ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [23]   Atthi  bhikkhave  dhammā  kāyena  pahātabbā  no  vācāya
atthi  bhikkhave  dhammā  vācāya  pahātabbā  no  kāyena  atthi  bhikkhave
dhammā  neva  kāyena  pahātabbā  no  vācāya  paññāya  disvā  disvā
pahātabbā  katame  ca  bhikkhave  dhammā  kāyena  pahātabbā  no vācāya
idha  bhikkhave  bhikkhu  akusalaṃ  āpanno  hoti  kañcideva  1- desaṃ kāyena
tamenaṃ   anuvicca   viññū  sabrahmacārī  evamāhaṃsu  āyasmā  kho  akusalaṃ
āpanno   kañcideva   desaṃ   kāyena   sādhu   vatāyasmā  kāyaduccaritaṃ
pahāya   kāyasucaritaṃ   bhāvetūti   so   anuvicca   viññūhi   sabrahmacārīhi
vuccamāno   kāyaduccaritaṃ   pahāya   kāyasucaritaṃ   bhāveti  ime  vuccanti
bhikkhave dhammā kāyena pahātabbā no vācāya.
     {23.1}  Katame  ca  bhikkhave dhammā vācāya pahātabbā no kāyena
idha  bhikkhave  bhikkhu  akusalaṃ  āpanno  hoti kañcideva desaṃ vācāya tamenaṃ
anuvicca  viññū  sabrahmacārī  evamāhaṃsu  āyasmā  kho  akusalaṃ  āpanno
kañcideva  desaṃ  vācāya  sādhu  vatāyasmā  vacīduccaritaṃ  pahāya  vacīsucaritaṃ
bhāvetūti   so   anuvicca   viññūhi  sabrahmacārīhi  vuccamāno  vacīduccaritaṃ
pahāya  vacīsucaritaṃ  bhāveti  ime vuccanti bhikkhave dhammā vācāya pahātabbā
no kāyena.
     {23.2}  Katame  ca  bhikkhave  dhammā  neva kāyena pahātabbā no
vācāya   paññāya   disvā   disvā   pahātabbā  lobho  bhikkhave  neva
kāyena  pahātabbo  no  vācāya  paññāya  disvā  disvā  pahātabbo.
@Footnote: 1 Po. Ma. kiñci.

--------------------------------------------------------------------------------------------- page42.

Doso bhikkhave ... moho bhikkhave ... Kodho bhikkhave ... Upanāho bhikkhave ... Makkho bhikkhave ... Paḷāso bhikkhave ... Macchariyaṃ bhikkhave ... Neva kāyena pahātabbaṃ no vācāya paññāya disvā disvā pahātabbaṃ. {23.3} Pāpikā bhikkhave issā neva kāyena pahātabbā no vācāya paññāya disvā disvā pahātabbā katamā ca bhikkhave pāpikā issā idha bhikkhave ijjhati gahapatissa vā gahapatiputtassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā tatraññatarassa dāsassa vā upavāsassa vā evaṃ hoti ahovatimassa gahapatissa vā gahapatiputtassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vāti samaṇo vā pana brāhmaṇo vā lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ tatraññatarassa samaṇassa vā brāhmaṇassa vā evaṃ hoti aho vata ayamāyasmā na lābhī assa cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti ayaṃ vuccati bhikkhave pāpikā issā pāpikā bhikkhave issā neva kāyena pahātabbā no vācāya paññāya disvā disvā pahātabbā. {23.4} Pāpikā bhikkhave icchā neva kāyena pahātabbā no vācāya paññāya disvā disvā pahātabbā katamā ca bhikkhave pāpikā icchā idha bhikkhave ekacco assaddho samāno saddhoti maṃ jāneyyunti icchati dussīlo samāno sīlavāti maṃ jāneyyunti icchati appassuto samāno bahussutoti maṃ jāneyyunti icchati saṅgaṇikārāmo samāno

--------------------------------------------------------------------------------------------- page43.

Pavivittoti maṃ jāneyyunti icchati kusīto samāno āraddhaviriyoti maṃ jāneyyunti icchati muṭṭhassati samāno upaṭṭhitassatīti maṃ jāneyyunti icchati asamāhito samāno samāhitoti maṃ jāneyyunti icchati duppañño samāno paññavāti maṃ jāneyyunti icchati akhīṇāsavo samāno khīṇāsavoti maṃ jāneyyunti icchati ayaṃ vuccati bhikkhave pāpikā icchā pāpikā bhikkhave icchā neva kāyena pahātabbā no vācāya paññāya disvā disvā pahātabbā . Tañce bhikkhave bhikkhuṃ lobho abhibhuyya iriyati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā abhibhuyya iriyati so evamassa veditabbo na ayamāyasmā tathā pajānāti yathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho abhibhuyya iriyati na ayamāyasmā tathā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā abhibhuyya iriyati. {23.5} Tañce bhikkhave bhikkhuṃ lobho nābhibhuyya iriyati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā nābhibhuyya iriyati so evamassa veditabbo tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho nābhibhuyya iriyati tathā ayamāyasmā pajānāti yathā pajānato doso na hoti moho

--------------------------------------------------------------------------------------------- page44.

Kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā nābhibhuyya iriyatīti.


             The Pali Tipitaka in Roman Character Volume 24 page 41-44. https://84000.org/tipitaka/read/roman_read.php?B=24&A=843&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=843&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7470              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7470              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]