ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [24]  Ekam  samayam  ayasma  mahacundo  cetisu  viharati sahajatiyam
tatra  kho  ayasma  mahacundo  bhikkhu  amantesi  avuso  bhikkhavoti.
Avusoti   kho  bhikkhu  ayasmato  mahacundassa  paccassosum  .  ayasma
mahacundo   etadavoca   nanavadam   avuso  bhikkhu  vadamano  janamimam
dhammam   passamimam   dhammanti   tance   avuso   bhikkhum   lobho  abhibhuyya
titthati  doso  moho  kodho  upanaho  makkho  palaso macchariyam papika
issa   papika   iccha   abhibhuyya  titthati   so  evamassa  veditabbo
na   ayamayasma   tatha   pajanati   yatha  pajanato  lobho  na  hoti
tathahimam   ayasmantam   lobho   abhibhuyya   titthati  na  ayamayasma  tatha
pajanati   yatha   pajanato  doso  na  hoti  moho  kodho  upanaho
makkho   palaso   macchariyam   papika  issa  papika  iccha  na  hoti
tathahimam ayasmantam papika iccha abhibhuyya titthati.
     {24.1}   Bhavanavadam   avuso  bhikkhu  vadamano  bhavitakayomhi
bhavitasilo   bhavitacitto   bhavitapannoti   tance  avuso  bhikkhum  lobho
abhibhuyya   titthati   doso   moho   kodho   upanaho  makkho  palaso
macchariyam   papika   issa   papika   iccha   abhibhuyya   titthati   so
evamassa   veditabbo  na  ayamayasma  tatha  pajanati  yatha  pajanato
Lobho   na   hoti   tathahimam   ayasmantam   lobho  abhibhuyya  titthati  na
ayamayasma   tatha  pajanati  yatha  pajanato  doso  na  hoti  moho
kodho   upanaho   makkho   palaso  macchariyam  papika  issa  papika
iccha   na   hoti   tathahimam   ayasmantam   papika   iccha   abhibhuyya
titthati.
     {24.2}   Nanavadanca   avuso  bhikkhu  vadamano  bhavanavadanca
janamimam    dhammam    passamimam    dhammam    bhavitakayomhi    bhavitasilo
bhavitacitto   bhavitapannoti   tance   avuso   bhikkhum   lobho  abhibhuyya
titthati  doso  moho  kodho  upanaho  makkho  palaso macchariyam papika
issa   papika   iccha   abhibhuyya   titthati  so  evamassa  veditabbo
na   ayamayasma   tatha   pajanati   tatha  pajanato  lobho  na  hoti
tathahimam   ayasmantam   lobho   abhibhuyya   titthati  na  ayamayasma  tatha
pajanati   yatha   pajanato  doso  na  hoti  moho  kodho  upanaho
makkho   palaso   macchariyam   papika  issa  papika  iccha  na  hoti
tathahimam ayasmantam papika iccha abhibhuyya titthati
     {24.3}  seyyathapi  avuso  puriso  daliddova  samano addhavadam
vadeyya  adhanova  samano  dhanavadam  vadeyya  abhogavava samano bhogavadam
vadeyya  so  kismincideva  dhanakaraniye  samuppanne  na sakkuneyya upanihatum
dhanam  va  dhannam  va  rajatam va jatarupam va tamenam evam janeyyum daliddova
ayamayasma   samano   addhavadam  vadeti  adhanova  ayamayasma  samano
dhanavadam  1-  vadeti  abhogavava  ayamayasma samano bhogavadam 2- vadeti
@Footnote: 1 Ma. dhanavavadam .    2 Ma. bhogavavadam.
Tam   kissa   hetu   tatha   hi   ayamayasma   kismincideva   dhanakaraniye
samuppanne   na   sakkoti   upanihatum   dhanam  va  dhannam  va  rajatam  va
jatarupam   vati   evameva   kho  avuso  nanavadanca  bhikkhu  vadamano
bhavanavadanca    janamimam    dhammam   passamimam   dhammam   bhavitakayomhi
bhavitasilo   bhavitacitto   bhavitapannoti   tance  avuso  bhikkhum  lobho
abhibhuyya   titthati   doso   moho   kodho   upanaho  makkho  palaso
macchariyam  papika  issa  papika  iccha  abhibhuyya  titthati  so evamassa
veditabbo    na    ayamayasma    tatha   pajanati   yatha   pajanato
lobho   na   hoti   tathahimam   ayasmantam   lobho  abhibhuyya  titthati  na
ayamayasma   tatha  pajanati  yatha  pajanato  doso  na  hoti  moho
kodho   upanaho   makkho   palaso  macchariyam  papika  issa  papika
iccha   na   hoti   tathahimam   ayasmantam   papika   iccha   abhibhuyya
titthati.
     {24.4}   Nanavadam   avuso   bhikkhu  vadamano  janamimam  dhammam
passamimam   dhammanti   tance   avuso   bhikkhum  lobho  nabhibhuyya  titthati
doso  moho  kodho  upanaho  makkho  palaso  macchariyam papika issa
papika   iccha   nabhibhuyya   titthati   so  evamassa  veditabbo  tatha
ayamayasma   pajanati   yatha   pajanato   lobho   na  hoti  tathahimam
ayasmantam   lobho   nabhibhuyya   titthati   tatha   ayamayasma  pajanati
yatha   pajanato   doso   na   hoti  moho  kodho  upanaho  makkho
palaso   macchariyam   papika  issa  papika  iccha  na  hoti  tathahimam
Ayasmantam papika iccha nabhibhuyya titthati.
     {24.5}   Bhavanavadam   avuso  bhikkhu  vadamano  bhavitakayomhi
bhavitasilo   bhavitacitto   bhavitapannoti   tance  avuso  bhikkhum  lobho
nabhibhuyya  titthati  doso  moho  kodho  upanaho makkho palaso macchariyam
papika   issa   papika   iccha   nabhibhuyya   titthati  so  evamassa
veditabbo  tatha  ayamayasma  pajanati  yatha  pajanato  lobho na hoti
tathahimam  ayasmantam  lobho  nabhibhuyya  titthati  tatha ayamayasma pajanati
yatha  pajanato  doso  na  hoti  moho  kodho upanaho makkho palaso
macchariyam  papika  issa  papika  iccha  na  hoti  tathahimam  ayasmantam
papika iccha nabhibhuyya titthati.
     {24.6}   Nanavadanca   avuso  bhikkhu  vadamano  bhavanavadanca
janamimam  dhammam  passamimam  dhammam  bhavitakayomhi  bhavitasilo  bhavitacitto
bhavitapannoti   tance   avuso  bhikkhum  lobho  nabhibhuyya  titthati  doso
moho  kodho  upanaho  makkho  palaso  macchariyam papika issa papika
iccha   nabhibhuyya  titthati  so  evamassa  veditabbo  tatha  ayamayasma
pajanati  yatha  pajanato  lobho  na  hoti  tathahimam  ayasmantam  lobho
nabhibhuyya   titthati  tatha  ayamayasma  pajanati  yatha  pajanato  doso
na   hoti   moho  kodho  upanaho  makkho  palaso  macchariyam  papika
issa   papika  iccha  na  hoti  tathahimam  ayasmantam  papika  iccha
nabhibhuyya   titthati    seyyathapi   avuso   puriso   addhova   samano
Addhavadam  vadeyya  dhanavava  samano  dhanavadam  vadeyya  bhogavava samano
bhogavadam   vadeyya  so  kismincideva  dhanakaraniye  samuppanne  sakkuneyya
upanihatum   dhanam  va  dhannam  va  rajatam  va  jatarupam  va  tamenam  evam
janeyyum   addhova   ayamayasma   samano   addhavadam  vadeti  dhanavava
ayamayasma   samano   dhanavadam  vadeti  bhogavava  ayamayasma  samano
bhogavadam   vadeti   tam  kissa  hetu  tatha  hi  ayamayasma  kismincideva
dhanakaraniye   samuppanne   sakkoti   upanihatum   dhanam   va   dhannam   va
rajatam   va  jatarupam  vati   evameva  kho  avuso  nanavadanca  bhikkhu
vadamano     bhavanavadanca    janamimam    dhammam    passamimam    dhammam
bhavitakayomhi     bhavitasilo    bhavitacitto    bhavitapannoti    tance
avuso  bhikkhum  lobho  nabhibhuyya  titthati  doso  moho  kodho upanaho
makkho   palaso   macchariyam   papika  issa  papika  iccha  nabhibhuyya
titthati   so   evamassa  veditabbo  tatha  ayamayasma  pajanati  yatha
pajanato   lobho   na   hoti   tathahimam   ayasmantam  lobho  nabhibhuyya
titthati   tatha  ayamayasma  pajanati  yatha  pajanato  doso  na  hoti
moho   kodho   upanaho   makkho   palaso  macchariyam  papika  issa
papika   iccha   na   hoti   tathahimam   ayasmantam   papika   iccha
nabhibhuyya titthatiti.



             The Pali Tipitaka in Roman Character Volume 24 page 44-48. https://84000.org/tipitaka/read/roman_read.php?B=24&A=907&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=907&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7482              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7482              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]