ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [116]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme   migāramātu  pāsāde  .  tena  kho  pana  samayena  bhagavā
tadahuposathe   bhikkhusaṅghaparivuto   nisinno   hoti  .  atha  kho  āyasmā
ānando  abhikkantāya  rattiyā  nikkhante  3- paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ    cīvaraṃ    4-   katvā   yena   bhagavā   tenañjalimpaṇāmetvā
bhagavantaṃ     etadavoca     abhikkantā     bhante    ratti    nikkhanto
paṭhamo    yāmo    ciranisinno   bhikkhusaṅgho   uddisatu   bhante   bhagavā
bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {116.1}  Dutiyampi  kho  āyasmā  ānando abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  cīvaraṃ katvā yena bhagavā
tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   abhikkantā   bhante  ratti
nikkhanto     majjhimo    yāmo    ciranisinno    bhikkhusaṅgho    uddisatu
bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  dutiyampi  kho  bhagavā  tuṇhī
ahosi   .   tatiyampi   kho   āyasmā  ānando  abhikkantāya  rattiyā
@Footnote: 1 Yu. vā .  2 Po. palāyatananti .  3 Po. nikkamante .  4 Ma. uttarāsaṅgaṃ.
Nikkhante   pacchime   yāme  uddhaste  1-  aruṇe  nandimukhiyā  rattiyā
uṭṭhāyāsanā   ekaṃsaṃ  cīvaraṃ  katvā  yena  bhagavā  tenañjalimpaṇāmetvā
bhagavantaṃ   etadavoca   abhikkantā   bhante   ratti   nikkhanto   pacchimo
yāmo   uddhasto   2-   aruṇo  nandimukhī  ratti  ciranisinno  bhikkhusaṅgho
uddisatu    bhante    bhagavā    bhikkhūnaṃ   pātimokkhanti   .   aparisuddhā
ānanda    parisāti    .   atha   kho   āyasmato   mahāmoggallānassa
etadahosi   kannu   kho   bhagavā  puggalaṃ  sandhāya  evamāha  aparisuddhā
ānanda parisāti.
     {116.2}   Atha   kho   āyasmā  mahāmoggallāno  sabbāvantaṃ
bhikkhusaṅghaṃ  cetasā  ceto  paricca  manasākāsi  .  addasā  kho āyasmā
mahāmoggallāno   taṃ   puggalaṃ   dussīlaṃ  pāpadhammaṃ  asucisaṅkassarasamācāraṃ
paṭicchannakammantaṃ        assamaṇaṃ        samaṇapaṭiññaṃ        abrahmacāriṃ
brahmacāripaṭiññaṃ      antopūtiṃ     avassutaṃ     kasambukajātaṃ     majjhe
bhikkhusaṅghassa    nisinnaṃ   disvāna   uṭṭhāyāsanā   yena   so   puggalo
tenupasaṅkami    upasaṅkamitvā    taṃ   puggalaṃ   etadavoca   uṭṭhehāvuso
diṭṭhosi  bhagavatā  natthi  te  bhikkhūhi  saddhiṃ  saṃvāsoti  .  atha  3-  kho
so puggalo tuṇhī ahosi.
     {116.3}   Dutiyampi   kho  so  āyasmā  mahāmoggallāno  taṃ
puggalaṃ  etadavoca  uṭṭhehāvuso  diṭṭhosi  bhagavatā  natthi te bhikkhūhi saddhiṃ
saṃvāsoti  .  dutiyampi  kho  so  puggalo  tuṇhī  ahosi  .  tatiyampi kho
āyasmā    mahāmoggallāno   taṃ   puggalaṃ   etadavoca   uṭṭhehāvuso
@Footnote: 1 Po. uddhise .  2 Yu. uddhato .  3 Ma. evaṃ vutte so puggalo.
Diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti.
     {116.4} Tatiyampi kho so puggalo tuṇhī ahosi. Atha kho āyasmā
mahāmoggallāno   taṃ   puggalaṃ   bāhāyaṃ   gahetvā   bahidvārakoṭṭhakā
nikkhāmetvā   sucighaṭikaṃ  datvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   etadavoca   nikkhāmito  bhante  so  puggalo  mayā  parisuddhā
parisā   uddisatu   bhante   bhagavā   bhikkhūnaṃ   pātimokkhanti  .  acchariyaṃ
moggallāna    abbhūtaṃ    moggallāna   yāva   bāhāgahaṇāpi   nāmeso
moghapuriso   āgamissatīti   1-   .   athakho   bhagavā  bhikkhū  āmantesi
nadānāhaṃ    bhikkhave    ito    paraṃ   uposathaṃ   karissāmi   pātimokkhaṃ
uddisissāmi  tumhe  2-  yeva  bhikkhave  3- ito paraṃ uposathaṃ kareyyātha
pātimokkhaṃ    uddiseyyātha    aṭṭhānametaṃ    bhikkhave   anavakāso   yaṃ
tathāgato    aparisuddhāya    parisāya    uposathaṃ    kareyya   pātimokkhaṃ
uddiseyyāthāti.
     [117]   Aṭṭhime   bhikkhave   mahāsamudde  acchariyā  abbhūtadhammā
ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha
     1     mahāsamuddo     bhikkhave    anupubbaninno    anupubbapoṇo
anupubbapabbhāro  nāyatakeneva  4-  papāto  yaṃ  5- bhikkhave mahāsamuddo
anupubbaninno   anupubbapoṇo   anupubbapabbhāro   nāyatakeneva   papāto
ayaṃ   bhikkhave   mahāsamudde   paṭhamo  acchariyo  abbhūtadhammo  yaṃ  disvā
disvā asurā mahāsamudde abhiramanti.
@Footnote: 1 Ma. āgamessatīti. 2 Po. Ma. Yu. tumhevadāni. 3 Yu. ayaṃ pāṭho natthi.
@4 Po. Ma. sabbattha āyanakenevāti dissati  5 Po. ayampi. Ma. Yu. yampi.
     2  Puna  ca  paraṃ  bhikkhave  mahāsamuddo  ṭhitadhammo  velaṃ nātivattati
yaṃ   bhikkhave   mahāsamuddo   ṭhitadhammo   velaṃ   nātivattati  ayampi  1-
bhikkhave    mahāsamudde   dutiyo   acchariyo   abbhūtadhammo   yaṃ   disvā
disvā asurā mahāsamudde abhiramanti.
     3  Puna  ca  paraṃ  bhikkhave  mahāsamuddo  na  matena  kuṇapena saṃvasati
yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ   taṃ   khippameva   tīraṃ   vāheti
thalaṃ   ussādeti   yampi   bhikkhave   mahāsamuddo   na   matena  kuṇapena
saṃvasati   yaṃ  [2]-  mahāsamudde  mataṃ  kuṇapaṃ  taṃ  khippameva  tīraṃ  vāheti
thalaṃ    ussādeti   ayampi   bhikkhave   mahāsamudde   tatiyo   acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     4  Puna  ca  paraṃ  bhikkhave  yā  kāci  mahānadiyo  seyyathīdaṃ gaṅgā
yamunā  aciravatī  sarabhū  mahī  tā  mahāsamuddaṃ  pattā  3-  jahanti purimāni
nāmagottāni   mahāsamuddo   tveva   saṅkhyaṃ  gacchanti  yaṃ  bhikkhave  yā
kāci   mahānadiyo   seyyathīdaṃ   gaṅgā  yamunā  aciravatī  sarabhū  mahī  tā
mahāsamuddaṃ    pattā    jahanti    purimāni   nāmagottāni   mahāsamuddo
tveva  saṅkhyaṃ  gacchanti  ayampi  bhikkhave  mahāsamudde  catuttho  acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     5  Puna  ca  paraṃ  bhikkhave  yā 4- loke savantiyo mahāsamudde 5-
appenti  yā  ca  antalikkhā  dhārā  papatanti  6- na tena mahāsamuddassa
@Footnote: 1 Po. ayampi kho .  2 Ma. hoti .  3 Ma. patvā .  4 Po. yākāci.
@Ma. Yu. yā ca .  5 Ma. Yu. mahāsamuddaṃ .  6 Po. pavattanti.
Ūnattaṃ    vā    pūrattaṃ    vā    paññāyati    yampi    bhikkhave   yā
ca   loke   savantiyo   mahāsamudde   appenti   yā   ca  antalikkhā
dhārā   papatanti   na   tena   mahāsamuddassa   ūnattaṃ  vā  pūrattaṃ  vā
paññāyati     ayampi    bhikkhave    mahāsamudde    pañcamo    acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     6   Puna   ca   paraṃ   bhikkhave   mahāsamuddo  ekaraso  loṇaraso
yampi   bhikkhave   mahāsamuddo   ekaraso   loṇaraso   ayampi   bhikkhave
mahāsamudde    chaṭṭho    acchariyo   abbhūtadhammo   yaṃ   disvā   disvā
asurā mahāsamudde abhiramanti.
     7   Puna   ca   paraṃ  bhikkhave  mahāsamuddo  bahuratano  anekaratano
tatrīmāni   ratanāni   seyyathīdaṃ   muttā   maṇi   veḷuriyo  saṅkho  silā
pavāḷaṃ   rajataṃ   jātarūpaṃ   lohitaṅgo   masāragallo   1-   yaṃ  bhikkhave
mahāsamuddo    bahuratano   anekaratano   tatrīmāni   ratanāni   seyyathīdaṃ
muttā   maṇi  veḷuriyo  saṅkho  silā  pavāḷaṃ  rajataṃ  jātarūpaṃ  lohitaṅgo
masāragallo    ayampi    bhikkhave    mahāsamudde    sattamo   acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     8   Puna   ca  paraṃ  bhikkhave  mahāsamuddo  mahataṃ  bhūtānaṃ  āvāso
tatrīme  bhūtā  timi  timiṅgalo  timitimiṅgalo  2-  asurā  nāgā gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā    tiyojanasatikāpi   attabhāvā   catuyojanasatikāpi   attabhāvā
@Footnote: 1 Ma. masāragallaṃ .  2 Po. timitimiṅgalā. Ma. timiramiṅgalā. Yu. timirapiṅgalo.
Pañcayojanasatikāpi    attabhāvā    yampi   bhikkhave   mahāsamuddo   mahataṃ
bhūtānaṃ   āvāso   tatrīme   bhūtā  timi  timiṅgalo  timitimiṅgalo  asurā
nāgā    gandhabbā    santi    mahāsamudde   yojanasatikāpi   attabhāvā
dviyojanasatikāpi       attabhāvā       tiyojanasatikāpi      attabhāvā
catuyojanasatikāpi      attabhāvā      pañcayojanasatikāpi      attabhāvā
ayampi   bhikkhave   mahāsamudde   aṭṭhamo   acchariyo   abbhūtadhammo   yaṃ
disvā  disvā  asurā  mahāsamudde  abhiramanti . Ime kho bhikkhave [1]-
mahāsamudde    aṭṭha    acchariyā   abbhūtadhammā   ye   disvā   disvā
asurā mahāsamudde abhiramanti.
     [118]  Evameva  kho  bhikkhave  imasmiṃ  dhammavinaye aṭṭha acchariyā
abbhūtadhammā   ye   disvā   disvā  bhikkhū  [2]-  dhammavinaye  abhiramanti
katame aṭṭha
     1   seyyathāpi  bhikkhave  mahāsamuddo  anupubbaninno  anupubbapoṇo
anupubbapabbhāro   nāyatakeneva  papāto  evameva  kho  bhikkhave  imasmiṃ
dhammavinaye       anupubbasikkhā       anupubbakiriyā      anupubbapaṭipadā
nāyatakeneva    aññāpaṭivedho    yaṃ    bhikkhave    imasmiṃ   dhammavinaye
anupubbasikkhā      anupubbakiriyā      anupubbapaṭipadā      nāyatakeneva
aññāpaṭivedho   ayaṃ   bhikkhave   imasmiṃ   dhammavinaye   paṭhamo  acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     2   Seyyathāpi  bhikkhave  mahāsamuddo  ṭhitadhammo  velaṃ  nātivattati
@Footnote: 1 Ma. aṭṭha .  2 Ma. imismiṃ.
Evameva   kho   bhikkhave   yaṃ   mayā  sāvakānaṃ  sikkhāpadaṃ  paññattaṃ  taṃ
mama    sāvakā    jīvitahetupi    nātikkamanti    yampi    bhikkhave   mama
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    taṃ    mama    sāvakā   jīvitahetupi
nātikkamanti   ayampi   bhikkhave   imasmiṃ   dhammavinaye   dutiyo  acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     3   Seyyathāpi  bhikkhave  mahāsamuddo  na  matena  kuṇapena  saṃvasati
yaṃ   hoti   mahāsamudde   mataṃ   kuṇapaṃ  taṃ  khippameva  tīraṃ  vāheti  thalaṃ
ussādeti  evameva  kho  bhikkhave  yo  so  puggalo dussīlo pāpadhammo
asucisaṅkassarasamācāro           paṭicchannakammanto          assamaṇo
samaṇapaṭiñño       abrahmacārī       brahmacāripaṭiñño       antopūti
avassuto  kasambukajāto  na  tena  saṅgho  saṃvasati atha kho [1]- khippameva
sannipatitvā    ukkhipati    kiñcāpi   so   hoti   majjhe   bhikkhusaṅghassa
nisinno   atha  kho  so  ārakā  ca  saṅghamhā  saṅgho  ca  tena  yampi
bhikkhave   yo  so  puggalo  dussīlo  pāpadhammo  asucisaṅkassarasamācāro
paṭicchannakammanto       assamaṇo       samaṇapaṭiñño       abrahmacārī
brahmacāripaṭiñño      antopūti     avassuto     kasambukajāto     na
tena   saṅgho   saṃvasati   atha   kho   khippameva   sannipatitvā   ukkhipati
kiñcāpi   so   hoti   majjhe   bhikkhusaṅghassa   nisinno   atha  kho  so
ārakā   ca   saṅghamhā   saṅgho   ca   tena   ayampi  bhikkhave  imasmiṃ
@Footnote: 1 Ma. Yu. naṃ.
Dhammavinaye   tatiyo   acchariyo   abbhūtadhammo   yaṃ  disvā  disvā  bhikkhū
imasmiṃ dhammavinaye abhiramanti.
     4   Seyyathāpi  bhikkhave  yā  kāci  mahānadiyo  seyyathīdaṃ  gaṅgā
yamunā   aciravatī   sarabhū   mahī  tā  mahāsamuddaṃ  pattā  jahanti  purimāni
nāmagottāni    mahāsamuddo    tveva    saṅkhyaṃ    gacchanti   evameva
kho    bhikkhave    cattāro    vaṇṇā   khattiyā   brāhmaṇā   vessā
suddā    te    tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ
pabbajitvā    jahanti    purimāni    nāmagottāni   samaṇā   sakyaputtiyā
tveva   saṅkhyaṃ  1-  gacchanti  yampi  bhikkhave  cattāro  vaṇṇā  khattiyā
brāhmaṇā    vessā    suddā    te   tathāgatappavedite   dhammavinaye
agārasmā    anagāriyaṃ    pabbajitvā   jahanti   purimāni   nāmagottāni
samaṇā    sakyaputtiyā    tveva    saṅkhyaṃ   gacchanti   ayampi   bhikkhave
imasmiṃ    dhammavinaye    catuttho   acchariyo   abbhūtadhammo   yaṃ   disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     5   Seyyathāpi   bhikkhave   yā  ca  loke  savantiyo  mahāsamuddaṃ
appenti   yā  ca  antalikkhā  dhārā  papatanti  na  tena  mahāsamuddassa
ūnattaṃ   vā  pūrattaṃ  vā  paññāyati  evameva  kho  bhikkhave  bahūpi  2-
bhikkhū    anupādisesāya    nibbānadhātuyā    parinibbāyanti    na   tena
nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ   vā   paññāyati  yampi  bhikkhave
bhikkhū    anupādisesāya    nibbānadhātuyā    parinibbāyanti    na   tena
@Footnote: 1 Ma. Yu. sabbattha saṅkhanti dissati .  2 Ma. Yu. bahū cepi.
Nibbānadhātuyā   ūnattaṃ   vā   pūrattaṃ   vā  paññāyati  ayampi  bhikkhave
imasmiṃ    dhammavinaye    pañcamo   accariyo   abbhūtadhammo   yaṃ   disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     6  Seyyathāpi  bhikkhave  mahāsamuddo  ekaraso  loṇaraso evameva
kho   bhikkhave   ayaṃ   dhammavinayo   ekaraso  vimuttiraso  yampi  bhikkhave
ayaṃ    dhammavinayo    ekaraso   vimuttiraso   ayampi   bhikkhave   imasmiṃ
dhammavinaye    chaṭṭho    acchariyo    abbhūtadhammo   yaṃ   disvā   disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti.
     7   Seyyathāpi   bhikkhave   mahāsamuddo   bahuratano   anekaratano
tatrīmāni   ratanāni   seyyathīdaṃ   muttā   maṇi   veḷuriyo  saṅkho  silā
pavāḷaṃ   rajataṃ  jātarūpaṃ  lohitaṅgo  masāragallo  evameva  kho  bhikkhave
ayaṃ     dhammavinayo    bahuratano    anekaratano    tatrīmāni    ratanāni
seyyathīdaṃ   cattāro   satipaṭṭhānā   cattāro   sammappadhānā  cattāro
iddhippādā     pañcindriyāni    pañca    balāni    satta    bojjhaṅgā
ariyo    aṭṭhaṅgiko    maggo    yampi    bhikkhave    ayaṃ   dhammavinayo
bahuratano    anekaratano    tatrīmāni    ratanāni   seyyathīdaṃ   cattāro
satipaṭṭhānā     cattāro     sammappadhānā    cattāro    iddhippādā
pañcindriyāni   pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko
maggo    ayampi    bhikkhave   imasmiṃ   dhammavinaye   sattamo   acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     8   Seyyathāpi   bhikkhave   mahāsamuddo   mahataṃ  bhūtānaṃ  āvāso
tatrīme   bhūtā   timi   timiṅgalo  timitimiṅgalo  asurā  nāgā  gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā    tiyojanasatikāpi   attabhāvā   catuyojanasatikāpi   attabhāvā
pañcayojanasatikāpi   attabhāvā   evameva  kho  bhikkhave  ayaṃ  dhammavinayo
mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā  sotāpanno  sotāpattiphala-
sacchikiriyāya      paṭipanno     sakadāgāmī     sakadāgāmiphalasacchikiriyāya
paṭipanno     anāgāmī    anāgāmiphalasacchikiriyāya    paṭipanno    arahā
arahattāya   paṭipanno   yampi   bhikkhave   ayaṃ  dhammavinayo  mahataṃ  bhūtānaṃ
āvāso    tatrīme    bhūtā    sotāpanno    sotāpattiphalasacchikiriyāya
paṭipanno    sakadāgāmī   sakadāgāmiphalasacchikiriyāya   paṭipanno   anāgāmī
anāgāmiphalasacchikiriyāya    paṭipanno    arahā    arahattāya    paṭipanno
ayampi   bhikkhave   imasmiṃ   dhammavinaye   aṭṭhamo  acchariyo  abbhūtadhammo
yaṃ   disvā   disvā  bhikkhū  imasmiṃ  dhammavinaye  abhiramanti  .  ime  kho
bhikkhave   imasmiṃ   dhammavinaye   aṭṭha  acchariyā  abbhūtadhammā  yaṃ  disvā
disvā   bhikkhū   imasmiṃ   dhammavinaye   abhiramantīti   .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          channamativassati             vivaṭaṃ nātivassati
          tasmā channaṃ vivaretha       evantaṃ nātivassatīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 150-159. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3077              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3077              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=116&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=116              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7076              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7076              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]