ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                       Udāne catuttho meghiyavaggo
     [85]  1  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā cālikāyaṃ 1- viharati
cālike  pabbate  .  tena  kho  pana  samayena  āyasmā meghiyo bhagavato
upaṭṭhāko   hoti   .   atha   kho   āyasmā   meghiyo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhito  kho  āyasmā  meghiyo  bhagavantaṃ etadavoca
icchāmahaṃ  bhante  jantugāme  2-  piṇḍāya  pavisitunti  .  yassadāni  tvaṃ
meghiya kālaṃ maññasīti.
     {85.1}  Atha  kho  āyasmā  meghiyo  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya     jantugāmaṃ    piṇḍāya    pāvisi    .    jantugāme
piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   kimikāḷāya
nadiyā   tīraṃ   tenupasaṅkami   upasaṅkamitvā   kimikāḷāya   nadiyā   tīre
jaṅghāvihāraṃ    anucaṅkamamāno   anuvicaramāno   addasā   kho   ambavanaṃ
pāsādikaṃ   ramaṇīyaṃ  3-  disvānassa  etadahosi  pāsādikaṃ  vatidaṃ  ambavanaṃ
ramaṇīyaṃ    alaṃ    vatidaṃ    kulaputtassa   padhānatthikassa   padhānāya   sace
maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.
     {85.2}  Atha  kho  āyasmā  meghiyo  yena  bhagavā tenupasaṅkami
@Footnote: 1 Po. vālikāyaṃ viharati vālike .  2 Ma. Yu. jantugāmaṃ .  3 Ma. manuññaṃ.
Upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   meghiyo  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    jantugāmaṃ    piṇḍāya
pāvisiṃ   jantugāme   piṇḍāya   caritvā   pacchābhattaṃ  piṇḍapātapaṭikkanto
yena   kimikāḷāya   nadiyā   tīraṃ  tenupasaṅkami  upasaṅkamitvā  kimikāḷāya
nadiyā    tīre    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno   addasaṃ
ambavanaṃ    pāsādikaṃ    ramaṇīyaṃ   disvāna   me   etadahosi   pāsādikaṃ
vatidaṃ    ambavanaṃ    ramaṇīyaṃ    alaṃ    vatidaṃ   kulaputtassa   padhānatthikassa
padhānāya    sace    maṃ    bhagavā   anujāneyya   āgaccheyyāhaṃ   imaṃ
ambavanaṃ    padhānāyāti    sace    maṃ    bhante    bhagavā   anujānāti
gaccheyyāhaṃ [1]- ambavanaṃ padhānāyāti.
     [86]  Evaṃ  vutte  bhagavā  āyasmantaṃ meghiyaṃ etadavoca āgamehi
tāva   meghiya   ekakomhi   2-   tāva   yāva   aññopi  koci  bhikkhu
āgacchatīti   .   dutiyampi   kho  āyasmā  meghiyo  bhagavantaṃ  etadavoca
bhagavato   bhante   natthi   kiñci  uttariṃ  karaṇīyaṃ  3-  natthi  katassa  vā
paṭicayo    mayhaṃ   kho   pana   bhante   atthi   uttariṃ   karaṇīyaṃ   atthi
katassa   paṭicayo   sace   maṃ   bhante   bhagavā  anujānāti  gaccheyyāhaṃ
taṃ    ambavanaṃ   padhānāyāti   .   dutiyampi   kho   bhagavā   āyasmantaṃ
meghiyaṃ   etadavoca   āgamehi   tāva   meghiya  ekakomhi  tāva  yāva
aññopi   koci   bhikkhu  āgacchatīti  .  tatiyampi  kho  āyasmā  meghiyo
@Footnote: 1 Ma. Yu. taṃ .  2 Po. Yu. ekakamhā. Ma. ekakamhi .  3 Ma. uttarikaraṇīyaṃ.
Bhagavantaṃ   etadavoca   bhagavato   bhante   natthi   kiñci   uttariṃ  karaṇīyaṃ
natthikatassa   vā  paṭicayo  mayhaṃ  kho  pana  bhante  atthi  uttariṃ  karaṇīyaṃ
atthi   katassa   vā  paṭicayo  sace  maṃ  bhagavā  anujānāti  gaccheyyāhaṃ
taṃ    ambavanaṃ    padhānāyāti   .   padhānanti   kho   meghiya   vadamānaṃ
kintivadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti.
     [87]   Atha   kho   āyasmā   meghiyo   uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā   yena   taṃ   ambavanaṃ   tenupasaṅkami
upasaṅkamitvā   taṃ   ambavanaṃ   ajjhogahetvā  1-  aññatarasmiṃ  rukkhamūle
divāvihāraṃ   nisīdi   .  atha  kho  āyasmato  meghiyassa  tasmiṃ  ambavane
viharantassa   yebhuyyena   tayo   pāpakā  akusalā  vitakkā  samudācaranti
seyyathīdaṃ    kāmavitakko    byāpādavitakko    vihiṃsāvitakko   .   atha
kho   āyasmato   meghiyassa   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ
vata  bho  saddhā  ca  vatamhi  agārasmā  anagāriyaṃ  pabbajito atha kho 2-
panimehi   tīhi  pāpakehi  akusalehi  vitakkehi  anvāsato  3-  seyyathīdaṃ
kāmavitakkena    byāpādavitakkena    vihiṃsāvitakkenāti   .   atha   kho
āyasmā   meghiyo   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   āyasmā   meghiyo   bhagavantaṃ
etadavoca   idha  [4]-  bhante  tasmiṃ  ambavane  viharantassa  yebhuyyena
@Footnote: 1 Ma. ajjhogāhetvā .  2 Ma. Yu. atha ca .  3 Po. anusantā. Ma. anvāsattā.
@Yu. anvāsanno .  4 Ma. Yu. mayhaṃ.
Tayo   pāpakā   akusalā   vitakkā  samudācaranti  seyyathīdaṃ  kāmavitakko
byāpādavitakko    vihiṃsāvitakko    tassa    mayhaṃ   bhante   etadahosi
acchariyaṃ   vata   bho   abbhūtaṃ   vata  bho  saddhā  ca  vatamhi  agārasmā
anagāriyaṃ   pabbajito   atha   kho   panimehi   tīhi   pāpakehi  akusalehi
vitakkehi    anvāsato    seyyathīdaṃ    kāmavitakkena   byāpādavitakkena
vihiṃsāvitakkenāti.
     [88]    Aparipakkāya    meghiya    cetovimuttiyā   pañca   dhammā
paripākāya  saṃvattanti  katame  pañca  1  idha  meghiya  bhikkhu  kalyāṇamitto
hoti    kalyāṇasampavaṅko   aparipakkāya   meghiya   cetovimuttiyā   ayaṃ
paṭhamo   dhammo  paripākāya  saṃvattati  .  2  puna  ca  paraṃ  meghiya  bhikkhu
sīlavā    hoti    pātimokkhasaṃvarasaṃvuto    viharati   ācāragocarasampanno
aṇumattesu  vajjesu  bhayadassāvī  samādāya  sikkhati sikkhāpadesu aparipakkāya
meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.
     {88.1}  3  Puna  ca  paraṃ  meghiya  bhikkhu yāyaṃ kathā abhisallekhikā
cetovivaraṇasappāyā   ekantanibbidāya   virāgāya   nirodhāya   upasamāya
abhiññāya    sambodhāya   nibbānāya   saṃvattati   seyyathīdaṃ   appicchakathā
santuṭṭhikathā    pavivekakathā    asaṃsaggakathā    viriyārambhakathā    sīlakathā
samādhikathā    paññākathā   vimuttikathā   vimuttiñāṇadassanakathā   evarūpiyā
kathāya   nikāmalābhī   hoti   akicchalābhī  akasiralābhī  aparipakkāya  meghiya
cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.
     {88.2}  4  Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ
dhammānaṃ    pahānāya    kusalānaṃ   dhammānaṃ   uppādāya   1-   thāmavā
daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu   aparipakkāya   meghiya
cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.
     {88.3}  5  Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
aparipakkāya   meghiya   cetovimuttiyā   ayaṃ  pañcamo  dhammo  paripākāya
saṃvattati    .    aparipakkāya    meghiya   cetovimuttiyā   ime   pañca
dhammā     paripākāya    saṃvattanti    .    kalyāṇamittassetaṃ    meghiya
bhikkhuno     pāṭikaṅkhaṃ     kalyāṇasahāyassa     kalyāṇasampavaṅkassa    yaṃ
sīlavā   bhavissati   pātimokkhasaṃvarasaṃvuto   viharissati  ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikakhissati sikkhāpadesu.
     {88.4} Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa
kalyāṇasampavaṅkassa   yaṃ   yāyaṃ  kathā  abhisallekhikā  cetovivaraṇasappāyā
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya   saṃvattissati  seyyathīdaṃ  appicchakathā  santuṭṭhikathā  pavivekakathā
asaṃsaggakathā   viriyārambhakathā  sīlakathā  samādhikathā  paññākathā  vimuttikathā
vimuttiñāṇadassanakathā    evarūpiyā   kathāya   nikāmalābhī   bhavissati   2-
akicchalābhī    akasiralābhī    .    kalyāṇamittassetaṃ    meghiya   bhikkhuno
pāṭikaṅkhaṃ    kalyāṇasahāyassa    kalyāṇasampavaṅkassa    yaṃ   āraddhaviriyo
@Footnote: 1 Ma. Yu. upasampadāya .  2 Yu. hoti.
Viharissati     akusalānaṃ     dhammānaṃ    pahānāya    kusalānaṃ    dhammānaṃ
uppādāya   thāmavā   daḷhaparakkamo  anikkhittadhuro  kusalesu  dhammesu .
Kalyāṇamittassetaṃ     meghiya    bhikkhuno    pāṭikaṅkhaṃ    kalyāṇasahāyassa
kalyāṇasampavaṅkassa     yaṃ     paññavā     bhavissati     udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
     [89]  Tena  ca  pana  meghiya  bhikkhunā  imesu pañcasu 1- patiṭṭhāya
cattāro  dhammā  uttariṃ  2-  bhāvetabbā  asubhā  bhāvetabbā  rāgassa
pahānāya   mettā   bhāvetabbā  byāpādassa  pahānāya  ānāpānassati
bhāvetabbā       vitakkupacchedāya       aniccasaññā      bhāvetabbā
asmimānasamugghātāya    .    aniccasaññino    hi   meghiya   anattasaññā
saṇṭhāti     anattasaññī     asmimānasamugghātaṃ     pāpuṇāti     diṭṭheva
dhamme nibbānanti.
     {89.1}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
               khuddā 3- vitakkā sukhumā vitakkā
               anugatā manaso ubbilāpā
               ete avidvā manaso vitakke
               hurāhuraṃ dhāvati bhantacitto.
               Ete ca vidvā manaso vitakke
               ātāpiyo saṃvarati satimā
@Footnote: 1 Ma. Yu. pañcasu dhammesu .  2 Ma. Yu. uttari .  3 Po. oḷārā.
               Anugate manaso ubbilāpe
               asesamete pajahāti buddhoti. Suttaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 123-129. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2502              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2502              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=85&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=85              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]