ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

              Dhammapadagāthāya tevīsatimo nāgavaggo
     [33] |33.320| 23 Ahaṃ nāgova saṅgāme  cāpato patitaṃ saraṃ
                       ativākyantitikkhissaṃ        dussīlo hi bahujjano.
      |33.321| Dantaṃ nayanti samitiṃ           dantaṃ rājābhirūhati
                       danto seṭṭho manussesu    yotivākyantitikkhati.
      |33.322| Varamassatarā dantā           ājānīyā ca sindhavā
                       kuñjarā ca mahānāgā      attadanto tato varaṃ.
@Footnote: 1 Yu. ve.
      |33.323| Na hi etehi yānehi          gaccheyya agataṃ disaṃ
                       yathāttanā sudantena       danto dantena gacchati.
           |33.324| Dhanapālako nāma kuñjaro
                             kaṭukappabhedano dunnivārayo
                             baddho kabalaṃ na bhuñjati
                             sumarati nāgavanassa kuñjaro.
           |33.325| Middhī yadā hoti mahagghaso ca
                             niddāyitā samparivattasāyī
                             mahāvarāhova nivāpapuṭṭho
                             punappunaṃ gabbhamupeti mando.
      |33.326| Idaṃ pure cittamacāri cārikaṃ 1-
                             yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
                             tadajjahaṃ niggahessāmi yoniso
                             hatthippabhinnaṃ viya aṃkusaggaho.
      |33.327| Appamādaratā hotha          sacittamanurakkhatha
                       duggā uddharathattānaṃ       paṅke sannova 2- kuñjaro.
            |33.328| Sace labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             abhibhuyya sabbāni parissayāni
                             careyya tenattamano satīmā.
@Footnote: 1 Yu. cāritaṃ .     2 Yu. sattova.
      |33.329| No ce labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             rājāva raṭṭhaṃ vijitaṃ pahāya
                             eko care mātaṅgaraññeva nāgo.
      |33.330| Ekassa caritaṃ seyyo          natthi bāle sahāyatā
                             eko care na ca pāpāni kayirā
                             appossukko mātaṅgaraññeva nāgo.
            |33.331| Atthamhi jātamhi sukhā sahāyā
                             tuṭṭhī sukhā yā itarītarena
                             puññaṃ sukhaṃ jīvitasaṅkhayamhi
                             sabbassa dukkhassa sukhaṃ pahānaṃ.
      |33.332| Sukhā matteyyatā loke     atho petteyyatā sukhā
                       sukhā sāmaññatā loke    atho brahmaññatā sukhā.
      |33.333| Sukhaṃ yāva jarā sīlaṃ              sukhā saddhā patiṭṭhitā
                       sukho paññāya paṭilābho    pāpānaṃ akaraṇaṃ sukhaṃ.
                                Nāgavaggo tevīsatimo.
                                         ---------



             The Pali Tipitaka in Roman Character Volume 25 page 57-59. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1114              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1114              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=33&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=33              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=24&A=2715              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=2715              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]