ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [155]  9 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā mallesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena  thūnaṃ  nāma  mallānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ   kho  thūneyyakā  brāhmaṇagahapatikā  samaṇo  khalu
bho   gotamo  sakyaputto  sakyakulā  pabbajito  mallesu  cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   thūnaṃ   anuppattoti   udapānaṃ   tiṇassa  ca
bhusassa ca yāva mukhato pūresuṃ mā muṇḍakā samaṇakā pānīyaṃ adaṃsūti 1-.
     [156]   Atha   kho   bhagavā   maggā   okkamma  yena  aññataraṃ
rukkhamūlaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Nisajja   kho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  iṅgha  me  tvaṃ
ānanda   etasmā   udapānā   pānīyaṃ   āharāti   .   evaṃ  vutte
āyasmā   ānando  bhagavantaṃ  etadavoca  idāni  so  bhante  udapāno
thūneyyakehi   brāhmaṇagahapatikehi   tiṇassa   ca  bhusassa  ca  yāva  mukhato
pūrito   mā   muṇḍakā   samaṇakā   pānīyaṃ   adaṃsūti   .   dutiyampi  kho
bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  iṅgha  me  tvaṃ ānanda etasmā
udapānā   pānīyaṃ   āharāti   .   dutiyampi   kho  āyasmā  ānando
bhagavantaṃ    etadavoca   idāni   so   bhante   udapāno   thūneyyakehi
@Footnote: 1 Po. Ma. aṃpasūti.

--------------------------------------------------------------------------------------------- page204.

Brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito mā te muṇḍakā samaṇakā pānīyaṃ adaṃsūti . tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda etasmā udapānā pānīyaṃ āharāti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena so udapāno tenupasaṅkami . Atha kho udapāno āyasmante ānande upasaṅkamante sabbantaṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito visandanto maññe aṭṭhāsi. {156.1} Atha kho āyasmato ānandassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi so udapāno mayi upasaṅkamante sabbantaṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito visandanto maññe ṭhitoti . pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi so bhante udapāno mayi upasaṅkamante sabbantaṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito visandanto maññe aṭṭhāsi pīvatu bhagavā pānīyaṃ pīvatu sugato pānīyanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi

--------------------------------------------------------------------------------------------- page205.

Kiṃ kayirā udapānena āpā ce sabbadā siyuṃ taṇhāya mūlato chetvā kissa pariyesanañcareti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 203-205. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4183&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4183&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=155&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=155              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9033              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9033              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]