ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [47]  10  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
bāhiyo   dārucīriyo   suppārake   paṭivasati   samuddatīre  sakkato  hoti
garukato   mānito   pūjito   apacito  4-  lābhī  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ.
     {47.1}  Atha  kho  bāhiyassa  dārucīriyassa rahogatassa paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi  ye  5-  kho  keci loke arahanto
vā    arahattamaggaṃ    vā   samāpannā   ahaṃ   tesaṃ   aññataroti  .
Atha       kho       bāhiyassa      dārucīriyassa      purāṇasālohitā
devatā    anukampikā    6-    atthakāmā    bāhiyassa    dārucīriyassa
cetasā     cetoparivitakkamaññāya     yena     bāhiyo     dārucīriyo
tenupasaṅkami   upasaṅkamitvā   bāhiyaṃ   dārucīriyaṃ   etadavoca  neva  kho
@Footnote: 1 Po. Yu. ummujjanimmujjaṃ karontepi. Ma. pisaddo natthi .  2 Ma. sucī.
@3 Po. so suci ceva brāhmaṇoti .  4 Po. asaññito .  5 Yu. ye nu.
@6 Po. anukampakāmā.

--------------------------------------------------------------------------------------------- page82.

Tvaṃ bāhiya arahā nāpi arahattamaggaṃ vā samāpanno sāpi te paṭipadā natthi yāya tvaṃ arahā vā assasi 1- arahattamaggaṃ vā samāpannoti . atha 2- ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannāti . atthi bāhiya uttaresu janapadesu sāvatthī nāma nagaraṃ tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho . so hi bāhiya bhagavā arahā ceva arahattāya ca dhammaṃ desetīti . atha kho bāhiyo dārucīriyo tāya devatāya saṃvejito tāvadeva suppārakamhā pakkāmi sabbattha ekaratti- parivāsena 3- yena bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tenupasaṅkami. [48] Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti . atha kho bāhiyo dārucīriyo yena 4- bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kahaṃ nukho bhante etarahi bhagavā viharati arahaṃ sammāsambuddho dassanakāmamhā mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . antaragharaṃ paviṭṭho kho bāhiya bhagavā piṇḍāyāti. {48.1} Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṃ pavisitvā addasa bhagavantaṃ sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ pāsādanīyaṃ 5- santindriyaṃ @Footnote: 1 Ma. Yu. assa . 2 Yu. kho . 3 Ma. yena sāvatthī jetavanaṃ anāthapiṇḍikassa @ārāmo tenupasaṅkami . 4 Ma. Yu. yena te . 5 Po. pāsādiyaṃ. @Ma. pāsādanīyaṃ. Yu. dassaniyaṃ.

--------------------------------------------------------------------------------------------- page83.

Santamānasaṃ uttamadamathasamathaṃ anuppattaṃ dantaṃ guttaṃ yatindriyaṃ 1- nāgaṃ disvāna yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa dīgharattaṃ hitāya sukhāyāti. [49] Evaṃ vutte bhagavā bāhiyaṃ dārucīriyaṃ etadavoca akālo kho tāva bāhiya antaragharaṃ 2- paviṭṭhamhā piṇḍāyāti . dutiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca dujjānaṃ kho panetaṃ bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitantarāyānaṃ desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa dīgharattaṃ hitāya sukhāyāti. {49.1} Dutiyampi kho bhagavā bāhiyaṃ dārucīriyaṃ etadavoca akālo kho tāva bāhiya antaragharaṃ paviṭṭhamhā piṇḍāyāti . Tatiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca dujjānaṃ kho panetaṃ bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitantarāyānaṃ desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa dīgharattaṃ hitāya sukhāyāti . tasmā tiha te bāhiya evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissatīti evañhi te bāhiya sikkhitabbaṃ . yato 3- kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati @Footnote: 1 Po. Yu. santindriyaṃ . 2 Yu. ayaṃ pāṭho natthi . 3 Po. tassa.

--------------------------------------------------------------------------------------------- page84.

Mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissati tato tvaṃ bāhiya natthi 1- yato tvaṃ bāhiya nevatthi 2- [3]- tato tvaṃ bāhiya nevidha na huraṃ na ubhayamantare 4- esevanto dukkhassāti. Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṃ vimucci . Atha kho bhagavā bāhiyaṃ dārucīriyaṃ iminā saṅkhittena ovādena ovaditvā pakkāmi. [50] Atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipātetvā 5- jīvitā voropesi . atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa bāhiyaṃ dārucīriyaṃ kālakataṃ disvāna bhikkhū āmantesi gaṇhātha bhikkhave bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetha thūpañcassa karotha sabrahmacārī vo bhikkhave kālakatoti. {50.1} Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā 6- bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā thūpañcassa karitvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā [7]- Ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ daḍḍhaṃ bhante bāhiyassa dārucīriyassa sarīraṃ thūpo @Footnote: 1 Ma. na tena Yu. na tattha . 2 Ma. na tena Yu. nevattha. @3 tato tvaṃ bāhiya na tattha. yato tvaṃ bāhiya na tattha. @4 Ma. Yu. na ubhayamantarena. 5 Ma. adhipatitvā . 6 Yu. paṭisuṇitvā. @7 Ma. Yu. bhagavantaṃ abhivādetvā.

--------------------------------------------------------------------------------------------- page85.

Cassa kato tassa kā gati ko abhisamparāyoti . paṇḍito bhikkhave bāhiyo dārucīriyo paccapādi 1- dhammassānudhammaṃ na ca [2]- dhammādhikaraṇaṃ viheseti 3- parinibbuto bhikkhave bāhiyo dārucīriyoti. {50.2} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yattha āpo ca paṭhavī tejo vāyo na gādhati na tattha sukkā jotanti ādicco nappakāsati na tattha candimā bhāti tamo tattha na vijjati. Yadā ca attanāvedi muni monena brāhmaṇo atha rūpā arūpā ca sukhadukkhā pamuccatīti. Dasamaṃ. [4]- ... ... ... ... ... ... ... ... ... ... ... Bodhivaggo paṭhamo. Tassuddānaṃ tayo 5- ca bodhi nigrodho te therā kassapena ca pāvāya 6- saṅgāmaji jaṭilā bāhiyena te rasāti.


             The Pali Tipitaka in Roman Character Volume 25 page 81-85. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1604&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1604&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=47&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=47              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]