ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [136]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
@Footnote: 1 Ma. gacchanti .  2 Po. oyāyissāmi. Ma. osārissāmi .  3 Po.
@pariharissantīti. Yu. paricārissantīti. Ma. paricāressantīti .  4 Po.
@Ma. vaṇiṃ. 5 Ma. bhāvanāpāripūrīgate. Yu. pāripurikate.

--------------------------------------------------------------------------------------------- page180.

Sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ 1- paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 1 sassato loko idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 2 asassato loko idameva saccaṃ moghamaññanti . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 antavā loko idameva saccaṃ moghamaññanti . Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 4 anantavā loko idameva saccaṃ moghamaññanti. {136.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 5 taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 6 aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti . santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 7 hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 8 na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 9 hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 10 neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . te @Footnote: 1 Yu. sāvatthiṃ piṇḍāya pavisanti.

--------------------------------------------------------------------------------------------- page181.

Bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [137] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {137.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato loko idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassato loko idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino antavā loko idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino anantavā loko idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā

--------------------------------------------------------------------------------------------- page182.

Evaṃvādino evaṃdiṭṭhino hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. {137.2} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [138] Bhūtapubbaṃ bhikkhave imissā yeva sāvatthiyā 1- aññataro rājā ahosi . atha kho bhikkhave so rājā aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yāvatikā sāvatthiyā jaccandhā te sabbe ekajjhaṃ sannipātehīti . evaṃ devāti kho bhikkhave so puriso tassa rañño paṭissutvā yāvatikā sāvatthiyā jaccandhā @Footnote: 1 Yu. sāvatthiyaṃ.

--------------------------------------------------------------------------------------------- page183.

Te sabbe gahetvā yena so rājā tenupasaṅkami upasaṅkamitvā taṃ rājānaṃ etadavoca sannipātitā kho te deva yāvatikā sāvatthiyā jaccandhāti . tena hi bhaṇe jaccandhānaṃ hatthiṃ dassehīti . evaṃ devāti kho bhikkhave so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ [1]- hatthissa kaṇṇaṃ dassesi ediso jaccandhā hatthīti. {138.1} Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ hatthissa pādaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa piṭṭhiṃ 2- dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi ediso jaccandhā hatthīti. {138.2} Atha kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami upasaṅkamitvā taṃ rājānaṃ etadavoca diṭṭho kho tehi deva jaccandhehi hatthī yassadāni kālaṃ maññathāti 3- . Atha kho bhikkhave so rājā yena te jaccandhā tenupasaṅkami upasaṅkamitvā te jaccandhe etadavoca diṭṭho vo jaccandhā @Footnote: 1 Po. Ma. Yu. ekaccānaṃ jaccandhānaṃ . 2 Ma. satthiṃ . 3 Ma. Yu. maññasīti.

--------------------------------------------------------------------------------------------- page184.

Hatthīti . evaṃ devāti . diṭṭho no hatthīti vadetha jaccandhā kīdiso hatthīti . yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi kumbhoti . Yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi suppoti . yehi bhikkhave jaccandhehi hatthissa danto diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi phāloti 1-. {138.3} Yehi bhikkhave jaccandhehi hatthissa soṇḍo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi naṅgalīsāti . Yehi bhikkhave jaccandhehi hatthissa kāyo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi koṭṭhoti . yehi bhikkhave jaccandhehi hatthissa pādo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi thūṇoti. {138.4} Yehi bhikkhave jaccandhehi hatthissa piṭṭhi diṭṭhā ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi udukkhaloti . Yehi bhikkhave jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi musaloti . yehi bhikkhave jaccandhehi hatthissa vāladhi diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi sammajjanīti . te ediso hatthī nediso hatthī nediso hatthī ediso hatthīti aññamaññaṃ muṭṭhīhi saṃyujjiṃsu 2- . tena ca pana bhikkhave so rājā attamano ahosi . evameva kho bhikkhave @Footnote: 1 Po. sallo. Ma. khīlo . 2 Po. Ma. saṃsumbhiṃsu.

--------------------------------------------------------------------------------------------- page185.

Aññatitthiyā paribbājakā andhā acakkhukā [1]- atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mujasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi imesu kira sajjanti eke samaṇabrāhmaṇā viggayha naṃ vivadanti janā ekaṅgadassinoti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 179-185. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3687&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3687&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=136&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=136              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]