ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

             Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo
     [31] |31.290| 21 Mattāsukhapariccāgā  passe ce vipulaṃ sukhaṃ
                       caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ.
      |31.291| Paradukkhūpadhānena              yo 1- attano sukhamicchati
                       verasaṃsaggasaṃsaṭṭho             verā so na parimuccati.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
      |31.292| Yañhi kiccaṃ tadapaviddhaṃ       akiccaṃ pana kayirati 1-
                       unnaḷānaṃ pamattānaṃ        tesaṃ vaḍḍhanti āsavā.
      |31.293| Yesañca susamāraddhā         niccaṃ kāyagatā sati
                       akiccante na sevanti        kicce sātaccakārino
                       satānaṃ sampajānānaṃ         atthaṃ gacchanti āsavā.
      |31.294| Mātaraṃ pitaraṃ hantvā          rājāno dve ca khattiye
                       raṭṭhaṃ sānucaraṃ hantvā        anīgho yāti brāhmaṇo.
      |31.295| Mātaraṃ pitaraṃ hantvā          rājāno dve ca sotthiye
                       veyyagghapañcamaṃ hantvā  anīgho yāti brāhmaṇo.
      |31.296| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ buddhagatā sati.
      |31.297| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ dhammagatā sati.
      |31.298| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ saṅghagatā sati.
      |31.299| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ kāyagatā sati.
      |31.300| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         ahiṃsāya rato mano.
      |31.301| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
@Footnote: 1 Ma. karīyati.
                       Yesaṃ divā ca ratto ca         bhāvanāya rato mano.
      |31.302| Duppabbajjaṃ durabhiramaṃ        durāvāsā gharā dukkhā
                       dukkho samānasaṃvāso         dukkhānupatitaddhagū
                       tasmā na caddhagū siyā       na ca dukkhānupatito siyā.
      |31.303| Saddho sīlena sampanno     yasobhogasamappito
                       yaṃ yaṃ padesaṃ bhajati              tattha tattheva pūjito.
      |31.304| Dūre santo pakāsenti       himavantova pabbato
                       asantettha na dissanti      rattikhittā 1- yathā sarā.
      |31.305| Ekāsanaṃ ekaseyyaṃ           eko caramatandito
                       eko damayamattānaṃ          vanante ramito siyā.
                            Pakiṇṇakavaggo ekavīsatimo.
                                            -----------



             The Pali Tipitaka in Roman Character Volume 25 page 53-55. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1035              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1035              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=31&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=31              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1721              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1721              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]