ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [162]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā mallesu cārikaṃ
caramāno   mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāvā   tadavasari  .
Tatra    sudaṃ    bhagavā    pāvāyaṃ    viharati   cundassa   kammāraputtassa
ambavane   .  assosi  kho  cundo  kammāraputto  bhagavā  kira  mallesu
cārikañcaramāno  mahatā  bhikkhusaṅghena  saddhiṃ  pāvamanuppatto  5-  pāvāyaṃ
viharati   mayhaṃ   ambavaneti   .   atha  kho  cundo  kammāraputto  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  cundaṃ  kammāraputtaṃ  bhagavā
@Footnote: 1 Po. ceva. Yu. ca .  2 aṭṭhakathāyaṃ nati natiyā .  3 Ma. natiyā .  4 Ma. na
@ubhayamantarena .  5 Po. cetiyaṃ anuppatto. Yu. pāvāyaṃ.

--------------------------------------------------------------------------------------------- page209.

Dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāseti bhagavā tuṇhībhāvena . atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtaṃ ca sūkaramaddavaṃ bhagavato kālaṃ ārocesi 1- kālo bhante niṭṭhitaṃ bhattanti. {162.1} Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhikkhusaṅghena saddhiṃ yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ paṭiyattaṃ tena maṃ parivīsi 2- yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivīsāti . evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivīsi yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivīsati . atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi nāhantaṃ cunda passāmi sadevake loke @Footnote: 1 Ma. Yu. ārocāpesi . 2 Po. Ma. Yu. parivisa.

--------------------------------------------------------------------------------------------- page210.

Samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassāti . Evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ [1]- sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [163] Atha kho bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā bāḷhā 2- vedanā vattantī maraṇantikā 3- . tatra sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena kusinārā tenupasaṅkamissāmāti . Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ ābādhaṃ samphusi dhīro pabāḷhaṃ maraṇantikaṃ 4-. Bhuttassa ca sūkaramaddavena byādhi pabāḷho udapādi satthuno viriccamāno bhagavā avoca gacchāmahaṃ kusināraṃ nagaranti. @Footnote: 1 Ma. Yu. taṃ . 2 Ma. pabāḷhā 3 Ma. Yu. māraṇantikā . 4 Po. kammāraputtassa @pattaṃ ābādhaṃ kharaṃ lohitapakkhandikaṃ bāḷhaṃ maraṇantikaṃ.

--------------------------------------------------------------------------------------------- page211.

[164] Atha kho bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda catugguṇaṃ saṅghāṭiṃ paññāpehi kilantosmi nisīdissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpeti 1- . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi ānanda pivissāmīti. {164.1} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca idāni bhante pañcamattāni sakaṭasatāni atikkantāni taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante kukuṭā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattāni ca sītaṃ karissatīti . dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi ānanda pivissāmīti. {164.2} Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca idāni bhante pañcamattāni sakaṭasatāni atikkantāni taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante kukuṭā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattāni ca sītaṃ karissatīti . tatiyampi kho bhagavā āyasmantaṃ ānandaṃ @Footnote: 1 Ma. Yu. paññāpesi.

--------------------------------------------------------------------------------------------- page212.

Āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi ānanda pivissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami. [165] Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati . atha kho āyasmato ānandassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatīti . pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi bhante sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati pivatu bhagavā pānīyaṃ pivatu sugato pānīyanti. Atha kho bhagavā pānīyaṃ apāsi 1-. [166] Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kukuṭā nadī tenupasaṅkami upasaṅkamitvā kukuṭaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi iṅgha me tvaṃ cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi kilantosmi cundaka @Footnote: 1 Ma. apāyi.

--------------------------------------------------------------------------------------------- page213.

Nipajjissāmīti . evaṃ bhanteti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpeti . atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā . āyasmā pana cundako tattheva bhagavato purato nisīdi. [167] Gantvāna buddho nadikaṃ kukuṭaṃ acchodakaṃ sātodakaṃ vippasannaṃ ogāhi satthā sukilantarūpo tathāgato appaṭimodha loke nahātvā [1]- pivitvā ca uttāri 2- satthā purakkhato bhikkhugaṇassa majjhe. Satthā pavattā bhagavā idha dhamme upāgami ambavanaṃ mahesī. Āmantayi cundakaṃ nāma bhikkhuṃ catugguṇaṃ santhara me nipajjaṃ. So codito bhāvitattena cundo catugguṇaṃ patthari khippameva. Nipajji satthā sukilantarūpo. Cundopi tattha pamukhe nisīdīti. [168] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi siyā @Footnote: 1 Ma. Yu. ca . 2 Ma. cudatāri.

--------------------------------------------------------------------------------------------- page214.

Kho panānanda cundassa kammāraputtassa koci vippaṭisāraṃ uppādaheyya 1- tassa te āvuso cunda alābhā tassa te [2]- dulladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti. {168.1} Cundassa ānanda kammāraputtassa [3]- vippaṭisāro paṭivinodetabbo tassa te āvuso cunda lābhā tassa te suladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto sammukhā me taṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahitaṃ dveme piṇḍapātā samasamapphalā 4- samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cāti katame dve yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati ime dve piṇḍapātā samasamapphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena upacitaṃ saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ adhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitanti . cundassa ānanda kammāraputtassa evaṃ @Footnote: 1 Po. uppādeyya . 2 Yu. āvuso . 3 Ma. evaṃ . 4 Po. samapphalā @samavipākā. Yu. samāsamapphalā samāsamavipākā.

--------------------------------------------------------------------------------------------- page215.

Vippaṭisāro paṭivinodetabboti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi dadato puññaṃ pavaḍḍhati saññamato 1- veraṃ na cīyati 2- kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā parinibbutoti 3-. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 208-215. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4293&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4293&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=162&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=162              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]