ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [79]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane  kalandakanivāpe  .  tena  kho pana samayena āyasmā mahākassapo
pipphaliguhāyaṃ    viharati    sattāhaṃ    ekapallaṅkena    nisinno   [4]-
@Footnote: 1 Ma. pilindavaccha .  2 Ma. samudāciṇṇo .  3 Ma. vasatī .  4 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page115.

Aññataraṃ samādhiṃ samāpajjitvā . atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi . atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi yannūnāhaṃ rājagahaṃ piṇḍāya pāviseyyanti . tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya . atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikakhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. [80] Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti . pesakārakavaṇṇaṃ 1- abhinimminitvā tantaṃ vināti . sujātā 2- asurakaññā tasaraṃ 3- pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami . Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi 4- . so ahosi piṇḍapāto anekasūpo anekabyañjano [5]- . atha kho āyasmato mahākassapassa etadahosi ko nu kho ayaṃ satto yassāyaṃ evarūpo iddhānubhāvoti . Atha kho āyasmato mahākassapasseva 6- etadahosi sakko @Footnote: 1 Yu. pesakārivaṇṇaṃ . 2 Ma. sujā . 3 Yu. vāsaraṃ . 4 Yu. padāsi. @5 Ma. anekarasabyañjano. Yu. anekasūparasabyañjano . 6 Ma. Yu. evasaddo natthi.

--------------------------------------------------------------------------------------------- page116.

Nu 1- kho devānamindoti iti viditvā sakkaṃ devānamindaṃ etadavoca kataṃ kho te idaṃ kosiya mā punapi evarūpamakāsīti . amhākampi bhante kassapa puññena attho amhākampi puññena karaṇīyanti . Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi aho dānaṃ paramadānaṃ kassape supatiṭṭhitaṃ aho dānaṃ paramadānaṃ kassape supatiṭṭhitanti. [81] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa aho dānaṃ paramadānaṃ kassape supatiṭṭhitaṃ aho dānaṃ paramadānaṃ kassape supatiṭṭhitanti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi piṇḍapātikassa bhikkhuno attabharassa anaññaposino devā pihayanti tādino upasantassa sadā satīmatoti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 114-116. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2327&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2327&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=79&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4622              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4622              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]