saddhassa
saddhāpadānāni   bhāseyya   idānāhaṃ   jānissāmi  yadi  vā  ayaṃ  bhikkhu
sandissati  saddhāpadānesu  yadi  vā  noti  .  tenahi  subhūti suṇāhi sādhukaṃ
manasikarohi  bhāsissāmīti  .  evaṃ  bhanteti  kho  āyasmā  subhūti bhagavato
@Footnote: 1 Ma. Yu. paccāvamati. 2 Ma. sudattassa. ito paraṃ evaṃ ñātabbaṃ.
Paccassosi   .   bhagavā   etadavoca   idha   subhūti  bhikkhu  sīlavā  hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  yampi  subhūti  bhikkhu
sīlavā   hoti   .pe.   samādāya   sikkhati   sikkhāpadesu  idampi  subhūti
saddhassa saddhāpadānaṃ hoti.
     {221.1}  Puna  caparaṃ subhūti bhikkhu bahussuto hoti sutadharo sutasannicayo
ye  te  dhammā  ādikalyāṇā  majjhekalyāṇā  pariyosānakalyāṇā sātthaṃ
sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   abhivadanti  tathārūpāssa
dhammā  bahussutā  honti  dhatā  vacasā  paricitā  manasānupekkhitā diṭṭhiyā
suppaṭividdhā   yampi   subhūti   bhikkhu   bahussuto   hoti   .pe.  diṭṭhiyā
suppaṭividdhā idampi subhūti saddhassa saddhāpadānaṃ hoti.
     {221.2}  Puna  caparaṃ  subhūti bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko  yampi  subhūti  bhikkhu  kalyāṇamitto  hoti  kalyāṇasahāyo
kalyāṇasampavaṅko idampi 1- saddhassa saddhāpadānaṃ hoti.
     {221.3}  Puna  caparaṃ  subhūti  bhikkhu  suvaco  hoti  sovacassakaraṇehi
dhammehi   samannāgato   khamo   padakkhiṇaggāhī   anusāsaniṃ   yampi   subhūti
bhikkhu    suvaco   hoti   sovacassakaraṇehi   dhammehi   samannāgato  khamo
padakkhiṇaggāhī anusāsaniṃ idampi subhūti saddhassa saddhāpadānaṃ hoti.
     {221.4}  Puna caparaṃ subhūti bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni
kiṃkaraṇīyāni    tattha    dakkho   hoti   analaso   tatrupāyāya   vīmaṃsāya
@Footnote: 1 Ma. etthantare subhūtīti dissati.
Samannāgato   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  yampi  subhūti  bhikkhu  yāni  tāni
sabrahmacārīnaṃ   .pe.   alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  idampi  subhūti  saddhassa
saddhāpadānaṃ hoti.
     {221.5}  Puna  caparaṃ  subhūti  bhikkhu  dhammakāmo hoti piyasamudāhāro
abhidhamme  abhivinaye  uḷārapāmujjo  yampi  subhūti  bhikkhu  dhammakāmo  hoti
piyasamudāhāro    abhidhamme   abhivinaye   uḷārapāmujjo   idampi   subhūti
saddhassa saddhāpadānaṃ hoti.
     {221.6}  Puna  caparaṃ  subhūti  bhikkhu  āraddhaviriyo  viharati akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā  daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesu yampi subhūti bhikkhu āraddhaviriyo viharati .pe.
Idampi subhūti saddhassa saddhāpadānaṃ hoti.
     {221.7}  Puna  caparaṃ  subhūti  bhikkhu  catunnaṃ  jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
yampi   subhūti   bhikkhu  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ  diṭṭhadhammasuvihārānaṃ
nikāmalābhī    hoti   akicchalābhī   akasiralābhī   idampi   subhūti   saddhassa
saddhāpadānaṃ hoti.
     {221.8}  Puna  caparaṃ  subhūti  bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ   ekampi   jātiṃ  dvepi  jātiyo  tissopi  jātiyo  catassopi
jātiyo  pañcapi  jātiyo  dasapi  jātiyo  vīsampi  jātiyo  tiṃsampi jātiyo
cattāḷīsampi   jātiyo   paññāsampi   jātiyo   jātisatampi  jātisahassampi
jātisatasahassampi    anekepi    saṃvaṭṭakappe    anekepi    vivaṭṭakappe
Anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto
evaṃvaṇṇo   evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so
tatocuto  amutra  udapādiṃ  tatrāpāsiṃ  evaṃnāmo  evaṃgotto evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhuppannoti   iti  sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati
yampi    subhūti   bhikkhu   anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ
ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati idampi subhūti saddhassa saddhāpadānaṃ hoti.
     {221.9}   Puna   caparaṃ  subhūti  bhikkhu  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāti   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā ime vā pana
bhonto   sattā   kāyasucaritena  samannāgatā  vacīsucaritena  samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
sammādiṭṭhikammasamādānā     te     kāyassa     bhedā     parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena   cakkhunā   visuddhena
atikkantamānusakena     satte     passati     cavamāne    upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
Satte  pajānāti  yampi  subhūti  bhikkhu  dibbena  cakkhunā  visuddhena  .pe.
Yathākammūpage satte pajānāti idampi subhūti saddhassa saddhāpadānaṃ hoti.
     {221.10}  Puna caparaṃ subhūti bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati  yampi  subhūti  bhikkhu  āsavānaṃ  khayā  .pe.  sacchikatvā upasampajja
viharati idampi subhūti saddhassa saddhāpadānaṃ hotīti.
     Evaṃ  vutte  āyasmā  subhūti  bhagavantaṃ  etadavoca yānimāni bhante
bhagavatā   saddhassa   saddhāpadānāni   bhāsitāni   saṃvijjanti  tāni  imassa
bhikkhuno  ayañca  bhikkhu  etesu  sandissati  ayaṃ  bhante  bhikkhu sīlavā hoti
pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno  aṇumattesu  vajjesu
bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  ayaṃ  bhante  bhikkhu  bahussuto
hoti  sutadharo  sutasannicayo  ye  te  dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā   paricitā   manasānupekkhitā   diṭṭhiyā   suppaṭividdhā  ayaṃ  bhante
bhikkhu     kalyāṇamitto    [1]-    kalyāṇasahāyo    kalyāṇasampavaṅko
ayaṃ  bhante  bhikkhu  suvaco  [2]-  sovacassakaraṇehi  dhammehi  samannāgato
khamo     padakkhiṇaggāhī    anusāsaniṃ    ayaṃ    bhante    bhikkhu    yāni
@Footnote: 1-2 Ma. Yu. hoti.
Tāni   sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho   hoti
analaso   tatrupāyāya   vīmaṃsāya   samannāgato  alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ
ayaṃ  bhante  bhikkhu  dhammakāmo  hoti  piyasamudāhāro  abhidhamme  abhivinaye
uḷārapāmujjo   ayaṃ   bhante   bhikkhu   āraddhaviriyo   viharati   thāmavā
daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu   ayaṃ   bhante   bhikkhu
catunnaṃ    jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ   nikāmalābhī
hoti    akicchalābhī    akasiralābhī    ayaṃ    bhante   bhikkhu   anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati  ayaṃ  bhante
bhikkhu  dibbena  cakkhunā  visuddhena  atikkantamānusakena .pe. Yathākammūpage
satte  pajānāti  ayaṃ  bhante  bhikkhu  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja   viharati   yānimāni  bhante  bhagavatā  saddhassa  saddhāpadānāni
bhāsitāni   saṃvijjanti   tāni   imassa   bhikkhuno   ayañca  bhikkhu  etesu
sandissatīti   .   sādhu  sādhu  subhūti  tenahi  tvaṃ  subhūti  iminā  saddhena
bhikkhunā  saddhiṃ  vihareyyāsi  yadā  ca  tvaṃ  subhūti  ākaṅkheyyāsi tathāgataṃ
dassanāya   iminā  ca  saddhena  bhikkhunā  saddhiṃ  upasaṅkameyyāsi  tathāgataṃ
dassanāyāti.



             The Pali Tipitaka in Roman Character Volume 24 page 365-370. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7703              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7703              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=221&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=210              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=221              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8608              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8608              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]