ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [228]   21  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
siyā   nu   kho   āvuso   bhikkhuno   tathārūpo   samādhipaṭilābho  yathā
neva     paṭhaviyaṃ     paṭhavīsaññī    assa    na    āpasmiṃ    āposaññī
assa    na    tejasmiṃ   tejosaññī   assa   na   vāyasmiṃ   vāyosaññī
assa       na       ākāsānañcāyatane       ākāsānañcāyatanasaññī
assa         na        viññāṇañcāyatane        viññāṇañcāyatanasaññī
assa         na        ākiñcaññāyatane        ākiñcaññāyatanasaññī
assa     na     nevasaññānāsaññāyatane     nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa    yamidaṃ    diṭṭhaṃ    sutaṃ    mutaṃ    viññātaṃ    pattaṃ    pariyesitaṃ
anuvicaritaṃ    manasā    tatrāpi    na   saññī   assa   saññī   ca   pana
assāti   .   dūratopi   kho   mayaṃ  āvuso  āgaccheyyāma  āyasmato
sārīputtassa      santike      etassa      bhāsitassa     atthamaññātuṃ
sādhu    vatāyasmantaṃyeva    sārīputtaṃ    paṭibhātu    etassa   bhāsitassa
attho    āyasmato   sārīputtassa   sutvā   bhikkhū   dhāressantīti  .
Tenahāvuso   taṃ   1-   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti .
Evamāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa  paccassosuṃ .
Āyasmā   sārīputto   etadavoca   siyā   āvuso  bhikkhuno  tathārūpo
samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa  .pe.  yamidaṃ
diṭṭhaṃ    sutaṃ    mutaṃ    viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā
tatrāpi   na   saññī   assa   saññī   ca   pana   assāti  .  yathākathaṃ
panāvuso    sārīputta    siyā    bhikkhuno   tathārūpo   samādhipaṭilābho
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.
Yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa  .pe.  yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ
viññātaṃ    pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tatrāpi   na   saññī
assa saññī ca pana assāti.
     {228.1}   Idha   āvuso   bhikkhu   evaṃsaññī  hoti  etaṃ  santaṃ
etaṃ      paṇītaṃ     yadidaṃ     sabbasaṅkhārasamatho     sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānanti  evampi  1-  kho  āvuso
siyā    bhikkhuno    tathārūpo    samādhipaṭilābho   yathā   neva   paṭhaviyaṃ
paṭhavīsaññī     assa     na     āpasmiṃ     āposaññī     assa    na
tejasmiṃ    tejosaññī    assa    na    vāyasmiṃ    vāyosaññī    assa
na ākāsānañcāyatane ākāsānañcāyatanasaññī
assa         na        viññāṇañcāyatane        viññāṇañcāyatanasaññī
assa      na      ākiñcaññāyatane     ākiñcaññāyatanasaññī     assa
na         nevasaññānāsaññāyatane         nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa   yamidaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā tatrāpi na saññī assa saññī ca pana assāti.
                    Dutiyavaggo dutiyo.
                       Tassuddānaṃ
     dve mahānāmā ca nandiyena      subhūtinā ca mettā
     dasamo gopālako                    cattāro ca samādhinoti 2-
@Footnote: 1 Ma. evaṃ kho. 2 Ma. dve vuttā mahānāmena   nandiyena subhūtinā
@ mettā aṭṭhako gopālo  cattāro ca samādhināti
@ Yu. dve mahānāmā nandiyena  subhūtinā ca mettā
@ dasamo ceva gopālo     cattāro ca samādhinoti.



             The Pali Tipitaka in Roman Character Volume 24 page 389-390. https://84000.org/tipitaka/read/roman_read.php?B=24&A=8196              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=8196              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=228&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=217              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=228              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]