ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [22]   Athakho   āyasmā   ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca  ye  te  ānanda
dhammā    tesaṃ    tesaṃ   adhimuttipadānaṃ   abhiññāsacchikiriyāya   saṃvattanti
visārado  ahaṃ  ānanda  tattha  paṭijānāmi  tesaṃ  tesaṃ  tathā  tathā dhammaṃ
@Footnote: 1 Ma. dasāti dissati.

--------------------------------------------------------------------------------------------- page39.

Desetuṃ yathā yathā paṭipanno santaṃ vā atthīti ñassati 1- asantaṃ vā natthīti ñassati hīnaṃ vā hīnanti ñassati paṇītaṃ vā paṇītanti ñassati sauttaraṃ vā sauttaranti ñassati anuttaraṃ vā anuttaranti ñassati yathā yathā vā pana taṃ ñātayyaṃ 2- vā daṭṭhayyaṃ vā sacchikatayyaṃ vā tathā tathā ñassati vā dakkhati vā sacchi vā karissatīti ṭhānametaṃ vijjati etadānuttariyaṃ ānanda ñāṇānaṃ yadidaṃ tattha tattha yathābhūtañāṇaṃ etasmā cāhaṃ ānanda ñāṇā aññaṃ ñāṇaṃ uttaritaraṃ vā paṇītataraṃ vā natthīti vadāmi. {22.1} Dasayimāni ānanda tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti katamāni dasa idhānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti yampānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampānanda tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti {22.2} puna caparaṃ ānanda tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti yampānanda .pe. idampānanda .pe. puna caparaṃ ānanda tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti yampānanda .pe. idampānanda .pe. puna caparaṃ ānanda tathāgato anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ pajānāti @Footnote: 1 Po. sabbattha ñāyatīti dissati . 2 Po. Ma. ñāteyyaṃ vā daṭṭheyyaṃ vā @sacchikareyyaṃ vā.

--------------------------------------------------------------------------------------------- page40.

Yampānanda .pe. idampānanda .pe. puna caparaṃ ānanda tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti yampānanda .pe. Idampānanda .pe. puna caparaṃ ānanda tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti yampānanda .pe. Idampānanda .pe. puna caparaṃ ānanda tathāgato jhānavimokkhasamādhi- samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti yampānanda .pe. idampānanda .pe. puna caparaṃ ānanda tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati yampānanda .pe. idampānanda .pe. puna caparaṃ ānanda tathāgato dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti yampānanda .pe. Idampānanda .pe. {22.3} Puna caparaṃ ānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yampānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idampānanda tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti imāni kho ānanda dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṇṭhānaṃ

--------------------------------------------------------------------------------------------- page41.

Paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavattetīti.


             The Pali Tipitaka in Roman Character Volume 24 page 38-41. https://84000.org/tipitaka/read/roman_read.php?B=24&A=794&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=794&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=22&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=22              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7452              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7452              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]