ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [93]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   tena  kho  pana  samayena  āyasmā  ca
sārīputto     āyasmā     ca     mahāmoggallāno    kapotakandarāyaṃ
viharanti   .   tena   kho  pana  samayena  āyasmā  sārīputto  juṇhāya
rattiyā   navoropitehi   kesehi   abbhokāse  nisinno  hoti  aññataraṃ
samādhiṃ samāpajjitvā.
     [94]  Tena  kho  pana  samayena  dve  yakkhā  sahāyakā uttarāya
disāya   dakkhiṇadisaṃ   gacchanti   kenacideva   karaṇīyena   .  addasaṃsu  kho
te   yakkhā   āyasmantaṃ   sārīputtaṃ   juṇhāya   rattiyā  navoropitehi
kesehi   abbhokāse  nisinnaṃ  disvāna  eko  yakkho  dutiyaṃ  1-  yakkhaṃ
@Footnote: 1 Po. dutiyampi.

--------------------------------------------------------------------------------------------- page132.

Etadavoca paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti. Evaṃ vutte so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ āsādesi 1- uḷāro so samma samaṇo mahiddhiko mahānubhāvoti. {94.1} Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti . dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ āsādesi uḷāro so samma samaṇo mahiddhiko mahānubhāvoti . tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti. {94.2} Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ āsādesi uḷāro so samma samaṇo mahiddhiko mahānubhāvoti. Atha kho so yakkho taṃ yakkhaṃ anādayitvā āyasmato sārīputtattherassa sīse pahāraṃ adāsi . [2]- api tena pahārena sattaratanaṃ vā aṭṭharatanaṃ vā nāgaṃ osādeyya mahantaṃ vā pabbatakūṭaṃ padāleyya . atha ca pana so yakkho ḍayhāmīti vatvā tattheva mahānirayaṃ apatāsi 3-. [95] Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sārīputtassa sīse pahāraṃ diyamānaṃ disvāna yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca kacci te āvuso khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci @Footnote: 1 Po. sabbavāresu pahāresīti dissati . 2 Po. tāva pahāro ahosīti. Ma. tāva @mahāpahāro ahosi . 3 Po. avaṭṭhāsi.

--------------------------------------------------------------------------------------------- page133.

Dukkhanti khamanīyaṃ me āvuso moggallāna yāpanīyaṃ me āvuso moggallāna api ca me sīse thokaṃ dukkhanti. {95.1} Acchariyaṃ āvuso sārīputta abbhūtaṃ āvuso sārīputta yaṃ 1- mahiddhiko āyasmā sārīputto mahānubhāvo idha te āvuso sārīputta aññataro yakkho sīse pahāraṃ adāsi tāva mahāpahāro ahosi api tena pahārena sattaratanaṃ vā aṭṭharatanaṃ vā nāgaṃ osādeyya mahantaṃ vā pabbatakūṭaṃ vā padāleyyāti . atha panāyasmā sārīputto evamāha khamanīyaṃ me āvuso moggallāna yāpanīyaṃ me āvuso moggallāna api ca me sīse thokaṃ dukkhanti acchariyaṃ āvuso moggallāna abbhūtaṃ āvuso moggallāna yaṃ 2- mahiddhiko āyasmā mahāmoggallāno mahānubhāvo yatra hi nāma yakkhampi passissati mayaṃ panetarahi paṃsupisācakampi na passāmāti. [96] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ evarūpaṃ 3- kathāsallāpaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa selupamaṃ cittaṃ ṭhitaṃ nānupakampati virattaṃ rajanīyesu kopaneyye na kuppati yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessatīti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 131-133. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2676&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2676&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=93&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=93              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5823              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5823              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]