ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [102]  8  Evamme  sutam  .  ekam  samayam bhagava savatthiyam viharati
jetavane   anathapindikassa   arame   .   tena   kho   pana  samayena
bhagava   sakkato   hoti   garukato   manito   pujito   apacito   labhi
@Footnote: 1 Po. Ma. pantanca.
Civarapindapatasenasanagilanapaccayabhesajjaparikkharanam.
Bhikkhusanghopi   sakkato   hoti   garukato  manito  pujito  apacito  labhi
civarapindapatasenasanagilanapaccayabhesajjaparikkharanam.
Annatitthiya     pana    paribbajaka    asakkata    honti    agarukata
amanita     apujita     anapacita    na    labhino    civarapindapata-
senasanagilanapaccayabhesajjaparikkharanam.
     [103]  Atha  kho  1-  annatitthiya  paribbajaka  bhagavato sakkaram
asahamana   bhikkhusanghassa   ca   yena  sundari  paribbajika  tenupasankamimsu
upasankamitva   sundarim   paribbajikam   etadavocum   ussahasi  bhagini  natinam
attham   katunti  .  kyaham  ayya  karomi  kim  maya  sakka  2-  katum
jivitampi   me   pariccattam   natinam   atthayati   .   tena   hi  bhagini
abhikkhanam  jetavanam  gacchahiti  .  evam  ayyati  kho  sundari  paribbajika
tesam    annatitthiyanam    paribbajakanam   patissutva   abhikkhanam   jetavanam
aggamasi.
     {103.1}  Yada  annimsu  te  annatitthiya  paribbajaka  te 3-
dittha  kho  sundari  paribbajika  bahujanena  abhikkhanam  jetavanam gacchatiti 4-
atha   nam   jivita   voropetva  tattheva  jetavanassa  parikkhakupe  5-
nikkhanitva     yena     raja    pasenadi    kosalo    tenupasankamimsu
upasankamitva   rajanam  pasenadim  kosalam  etadavocum  ya  sa  maharaja
sundari   paribbajika   sa   no   na   dissatiti  .  kattha  pana  tumhe
@Footnote: 1 Ma. Yu. te .  2 Ma. na sakka .  3 Ma. vo. atthakathayam vo ditthati patho
@dissati visesato dittha bahulam ditthati ca vanniyate .  4 Yu. agacchatiti.
@5 Ma. parikkha kupe nikkhipitva. Yu. parikhaya kupe.
Asankathati. Jetavane maharajati. Tena hi jetavanam vicinathati.
     {103.2}   Atha   kho   te  annatitthiya  paribbajaka  jetavanam
vicinitva   yathanikkhittam   parikkhakupa   uddharitva  mancakam  aropetva
savatthim  1-  pavesetva rathiyaya rathiyam singhatakena singhatakam upasankamitva
manusse    ujjhapesum    passathayya    samananam    sakyaputtiyanam   kammam
alajjino   ime   samana  sakyaputtiya  dussila  papadhamma  musavadino
abrahmacarino   ime   hi  nama  dhammacarino  samacarino  brahmacarino
saccavadino    silavanto   kalyanadhamma   patijanissanti   natthi   imesam
samannam    natthi   imesam   brahmannam   nattham   imesam   samannam   nattham
imesam   brahmannam   kuto   imesam   samannam   kuto   imesam  brahmannam
apagata    ime    samanna    apagata    ime   brahmanna   kathanhi
nama puriso purisakiccam karitva itthim jivita voropessatiti.
     [104]  Tena  kho  pana  samayena  savatthiyam  manussa  bhikkhu disva
asabbhahi    pharusahi    vacahi    akkosanti    paribhasanti    rosanti
vihesanti   alajjino   ime   samana   sakyaputtiya  dussila  papadhamma
musavadino   abrahmacarino   ime   hi  nama  dhammacarino  samacarino
brahmacarino    saccavadino    silavanto   kalyanadhamma   patijanissanti
natthi    imesam    samannam   natthi   imesam   brahmannam   nattham   imesam
samannam     nattham    imesam    brahmannam    kuto    imesam    samannam
kuto    imesam    brahmannam    apagata    ime    samanna   apagata
@Footnote: 1 Po. savatthiyam.
Ime   brahmanna   kathanhi   nama   puriso   purisakiccam   karitva  itthim
jivita voropessatiti.
     [105]   Atha   kho   sambahula   bhikkhu  pubbanhasamayam  nivasetva
pattacivaramadaya   savatthim   pindaya   pavisimsu   .   savatthiyam   pindaya
caritva   pacchabhattam   pindapatapatikkanta   yena   bhagava  tenupasankamimsu
upasankamitva     bhagavantam    abhivadetva    ekamantam    nisidimsu   .
Ekamantam  nisinna  kho  te  bhikkhu  bhagavantam  etadavocum  etarahi  bhante
savatthiyam    manussa    bhikkhu    disva   asabbhahi   pharusahi   vacahi
akkosanti   paribhasanti   rosanti   vihesanti   alajjino   ime  samana
sakyaputtiya     dussila    papadhamma    musavadino    abrahmacarino
ime   hi   nama   dhammacarino   samacarino  brahmacarino  saccavadino
silavanto    kalyanadhamma    patijanissanti    natthi    imesam   samannam
natthi    imesam    brahmannam   nattham   imesam   samannam   nattham   imesam
brahmannam    kuto    imesam    samannam    kuto    imesam    brahmannam
apagata    ime    samanna    apagata    ime   brahmanna   kathanhi
nama   puriso   purisakiccam   karitva   itthim   jivita  voropessatiti .
Neso   bhikkhave  saddo  ciram  bhavissati  sattahameva  bhavissati  sattahassa
accayena   antaradhayissati   tena   hi   bhikkhave   ye   manussa  bhikkhu
disva     asabbhahi    pharusahi    vacahi    akkosanti    paribhasanti
rosanti vihesanti te tumhe imaya gathaya paticodetha
               Abhutavadi nirayam upeti
               yo vapi 1- katva na karomiti caha
               ubhopi te pecca sama bhavanti
               nihinakamma manuja paratthati.
     [106]   Atha   kho   te   bhikkhu   bhagavato  santike  imam  gatham
pariyapunitva    ye    manussa    bhikkhu   disva   asabbhahi   pharusahi
vacahi    akkosanti   paribhasanti   rosanti   vihesanti   te   imaya
gathaya paticodanti
               abhutavadi nirayam upeti
               yo vapi katva na karomiti caha
               ubhopi te pecca sama bhavanti
               nihinakamma manuja paratthati.
     [107]    Manussanam    etadahosi    akaraka    ime   samana
sakyaputtiya   na   imehi   katam   papantime   samana  sakyaputtiyati .
Neva    so    saddo    ciram   ahosi   sattahameva   saddo   ahosi
sattahassa   accayena   antaradhayi  .  atha  kho  sambahula  bhikkhu  yena
bhagava     tenupasankamimsu     upasankamitva     bhagavantam    abhivadetva
ekamantam   nisidimsu   .   ekamantam   nisinna   kho  te  bhikkhu  bhagavato
etadavocum    acchariyam    bhante   abbhutam   bhante   yava   subhasitancidam
bhante   bhagavata   neso   bhikkhave   saddo   ciram  bhavissati  sattahassa
@Footnote: 1 Yu. capi .  2 Yu. yava subhasitam kho cidam.
Accayena    antaradhayissatiti   antarahito   bhante   so   saddoti  .
Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi
               tudanti vacaya jana asannata
               parehi 1- sangamagatamva kunjaram
               sutvana vakyam pharusam udiritam
               adhivasaye bhikkhu adutthacittoti. Atthamam.



             The Pali Tipitaka in Roman Character Volume 25 page 137-142. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2814&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2814&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=102&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=102              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6117              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6117              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]