ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [124]   8   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
@Footnote: 1 Po. Ma. nirūpadhiṃ .  2 Ma. ye jhāyino.
Viharati  veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā
ānando    tadahuposathe    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
rājagahaṃ   piṇḍāya   pāvisi   .   addasā   kho  devadatto  āyasmantaṃ
ānandaṃ    rājagahe    piṇḍāya    carantaṃ   disvāna   yena   āyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
etadavoca   ajjataggedānāhaṃ   āvuso   ānanda   aññatreva  bhagavatā
aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti.
     {124.1}  Atha  kho  āyasmā ānando rājagahe piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    rājagahaṃ    piṇḍāya
pāvisiṃ    addasā   kho   maṃ   bhante   devadatto   rājagahaṃ   piṇḍāya
carantaṃ   disvāna   yenāhaṃ   tenupasaṅkami   upasaṅkamitvā  maṃ  etadavoca
ajjataggedānāhaṃ    āvuso   ānanda   aññatreva   bhagavatā   aññatra
bhikkhusaṅghā    uposathaṃ   karissāmi   saṅghakammāni   cāti   ajja   bhante
devadatto   saṅghaṃ  bhindissati  uposathañca  karissati  saṅghakammāni  cāti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          sukaraṃ sādhunā sādhu          sādhu pāpena dukkaraṃ
          Pāpaṃ pāpena sukaraṃ         pāpamariyehi dukkaranti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 166-168. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3422              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3422              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=124&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7583              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7583              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]