ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [200]   2   Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  mā
bhikkhave    puññānaṃ   bhāyittha   sukhassetaṃ   bhikkhave   adhivacanaṃ   iṭṭhassa
kantassa    piyassa   manāpassa   yadidaṃ   puññāni   .   abhijānāmi   kho
panāhaṃ   bhikkhave   dīgharattaṃ   katānaṃ   puññānaṃ   dīgharattaṃ   iṭṭhaṃ   kantaṃ
piyaṃ  manāpaṃ  vipākaṃ  paccanubhūtaṃ  .  satta  vassāni  mettacittaṃ  bhāvetvā

--------------------------------------------------------------------------------------------- page241.

Satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ saṃvaṭṭamāne sudaṃ bhikkhave kappe ābhassarūpago homi vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi . tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo anekasatakkhattuṃ rājā ahosiṃ cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato ko pana vādo padesarajjassa. {200.1} Tassa mayhaṃ bhikkhave etadahosi kissa nu kho me idaṃ kammassa phalaṃ kissa kammassa vipāko yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti . tassa mayhaṃ bhikkhave etadahosi tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti seyyathīdaṃ dānassa damassa saññamassāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati puññameva so sikkheyya āyataggaṃ sukhudrayaṃ dānañca samacariyañca mettacittañca bhāvaye ete dhamme bhāvayitvā tayo sukhasamuddaye abyāpajjaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 240-241. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4966&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4966&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=200&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=137              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=200              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1837              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1837              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]