ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                    Khuddakapāṭhe maṅgalasuttaṃ
     [5]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ  ṭhitā  kho  sā  devatā
bhagavantaṃ gāthāya ajjhabhāsi.
     [6] |6.1| Bahū devā manussā ca         maṅgalāni acintayuṃ
                    ākaṅkhamānā sotthānaṃ    brūhi maṅgalamuttamaṃ.
         |6.2| Asevanā ca bālānaṃ           paṇḍitānañca sevanā
                  pūjā ca pūjanīyānaṃ 2-         etammaṅgalamuttamaṃ.
         |6.3| Paṭirūpadesavāso ca             pubbe ca katapuññatā
@Footnote: 1 Ma. kumārapañhā .    2 Ma. pūjaneyyānaṃ.
                  Attasammāpaṇidhi ca           etammaṅgalamuttamaṃ.
         |6.4| Bāhusaccañca sippañca      vinayo ca susikkhito
                  subhāsitā ca yā vācā        etammaṅgalamuttamaṃ.
         |6.5| Mātāpituupaṭṭhānaṃ            puttadārassa saṅgaho
                  anākulā ca kammantā       etammaṅgalamuttamaṃ.
         |6.6| Dānañca dhammacariyā ca       ñātakānañca saṅgaho
                  anavajjāni kammāni          etammaṅgalamuttamaṃ.
         |6.7| Āratī viratī pāpā              majjapānā ca saññamo
                  appamādo ca dhammesu        etammaṅgalamuttamaṃ.
         |6.8| Gāravo ca nivāto ca            santuṭṭhī ca kataññutā
                  kālena dhammassavanaṃ            etammaṅgalamuttamaṃ.
         |6.9| Khantī ca sovacassatā           samaṇānañca dassanaṃ
                  kālena dhammasākacchā        etammaṅgalamuttamaṃ.
       |6.10| Tapo ca brahmacariyañca       ariyasaccānadassanaṃ
                  nibbānasacchikiriyā ca         etammaṅgalamuttamaṃ.
       |6.11| Phuṭṭhassa lokadhammehi         cittaṃ yassa na kampati
                  asokaṃ virajaṃ khemaṃ                 etammaṅgalamuttamaṃ.
       |6.12| Etādisāni katvāna          sabbatthamaparājitā
                  sabbattha sotthiṃ gacchanti     tantesaṃ maṅgalamuttamanti.
                             Maṅgalasuttaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 3-4. https://84000.org/tipitaka/read/roman_read.php?B=25&A=45              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=45              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=5&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=5              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=17&A=2022              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=2022              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]