ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page524.

Suttanipāte pañcamo pārāyanavaggo vatthukathā [424] |424.1404| Kosalānaṃ purā rammā aggamā dakkhiṇāpathaṃ āciññaṃ patthayāno brāhmaṇo mantapāragū. |424.1405| So assakassa visaye muḷakassa samāsane vasī godhāvarīkule uñchena ca phalena ca. |424.1406| Tasseva upanissāya gāmo ca vipulo ahu tato jātena āyena mahāyaññamakappayi |424.1407| mahāyaññaṃ yajitvāna puna pāvisi assamaṃ. Tasmiṃ patipaviṭṭhamhi añño āgañchi brāhmaṇo |424.1408| ugghaṭṭapādo tasito paṅkadanto rajassiro so ca naṃ upasaṅkamma satāni pañca yācati. |424.1409| Tamenaṃ bāvarī disvā āsanena nimantayi sukhañca kusalaṃ pucchi idaṃ vacanamabravi |424.1410| yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ visajjitammayā anujānāhi me brahme natthi pañca satāni me. |424.1411| Sace me yācamānassa bhavaṃ nānupadassati sattame divase tuyhaṃ muddhā phalatu sattadhā.

--------------------------------------------------------------------------------------------- page525.

|424.1412| Abhisaṅkharitvā kuhako bheravaṃ so akittayi tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahu |424.1413| ussussati anāhāro sokasallasamappito athopi evaṃcittassa 1- jhāne na ramatī mano. |424.1414| Utrasataṃ dukkhitaṃ disvā devatā atthakāminī bāvariṃ upasaṅkamma idaṃ vacanamabravi |424.1415| na so muddhaṃ pajānāti kuhako so dhanatthiko muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati. |424.1416| Bhotī carahi jānāti tamme akkhāhi pucchitā muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava. |424.1417| Ahampetaṃ 3- na jānāmi ñāṇamettha 4- na vijjati muddhaṃ muddhādhipāto ca jinānaṃ heta 5- dassanaṃ. |424.1418| Atha ko carahi jānāti asmiṃ paṭhavimaṇḍale muddhaṃ muddhādhipātañca taṃ me akkhāhi devate. |424.1419| Purā kapilavatthumhā nikkhanto lokanāyako apacco okkākarājassa sakyaputto pabhaṅkaro. |424.1420| So hi brāhmaṇa sambuddho sabbadhammāna pāragū sabbābhiññābalappatto sabbadhammesu cakkhumā sabbakammakkhayaṃ patto vimutto upadhikkhaye 6- |424.1421| buddho so bhagavā loke dhammaṃ desesi cakkhumā @Footnote: 1 Po. cintentassa . 2 Po. muddhaṃ muddhādhipāte vā . 3 Po. ahametaṃ. @4 Po. Yu. ñāṇampettha . 5 Po. hettha . 6 Yu. upadhisaṅkhaye.

--------------------------------------------------------------------------------------------- page526.

Taṃ tvaṃ gantvāna pucchassu so te taṃ byākarissati. |424.1422| Sambuddhoti vaco sutvā udaggo bāvarī ahu sokassa tanuko āsi pītiñca vipulaṃ labhi. |424.1423| So bāvarī attamano udaggo taṃ devataṃ pucchati vedajāto katamamhi 1- gāme nigamamhi vā pana katamamhi vā janapade lokanātho yattha gantvā namassemu sambuddhaṃ dipaduttamaṃ. |424.1424| Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhūrimedhaso so sakyaputto vidhuro anāsavo muddhādhipātassa vidū narāsabho. |424.1425| Tato āmantayi sisse brāhmaṇe mantapārage 2- etha māṇavā akkhissaṃ suṇotha vacanaṃ mama |424.1426| yasseso dullabho loke pātubhāvo abhiṇhaso svājja lokamhi uppanno sambuddho iti vissuto khippaṃ gantvāna sāvatthiṃ passavho dipaduttamaṃ. |424.1427| Kathaṃ carahi jānemu disvā buddhoti brāhmaṇa ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ. @Footnote: 1 Po. kathamhi . 2 Po. mantapāragū.

--------------------------------------------------------------------------------------------- page527.

|424.1428| Āgatāni hi mantesu mahāpurisalakkhaṇā dvattiṃsā ca byakkhyātā 1- samattā anupubbaso. |424.1429| Yassete honti gattesu mahāpurisalakkhaṇā duveva tassa 2- gatiyo tatiyā hi na vijjati |424.1430| sace agāraṃ āvasati 3- vijeyya paṭhaviṃ imaṃ adaṇḍena asatthena dhammena manusāsati |424.1431| sace ca so pabbajati agārā anagāriyaṃ vivaṭacchado sambuddho arahā bhavati anuttaro. |424.1432| Jātigottañca lakkhaṇaṃ mante sisse punāpare muddhaṃ muddhādhipātañca manasā yeva pucchatha. |424.1433| Anāvaraṇadassāvī yadi buddho bhavissati manasā pucchite pañhe vācāya visajjessati. |424.1434| Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā ajito tissametteyyo puṇṇako atha mettagū |424.1435| dhotako upasīvo ca nando ca atha hemako todeyyakappā dubhayo jatukaṇṇī ca paṇḍito |424.1436| bhadrāvudho udayo ca posālo cāpi brāhmaṇo mogharājā ca medhāvī piṅgiyo ca mahāisi |424.1437| paccekagaṇino sabbe sabbalokassa vissutā jhāyī jhānaratā dhīrā pubbavāsanavāsitā @Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa. @3 Yu. ajjhāvasati.

--------------------------------------------------------------------------------------------- page528.

|424.1438| Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā |424.1439| muḷakassa 1- patiṭṭhānaṃ puraṃ 2- māhissatiṃ tadā ujjeniṃ cāpi gonaddhaṃ vedisaṃ vanasavhayaṃ |424.1440| kosambiṃ vāpi sāketaṃ sāvatthiñca puruttamaṃ setabyaṃ kapilavatthuṃ kusinārañca mandiraṃ |424.1441| pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ pāsāṇakaṃ cetiyañca ramaṇīyaṃ manoramaṃ |424.1442| tasitova udakaṃ 3- sītaṃ mahālābhaṃva vāṇijo chāyaṃ ghammābhitatto ca turitā pabbatamāruhuṃ. |424.1443| Bhagavā ca tamhi samaye bhikkhusaṅghapurakkhato bhikkhūnaṃ dhammaṃ deseti sīhova nadatī vane. |424.1444| Ajito addasa sambuddhaṃ vītaraṃsiṃva bhāṇumaṃ candaṃ yathā paṇṇarase pāripūriṃ upāgataṃ. |424.1445| Athassa gatte disvāna paripūraṃ 4- viyañjanaṃ ekamantaṃ ṭhito haṭṭho manopañhe apucchatha |424.1446| ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ mantesu pāramiṃ brūhi katī vāceti brāhmaṇo. |424.1447| Vīsaṃ vassasataṃ āyu so ca gottena bāvarī tīṇissa 5- lakkhaṇā gatte tiṇṇaṃ vedānapāragū @Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca. @5 Yu. tīṇassa.

--------------------------------------------------------------------------------------------- page529.

|424.1448| Lakkhaṇe iti hāse ca sanighaṇḍusakeṭubhe pañca satāni vāceti saddhamme pāramiṃ gato. |424.1449| Lakkhaṇānaṃ pavicayaṃ bāvarissa naruttama taṇhacchida 1- pakāsehi mā no kaṅkhāyitaṃ ahu. |424.1450| Mukhaṃ jivhāya chādeti uṇṇāssa bhamukantare kosohitaṃ vatthaguyhaṃ evaṃ jānāhi māṇava. |424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate vicinteti jano sabbo vedajāto katañjalī |424.1452| ko nu devo vā brahmā vā indo vāpi sujampati manasā pucchite pañhe kametaṃ paṭibhāsati. |424.1453| Muddhaṃ muddhādhipātañca bāvarī paripucchati taṃ byākarohi bhagavā kaṅkhaṃ vinaya no ise. |424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī saddhāsatisamādhīhi chandaviriyena saṃyutā. |424.1455| Tato vedena mahatā saṇṭhambhetvāna māṇavo ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati |424.1456| bāvarī brāhmaṇo bhoto saha sissehi mārisa udaggacitto sumano pāde vandati cakkhuma. |424.1457| Sukhito bāvarī hotu saha sissehi brāhmaṇo tvaṃ vāpi 4- sukhito hohi ciraṃ jīvāhi māṇava. @Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci. @3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.

--------------------------------------------------------------------------------------------- page530.

|424.1458| Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho yaṅkiñci manasicchatha |424.1459| sambuddhena katokāso nisīditvāna pañjalī ajito paṭhamaṃ pañhaṃ tattha pucchi 1- tathāgatanti. Vatthugāthā niṭṭhitā. --------------


             The Pali Tipitaka in Roman Character Volume 25 page 524-530. https://84000.org/tipitaka/read/roman_read.php?B=25&A=10877&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=10877&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=424&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=282              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=424              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9468              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9468              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]