ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

        Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ
     [416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1-
                         nāhosi chando api methunasmiṃ
                         kimevidaṃ muttakarīsapuṇṇaṃ
                         pādāpi naṃ samphusituṃ na icche.
   |416.1264| Etādisañce ratanaṃ na icchasi
                         nāriṃ narindehi bahūhi patthitaṃ
                         diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ
                         bhavūpapattiñca vadesi kīdisaṃ.
   |416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
                         dhammesu niccheyya samuggahītaṃ
@Footnote: 1 Ma. Yu. rāgañca.
                         Passañca diṭṭhīsu anuggahāya
                         ajjhattasantiṃ pacinaṃ addasaṃ.
   |416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo)
                         te ve munī brūsi anuggahāya
                         ajjhattasantīti yametamatthaṃ
                         kathaṃ nu dhīrehi paveditantaṃ.
   |416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         ete ca nisajja anuggahāya
                         santo anissāya bhavaṃ na jappe.
   |416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         maññāmahaṃ momuhameva dhammaṃ
                         diṭṭhiyā ca eke paccenti suddhiṃ.
   |416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā)
                         samuggahītesu samohamāgā
@Footnote: 1 Ma. diṭṭhañca.
                         Ito ca nāddakkhi aṇumpi saññaṃ
                         tasmā tuvaṃ momuhato dahāsi
   |416.1270| samo visesī uda vā nihīno
                         yo maññatī so vivadetha tena
                         tīsu vidhāsu avikampamāno
                         samo visesīti na tassa hoti.
   |416.1271| Saccanti so brāhmaṇo kiṃ vadeyya
                         musāti vā so vivadetha kena
                         yasmiṃ samaṃ visamaṃ vāpi 1- natthi
                         sa kena vādaṃ paṭisaṃyujeyya.
   |416.1272| Okampahāya aniketasārī
                         gāme akubbaṃ muni santhavāni
                         kāmehi ritto apurekkharāno
                         kathaṃ na viggayha janena kayirā.
   |416.1273| Yehi vivitto vicareyya loke
                         na tāni uggayha vadeyya nāgo
                         elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā
                         jalena paṅkena ca nūpalittaṃ 4-
                         evaṃ munī santivādo agiddho
                         kāme ca loke ca anūpalitto.
@Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.
   |416.1274| Na vedagū diṭṭhiyā na mutiyā 1-
                         sa mānameti na hi tammayo so
                         na kammunā nopi sutena neyyo
                         anūpanīto sa 2- nivesanesu.
   |416.1275| Saññāvirattassa na santi ganthā
                         paññāvimuttassa na santi mohā
                         saññañca diṭṭhiñca ye aggahesuṃ
                         te ghaṭṭamānā 3- vicaranti loketi.
                                   Māgandiyasuttaṃ navamaṃ.
                                            ------------



             The Pali Tipitaka in Roman Character Volume 25 page 497-500. https://84000.org/tipitaka/read/roman_read.php?B=25&A=10329              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=10329              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=416&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=274              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=416              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8561              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]